Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa muhūrtamiva dhyatvā manasā cādhigamya tām |
avapluto mahātejāḥ prākāraṃ tasya veśmanaḥ || 1 ||
[Analyze grammar]

sa tu saṃhṛṣṭasarvāṅgaḥ prākārastho mahākapiḥ |
puṣpitāgrān vasantādau dadarśa vividhāndrumān || 2 ||
[Analyze grammar]

sālānaśokānbhavyāṃśca campakāṃśca supuṣpitān |
uddālakānnāgavṛkṣāṃścūtān kapimukhānapi || 3 ||
[Analyze grammar]

athāmravaṇasaṃchannāṃ latāśatasamāvṛtām |
jyāmukta iva nārācaḥ pupluve vṛkṣavāṭikām || 4 ||
[Analyze grammar]

sa praviṣya vicitrāṃ tāṃ vihagairabhināditām |
rājataiḥ kāñcanaiścaiva pādapaiḥ sarvatovṛtām || 5 ||
[Analyze grammar]

vihagairmṛgasaṃghaiśca vicitrāṃ citrakānanām |
uditādityasaṃkāśāṃ dadarśa hanumān kapiḥ || 6 ||
[Analyze grammar]

vṛtāṃ nānāvidhairvṛkṣaiḥ puṣpopagaphalopagaiḥ |
kokilairbhṛṅgarājaiśca mattairnityaniṣevitām || 7 ||
[Analyze grammar]

prahṛṣṭamanuje kale mṛgapakṣisamākule |
mattabarhiṇasaṃghuṣṭāṃ nānādvijagaṇāyutām || 8 ||
[Analyze grammar]

mārgamāṇo varārohāṃ rājaputrīmaninditām |
sukhaprasuptān vihagānbodhayāmāsa vānaraḥ || 9 ||
[Analyze grammar]

utpatadbhirdvijagaṇaiḥ pakṣaiḥ sālāḥ samāhatāḥ |
anekavarṇā vividhā mumucuḥ puṣpavṛṣṭayaḥ || 10 ||
[Analyze grammar]

puṣpāvakīrṇaḥ śuśubhe hanumānmārutātmajaḥ |
aśokavanikāmadhye yathā puṣpamayo giriḥ || 11 ||
[Analyze grammar]

diśaḥ sarvābhidāvantaṃ vṛkṣaṣaṇḍagataṃ kapim |
dṛṣṭvā sarvāṇi bhūtāni vasanta iti menire || 12 ||
[Analyze grammar]

vṛkṣebhyaḥ patitaiḥ puṣpairavakīrṇā pṛthagvidhaiḥ |
rarāja vasudhā tatra pramadeva vibhūṣitā || 13 ||
[Analyze grammar]

tarasvinā te taravastarasābhiprakampitāḥ |
kusumāni vicitrāṇi sasṛjuḥ kapinā tadā || 14 ||
[Analyze grammar]

nirdhūtapatraśikharāḥ śīrṇapuṣpaphaladrumāḥ |
nikṣiptavastrābharaṇā dhūrtā iva parājitāḥ || 15 ||
[Analyze grammar]

hanūmatā vegavatā kampitāste nagottamāḥ |
puṣpaparṇaphalānyāśu mumucuḥ puṣpaśālinaḥ || 16 ||
[Analyze grammar]

vihaṃgasaṃghairhīnāste skandhamātrāśrayā drumāḥ |
babhūvuragamāḥ sarve māruteneva nirdhutāḥ || 17 ||
[Analyze grammar]

vidhūtakeśī yuvatiryathā mṛditavarṇikā |
niṣpītaśubhadantauṣṭhī nakhairdantaiśca vikṣatā || 18 ||
[Analyze grammar]

tathā lāṅgūlahastaiśca caraṇābhyāṃ ca marditā |
babhūvāśokavanikā prabhagnavarapādapā || 19 ||
[Analyze grammar]

mahālatānāṃ dāmāni vyadhamattarasā kapiḥ |
yathā prāvṛṣi vindhyasya meghajālāni mārutaḥ || 20 ||
[Analyze grammar]

sa tatra maṇibhūmīśca rājatīśca manoramāḥ |
tathā kāñcanabhūmīśca vicarandadṛśe kapiḥ || 21 ||
[Analyze grammar]

vāpīśca vividhākārāḥ pūrṇāḥ paramavāriṇā |
mahārhairmaṇisopānairupapannāstatastataḥ || 22 ||
[Analyze grammar]

muktāpravālasikatā sphaṭikāntarakuṭṭimāḥ |
kāñcanaistarubhiścitraistīrajairupaśobhitāḥ || 23 ||
[Analyze grammar]

phullapadmotpalavanāścakravākopakūjitāḥ |
natyūharutasaṃghuṣṭā haṃsasārasanāditāḥ || 24 ||
[Analyze grammar]

dīrghābhirdrumayuktābhiḥ saridbhiśca samantataḥ |
amṛtopamatoyābhiḥ śivābhirupasaṃskṛtāḥ || 25 ||
[Analyze grammar]

latāśatairavatatāḥ santānakasamāvṛtāḥ |
nānāgulmāvṛtavanāḥ karavīrakṛtāntarāḥ || 26 ||
[Analyze grammar]

tato'mbudharasaṃkāśaṃ pravṛddhaśikharaṃ girim |
vicitrakūṭaṃ kūṭaiśca sarvataḥ parivāritam || 27 ||
[Analyze grammar]

śilāgṛhairavatataṃ nānāvṛkṣaiḥ samāvṛtam |
dadarśa kapiśārdūlo ramyaṃ jagati parvatam || 28 ||
[Analyze grammar]

dadarśa ca nagāttasmānnadīṃ nipatitāṃ kapiḥ |
aṅkādiva samutpatya priyasya patitāṃ priyām || 29 ||
[Analyze grammar]

jale nipatitāgraiśca pādapairupaśobhitām |
vāryamāṇāmiva kruddhāṃ pramadāṃ priyabandhubhiḥ || 30 ||
[Analyze grammar]

punarāvṛttatoyāṃ ca dadarśa sa mahākapiḥ |
prasannāmiva kāntasya kāntāṃ punarupasthitām || 31 ||
[Analyze grammar]

tasyādūrāt sa padminyo nānādvijagaṇāyutāḥ |
dadarśa kapiśārdūlo hanumānmārutātmajaḥ || 32 ||
[Analyze grammar]

kṛtrimāṃ dīrghikāṃ cāpi pūrṇāṃ śītena vāriṇā |
maṇipravarasopānāṃ muktāsikataśobhitām || 33 ||
[Analyze grammar]

vividhairmṛgasaṃghaiśca vicitrāṃ citrakānanām |
prāsādaiḥ sumahadbhiśca nirmitairviśvakarmaṇā |
kānanaiḥ kṛtrimaiścāpi sarvataḥ samalaṃkṛtām || 34 ||
[Analyze grammar]

ye ke cit pādapāstatra puṣpopagaphalopagāḥ |
sacchatrāḥ savitardīkāḥ sarve sauvarṇavedikāḥ || 35 ||
[Analyze grammar]

latāpratānairbahubhiḥ parṇaiśca bahubhirvṛtām |
kāñcanīṃ śiṃśupāmekāṃ dadarśa sa mahākapiḥ || 36 ||
[Analyze grammar]

so'paśyadbhūmibhāgāṃśca gartaprasravaṇāni ca |
suvarṇavṛkṣānaparāndadarśa śikhisaṃnibhān || 37 ||
[Analyze grammar]

teṣāṃ drumāṇāṃ prabhayā meroriva mahākapiḥ |
amanyata tadā vīraḥ kāñcano'smīti vānaraḥ || 38 ||
[Analyze grammar]

tāṃ kāñcanaistarugaṇairmārutena ca vījitām |
kiṅkiṇīśatanirghoṣāṃ dṛṣṭvā vismayamāgamat || 39 ||
[Analyze grammar]

supuṣpitāgrāṃ rucirāṃ taruṇāṅkurapallavām |
tāmāruhya mahāvegaḥ śiṃśapāṃ parṇasaṃvṛtām || 40 ||
[Analyze grammar]

ito drakṣyāmi vaidehīṃ rāma darśanalālasām |
itaścetaśca duḥkhārtāṃ saṃpatantīṃ yadṛcchayā || 41 ||
[Analyze grammar]

aśokavanikā ceyaṃ dṛḍhaṃ ramyā durātmanaḥ |
campakaiścandanaiścāpi bakulaiśca vibhūṣitā || 42 ||
[Analyze grammar]

iyaṃ ca nalinī ramyā dvijasaṃghaniṣevitā |
imāṃ sā rāmamahiṣī nūnameṣyati jānakī || 43 ||
[Analyze grammar]

sā rāma rāmamahiṣī rāghavasya priyā sadā |
vanasaṃcārakuśalā nūnameṣyati jānakī || 44 ||
[Analyze grammar]

atha vā mṛgaśāvākṣī vanasyāsya vicakṣaṇā |
vanameṣyati sā ceha rāmacintānukarśitā || 45 ||
[Analyze grammar]

rāmaśokābhisaṃtaptā sā devī vāmalocanā |
vanavāsaratā nityameṣyate vanacāriṇī || 46 ||
[Analyze grammar]

vanecarāṇāṃ satataṃ nūnaṃ spṛhayate purā |
rāmasya dayitā bhāryā janakasya sutā satī || 47 ||
[Analyze grammar]

saṃdhyākālamanāḥ śyāmā dhruvameṣyati jānakī |
nadīṃ cemāṃ śivajalāṃ saṃdhyārthe varavarṇinī || 48 ||
[Analyze grammar]

tasyāścāpyanurūpeyamaśokavanikā śubhā |
śubhā yā pārthivendrasya patnī rāmasya saṃmitā || 49 ||
[Analyze grammar]

yadi jivati sā devī tārādhipanibhānanā |
āgamiṣyati sāvaśyamimāṃ śivajalāṃ nadīm || 50 ||
[Analyze grammar]

evaṃ tu matvā hanumānmahātmā pratīkṣamāṇo manujendrapatnīm |
avekṣamāṇaśca dadarśa sarvaṃ supuṣpite parṇaghane nilīnaḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 12

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: