Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

vimānāttu susaṃkramya prākāraṃ hariyūthapaḥ |
hanūmān vegavānāsīd yathā vidyudghanāntare || 1 ||
[Analyze grammar]

saṃparikramya hanumān rāvaṇasya niveśanān |
adṛṣṭvā jānakīṃ sītāmabravīdvacanaṃ kapiḥ || 2 ||
[Analyze grammar]

bhūyiṣṭhaṃ loḍitā laṅkā rāmasya caratā priyam |
na hi paśyāmi vaidehīṃ sītāṃ sarvāṅgaśobhanām || 3 ||
[Analyze grammar]

palvalāni taṭākāni sarāṃsi saritastathā |
nadyo'nūpavanāntāśca durgāśca dharaṇīdharāḥ |
loḍitā vasudhā sarvā na ca paśyāmi jānakīm || 4 ||
[Analyze grammar]

iha saṃpātinā sītā rāvaṇasya niveśane |
ākhyātā gṛdhrarājena na ca paśyāmi tāmaham || 5 ||
[Analyze grammar]

kiṃ nu sītātha vaidehī maithilī janakātmajā |
upatiṣṭheta vivaśā rāvaṇaṃ duṣṭacāriṇam || 6 ||
[Analyze grammar]

kṣipramutpatato manye sītāmādāya rakṣasaḥ |
bibhyato rāmabāṇānāmantarā patitā bhavet || 7 ||
[Analyze grammar]

atha vā hriyamāṇāyāḥ pathi siddhaniṣevite |
manye patitamāryāyā hṛdayaṃ prekṣya sāgaram || 8 ||
[Analyze grammar]

rāvaṇasyoruvegena bhujābhyāṃ pīḍitena ca |
tayā manye viśālākṣyā tyaktaṃ jīvitamāryayā || 9 ||
[Analyze grammar]

uparyupari vā nūnaṃ sāgaraṃ kramatastadā |
viveṣṭamānā patitā samudre janakātmajā || 10 ||
[Analyze grammar]

āho kṣudreṇa cānena rakṣantī śīlamātmanaḥ |
abandhurbhakṣitā sītā rāvaṇena tapasvinī || 11 ||
[Analyze grammar]

atha vā rākṣasendrasya patnībhirasitekṣaṇā |
aduṣṭā duṣṭabhāvābhirbhakṣitā sā bhaviṣyati || 12 ||
[Analyze grammar]

saṃpūrṇacandrapratimaṃ padmapatranibhekṣaṇam |
rāmasya dhyāyatī vaktraṃ pañcatvaṃ kṛpaṇā gatā || 13 ||
[Analyze grammar]

hā rāma lakṣmaṇetyeva hāyodhyeti ca maithilī |
vilapya bahu vaidehī nyastadehā bhaviṣyati || 14 ||
[Analyze grammar]

atha vā nihitā manye rāvaṇasya niveśane |
nūnaṃ lālapyate mandaṃ pañjarastheva śārikā || 15 ||
[Analyze grammar]

janakasya kule jātā rāmapatnī sumadhyamā |
kathamutpalapatrākṣī rāvaṇasya vaśaṃ vrajet || 16 ||
[Analyze grammar]

vinaṣṭā vā pranaṣṭā vā mṛtā vā janakātmajā |
rāmasya priyabhāryasya na nivedayituṃ kṣamam || 17 ||
[Analyze grammar]

nivedyamāne doṣaḥ syāddoṣaḥ syādanivedane |
kathaṃ nu khalu kartavyaṃ viṣamaṃ pratibhāti me || 18 ||
[Analyze grammar]

asminnevaṃgate karye prāptakālaṃ kṣamaṃ ca kim |
bhavediti matiṃ bhūyo hanumānpravicārayan || 19 ||
[Analyze grammar]

yadi sītāmadṛṣṭvāhaṃ vānarendrapurīmitaḥ |
gamiṣyāmi tataḥ ko me puruṣārtho bhaviṣyati || 20 ||
[Analyze grammar]

mamedaṃ laṅghanaṃ vyarthaṃ sāgarasya bhaviṣyati |
praveśaściva laṅkāyā rākṣasānāṃ ca darśanam || 21 ||
[Analyze grammar]

kiṃ vā vakṣyati sugrīvo harayo va samāgatāḥ |
kiṣkindhāṃ samanuprāptau tau vā daśarathātmajau || 22 ||
[Analyze grammar]

gatvā tu yadi kākutsthaṃ vakṣyāmi paramapriyam |
na dṛṣṭeti mayā sītā tatastyakṣyanti jīvitam || 23 ||
[Analyze grammar]

paruṣaṃ dāruṇaṃ krūraṃ tīkṣṇamindriyatāpanam |
sītānimittaṃ durvākyaṃ śrutvā sa na bhaviṣyati || 24 ||
[Analyze grammar]

taṃ tu kṛcchragataṃ dṛṣṭvā pañcatvagatamānasaṃ |
bhṛśānurakto medhāvī na bhaviṣyati lakṣmaṇaḥ || 25 ||
[Analyze grammar]

vinaṣṭau bhrātarau śrutvā bharato'pi mariṣyati |
bharataṃ ca mṛtaṃ dṛṣṭvā śatrughno na bhaviṣyati || 26 ||
[Analyze grammar]

putrānmṛtān samīkṣyātha na bhaviṣyanti mātaraḥ |
kausalyā ca sumitrā ca kaikeyī ca na saṃśayaḥ || 27 ||
[Analyze grammar]

kṛtajñaḥ satyasaṃdhaśca sugrīvaḥ plavagādhipaḥ |
rāmaṃ tathā gataṃ dṛṣṭvā tatastyakṣyanti jīvitam || 28 ||
[Analyze grammar]

durmanā vyathitā dīnā nirānandā tapasvinī |
pīḍitā bhartṛśokena rumā tyakṣyati jīvitam || 29 ||
[Analyze grammar]

vālijena tu duḥkhena pīḍitā śokakarśitā |
pañcatvagamane rājñastārāpi na bhaviṣyati || 30 ||
[Analyze grammar]

mātāpitrorvināśena sugrīva vyasanena ca |
kumāro'pyaṅgadaḥ kasmāddhārayiṣyati jīvitam || 31 ||
[Analyze grammar]

bhartṛjena tu śokena abhibhūtā vanaukasaḥ |
śirāṃsyabhihaniṣyanti talairmuṣṭibhireva ca || 32 ||
[Analyze grammar]

sāntvenānupradānena mānena ca yaśasvinā |
lālitāḥ kapirājena prāṇāṃstyakṣyanti vānarāḥ || 33 ||
[Analyze grammar]

na vaneṣu na śaileṣu na nirodheṣu vā punaḥ |
krīḍāmanubhaviṣyanti sametya kapikuñjarāḥ || 34 ||
[Analyze grammar]

saputradārāḥ sāmātyā bhartṛvyasanapīḍitāḥ |
śailāgrebhyaḥ patiṣyanti sametya viṣameṣu ca || 35 ||
[Analyze grammar]

viṣamudbandhanaṃ vāpi praveśaṃ jvalanasya vā |
upavāsamatho śastraṃ pracariṣyanti vānarāḥ || 36 ||
[Analyze grammar]

ghoramārodanaṃ manye gate mayi bhaviṣyati |
ikṣvākukulanāśaśca nāśaścaiva vanaukasām || 37 ||
[Analyze grammar]

so'haṃ naiva gamiṣyāmi kiṣkindhāṃ nagarīmitaḥ |
na hi śakṣyāmyahaṃ draṣṭuṃ sugrīvaṃ maithilīṃ vinā || 38 ||
[Analyze grammar]

mayyagacchati cehasthe dharmātmānau mahārathau |
āśayā tau dhariṣyete vanarāśca manasvinaḥ || 39 ||
[Analyze grammar]

hastādāno mukhādāno niyato vṛkṣamūlikaḥ |
vānaprastho bhaviṣyāmi adṛṣṭvā janakātmajām || 40 ||
[Analyze grammar]

sāgarānūpaje deśe bahumūlaphalodake |
citāṃ kṛtvā pravekṣyāmi samiddhamaraṇīsutam || 41 ||
[Analyze grammar]

upaviṣṭasya vā samyag liṅginaṃ sādhayiṣyataḥ |
śarīraṃ bhakṣayiṣyanti vāyasāḥ śvāpadāni ca || 42 ||
[Analyze grammar]

idamapy ṛṣibhirdṛṣṭaṃ niryāṇamiti me matiḥ |
samyagāpaḥ pravekṣyāmi na cet paśyāmi jānakīm || 43 ||
[Analyze grammar]

sujātamūlā subhagā kīrtimālāyaśasvinī |
prabhagnā cirarātrīyaṃ mama sītāmapaśyataḥ || 44 ||
[Analyze grammar]

tāpaso vā bhaviṣyāmi niyato vṛkṣamūlikaḥ |
netaḥ pratigamiṣyāmi tāmadṛṣṭvāsitekṣaṇām || 45 ||
[Analyze grammar]

yadītaḥ pratigacchāmi sītāmanadhigamya tām |
aṅgadaḥ sahitaiḥ sarvairvānarairna bhaviṣyati || 46 ||
[Analyze grammar]

vināśe bahavo doṣā jīvanprāpnoti bhadrakam |
tasmāt prāṇāndhariṣyāmi dhruvo jīvati saṃgamaḥ || 47 ||
[Analyze grammar]

evaṃ bahuvidhaṃ duḥkhaṃ manasā dhārayanmuhuḥ |
nādhyagacchattadā pāraṃ śokasya kapikuñjaraḥ || 48 ||
[Analyze grammar]

rāvaṇaṃ vā vadhiṣyāmi daśagrīvaṃ mahābalam |
kāmamastu hṛtā sītā pratyācīrṇaṃ bhaviṣyati || 49 ||
[Analyze grammar]

atha vainaṃ samutkṣipya uparyupari sāgaram |
rāmāyopahariṣyāmi paśuṃ paśupateriva || 50 ||
[Analyze grammar]

iti cintā samāpannaḥ sītāmanadhigamya tām |
dhyānaśokā parītātmā cintayāmāsa vānaraḥ || 51 ||
[Analyze grammar]

yāvat sītāṃ na paśyāmi rāmapatnīṃ yaśasvinīm |
tāvadetāṃ purīṃ laṅkāṃ vicinomi punaḥ punaḥ || 52 ||
[Analyze grammar]

saṃpāti vacanāccāpi rāmaṃ yadyānayāmyaham |
apaśyan rāghavo bhāryāṃ nirdahet sarvavānarān || 53 ||
[Analyze grammar]

ihaiva niyatāhāro vatsyāmi niyatendriyaḥ |
na matkṛte vinaśyeyuḥ sarve te naravānarāḥ || 54 ||
[Analyze grammar]

aśokavanikā cāpi mahatīyaṃ mahādrumā |
imāmabhigamiṣyāmi na hīyaṃ vicitā mayā || 55 ||
[Analyze grammar]

vasūn rudrāṃstathādityānaśvinau maruto'pi ca |
namaskṛtvā gamiṣyāmi rakṣasāṃ śokavardhanaḥ || 56 ||
[Analyze grammar]

jitvā tu rākṣasāndevīmikṣvākukulanandinīm |
saṃpradāsyāmi rāmāyā yathāsiddhiṃ tapasvine || 57 ||
[Analyze grammar]

sa muhūrtamiva dhyātvā cintāvigrathitendriyaḥ |
udatiṣṭhanmahābāhurhanūmānmārutātmajaḥ || 58 ||
[Analyze grammar]

namo'stu rāmāya salakṣmaṇāya devyai ca tasyai janakātmajāyai |
namo'stu rudrendrayamānilebhyo namo'stu candrārkamarudgaṇebhyaḥ || 59 ||
[Analyze grammar]

sa tebhyastu namaskṛtvā sugrīvāya ca mārutiḥ |
diśaḥ sarvāḥ samālokya aśokavanikāṃ prati || 60 ||
[Analyze grammar]

sa gatvā manasā pūrvamaśokavanikāṃ śubhām |
uttaraṃ cintayāmāsa vānaro mārutātmajaḥ || 61 ||
[Analyze grammar]

dhruvaṃ tu rakṣobahulā bhaviṣyati vanākulā |
aśokavanikā cintyā sarvasaṃskārasaṃskṛtā || 62 ||
[Analyze grammar]

rakṣiṇaścātra vihitā nūnaṃ rakṣanti pādapān |
bhagavānapi sarvātmā nātikṣobhaṃ pravāyati || 63 ||
[Analyze grammar]

saṃkṣipto'yaṃ mayātmā ca rāmārthe rāvaṇasya ca |
siddhiṃ me saṃvidhāsyanti devāḥ sarṣigaṇāstviha || 64 ||
[Analyze grammar]

brahmā svayambhūrbhagavāndevāścaiva diśantu me |
siddhimagniśca vāyuśca puruhūtaśca vajradhṛt || 65 ||
[Analyze grammar]

varuṇaḥ pāśahastaśca somādityai tathaiva ca |
aśvinau ca mahātmānau marutaḥ sarva eva ca || 66 ||
[Analyze grammar]

siddhiṃ sarvāṇi bhūtāni bhūtānāṃ caiva yaḥ prabhuḥ |
dāsyanti mama ye cānye adṛṣṭāḥ pathi gocarāḥ || 67 ||
[Analyze grammar]

tadunnasaṃ pāṇḍuradantamavraṇaṃ śucismitaṃ padmapalāśalocanam |
drakṣye tadāryāvadanaṃ kadā nvahaṃ prasannatārādhipatulyadarśanam || 68 ||
[Analyze grammar]

kṣudreṇa pāpena nṛśaṃsakarmaṇā sudāruṇālāṃkṛtaveṣadhāriṇā |
balābhibhūtā abalā tapasvinī kathaṃ nu me dṛṣṭapathe'dya sā bhavet || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 11

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: