Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

vaco vijñāya hanumān sugrīvasya mahātmanaḥ |
parvatādṛśyamūkāttu pupluve yatra rāghavau || 1 ||
[Analyze grammar]

sa tatra gatvā hanumānbalavān vānarottamaḥ |
upacakrāma tau vāgbhirmṛdvībhiḥ satyavikramaḥ || 2 ||
[Analyze grammar]

svakaṃ rūpaṃ parityajya bhikṣurūpeṇa vānaraḥ |
ābabhāṣe ca tau vīrau yathāvat praśaśaṃsa ca || 3 ||
[Analyze grammar]

rājarṣidevapratimau tāpasau saṃśitavratau |
deśaṃ kathamimaṃ prāptau bhavantau varavarṇinau || 4 ||
[Analyze grammar]

trāsayantau mṛgagaṇānanyāṃśca vanacāriṇaḥ |
pampātīraruhān vṛkṣān vīkṣamāṇau samantataḥ || 5 ||
[Analyze grammar]

imāṃ nadīṃ śubhajalāṃ śobhayantau tarasvinau |
dhairyavantau suvarṇābhau kau yuvāṃ cīravāsasau || 6 ||
[Analyze grammar]

siṃhaviprekṣitau vīrau siṃhātibalavikramau |
śakracāpanibhe cāpe pragṛhya vipulairbhujaiḥ || 7 ||
[Analyze grammar]

śrīmantau rūpasaṃpannau vṛṣabhaśreṣṭhavikramau |
hastihastopamabhujau dyutimantau nararṣabhau || 8 ||
[Analyze grammar]

prabhayā parvatendro'yaṃ yuvayoravabhāsitaḥ |
rājyārhāvamaraprakhyau kathaṃ deśamihāgatau || 9 ||
[Analyze grammar]

padmapatrekṣaṇau vīrau jaṭāmaṇḍaladhāriṇau |
anyonyasadṛśau vīrau devalokādivāgatau || 10 ||
[Analyze grammar]

yadṛcchayeva saṃprāptau candrasūryau vasuṃdharām |
viśālavakṣasau vīrau mānuṣau devarūpiṇau || 11 ||
[Analyze grammar]

siṃhaskandhau mahāsattvau samadāviva govṛṣau |
āyatāśca suvṛttāśca bāhavaḥ parighottamāḥ |
sarvabhūṣaṇabhūṣārhāḥ kimarthaṃ na vibhūṣitaḥ || 12 ||
[Analyze grammar]

ubhau yogyāvahaṃ manye rakṣituṃ pṛthivīmimām |
sasāgaravanāṃ kṛtsnāṃ vindhyameruvibhūṣitām || 13 ||
[Analyze grammar]

ime ca dhanuṣī citre ślakṣṇe citrānulepane |
prakāśete yathendrasya vajre hemavibhūṣite || 14 ||
[Analyze grammar]

saṃpūrṇā niśitairbāṇair tūṇāśca śubhadarśanāḥ |
jīvitāntakarairghorairjvaladbhiriva pannagaiḥ || 15 ||
[Analyze grammar]

mahāpramāṇau vipulau taptahāṭakabhūṣitau |
khaḍgāvetau virājete nirmuktabhujagāviva || 16 ||
[Analyze grammar]

evaṃ māṃ paribhāṣantaṃ kasmādvai nābhibhāṣathaḥ || 17 ||
[Analyze grammar]

sugrīvo nāma dharmātmā kaścidvānarayūthapaḥ |
vīro vinikṛto bhrātrā jagadbhramati duḥkhitaḥ || 18 ||
[Analyze grammar]

prāpto'haṃ preṣitastena sugrīveṇa mahātmanā |
rājñā vānaramukhyānāṃ hanumānnāma vānaraḥ || 19 ||
[Analyze grammar]

yuvābhyāṃ saha dharmātmā sugrīvaḥ sakhyamicchati |
tasya māṃ sacivaṃ vittaṃ vānaraṃ pavanātmajam || 20 ||
[Analyze grammar]

bhikṣurūpapraticchannaṃ sugrīvapriyakāmyayā |
ṛśyamūkādiha prāptaṃ kāmagaṃ kāmarūpiṇam || 21 ||
[Analyze grammar]

evamuktvā tu hanumāṃstau vīrau rāmalakṣmaṇau |
vākyajñau vākyakuśalaḥ punarnovāca kiṃ cana || 22 ||
[Analyze grammar]

etacchrutvā vacastasya rāmo lakṣmaṇamabravīt |
prahṛṣṭavadanaḥ śrīmānbhrātaraṃ pārśvataḥ sthitam || 23 ||
[Analyze grammar]

sacivo'yaṃ kapīndrasya sugrīvasya mahātmanaḥ |
tameva kāṅkṣamāṇasya mamāntikamupāgataḥ || 24 ||
[Analyze grammar]

tamabhyabhāṣa saumitre sugrīvasacivaṃ kapim |
vākyajñaṃ madhurairvākyaiḥ snehayuktamariṃdamam || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 3

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: