Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tau tu dṛṣṭvā mahātmānau bhrātarau rāmalakṣmaṇau |
varāyudhadharau vīrau sugrīvaḥ śaṅkito'bhavat || 1 ||
[Analyze grammar]

udvignahṛdayaḥ sarvā diśaḥ samavalokayan |
na vyatiṣṭhata kasmiṃściddeśe vānarapuṃgavaḥ || 2 ||
[Analyze grammar]

naiva cakre manaḥ sthāne vīkṣamāṇo mahābalau |
kapeḥ paramabhītasya cittaṃ vyavasasāda ha || 3 ||
[Analyze grammar]

cintayitvā sa dharmātmā vimṛśya gurulāghavam |
sugrīvaḥ paramodvignaḥ sarvairanucaraiḥ saha || 4 ||
[Analyze grammar]

tataḥ sa sacivebhyastu sugrīvaḥ plavagādhipaḥ |
śaśaṃsa paramodvignaḥ paśyaṃstau rāmalakṣmaṇau || 5 ||
[Analyze grammar]

etau vanamidaṃ durgaṃ vālipraṇihitau dhruvam |
chadmanā cīravasanau pracarantāvihāgatau || 6 ||
[Analyze grammar]

tataḥ sugrīvasacivā dṛṣṭvā paramadhanvinau |
jagmurgiritaṭāttasmādanyacchikharamuttamam || 7 ||
[Analyze grammar]

te kṣipramabhigamyātha yūthapā yūthaparṣabham |
harayo vānaraśreṣṭhaṃ parivāryopatasthire || 8 ||
[Analyze grammar]

ekamekāyanagatāḥ plavamānā girergirim |
prakampayanto vegena girīṇāṃ śikharāṇi ca || 9 ||
[Analyze grammar]

tataḥ śākhāmṛgāḥ sarve plavamānā mahābalāḥ |
babhañjuśca nagāṃstatra puṣpitāndurgasaṃśritān || 10 ||
[Analyze grammar]

āplavanto harivarāḥ sarvatastaṃ mahāgirim |
mṛgamārjāraśārdūlāṃstrāsayanto yayustadā || 11 ||
[Analyze grammar]

tataḥ sugrīvasacivāḥ parvatendraṃ samāśritāḥ |
saṃgamya kapimukhyena sarve prāñjalayaḥ sthitāḥ || 12 ||
[Analyze grammar]

tatastaṃ bhayasaṃtrastaṃ vālikilbiṣaśaṅkitam |
uvāca hanumān vākyaṃ sugrīvaṃ vākyakovidaḥ || 13 ||
[Analyze grammar]

yasmādudvignacetāstvaṃ pradruto haripuṃgava |
taṃ krūradarśanaṃ krūraṃ neha paśyāmi vālinam || 14 ||
[Analyze grammar]

yasmāttava bhayaṃ saumya pūrvajāt pāpakarmaṇaḥ |
sa neha vālī duṣṭātmā na te paśyāmyahaṃ bhayam || 15 ||
[Analyze grammar]

aho śākhāmṛgatvaṃ te vyaktameva plavaṃgama |
laghucittatayātmānaṃ na sthāpayasi yo matau || 16 ||
[Analyze grammar]

buddhivijñānasaṃpanna iṅgitaiḥ sarvamācara |
na hyabuddhiṃ gato rājā sarvabhūtāni śāsti hi || 17 ||
[Analyze grammar]

sugrīvastu śubhaṃ vākyaṃ śrutvā sarvaṃ hanūmataḥ |
tataḥ śubhataraṃ vākyaṃ hanūmantamuvāca ha || 18 ||
[Analyze grammar]

dīrghabāhū viśālākṣau śaracāpāsidhāriṇau |
kasya na syādbhayaṃ dṛṣṭvā etau surasutopamau || 19 ||
[Analyze grammar]

vālipraṇihitāvetau śaṅke'haṃ puruṣottamau |
rājāno bahumitrāśca viśvāso nātra hi kṣamaḥ || 20 ||
[Analyze grammar]

arayaśca manuṣyeṇa vijñeyāśchannacāriṇaḥ |
viśvastānāmaviśvastāśchidreṣu praharanti hi || 21 ||
[Analyze grammar]

kṛtyeṣu vālī medhāvī rājāno bahudarśanāḥ |
bhavanti parahantāraste jñeyāḥ prākṛtairnaraiḥ || 22 ||
[Analyze grammar]

tau tvayā prākṛtenaiva gatvā jñeyau plavaṃgama |
śaṅkitānāṃ prakāraiśca rūpavyābhāṣaṇena ca || 23 ||
[Analyze grammar]

lakṣayasva tayorbhāvaṃ prahṛṣṭamanasau yadi |
viśvāsayanpraśaṃsābhiriṅgitaiśca punaḥ punaḥ || 24 ||
[Analyze grammar]

mamaivābhimukhaṃ sthitvā pṛccha tvaṃ haripuṃgava |
prayojanaṃ praveśasya vanasyāsya dhanurdharau || 25 ||
[Analyze grammar]

śuddhātmānau yadi tvetau jānīhi tvaṃ plavaṃgama |
vyābhāṣitairvā rūpairvā vijñeyā duṣṭatānayoḥ || 26 ||
[Analyze grammar]

ityevaṃ kapirājena saṃdiṣṭo mārutātmajaḥ |
cakāra gamane buddhiṃ yatra tau rāmalakṣmaṇau || 27 ||
[Analyze grammar]

tatheti saṃpūjya vacastu tasya kapeḥ subhītasya durāsadasya |
mahānubhāvo hanumānyayau tadā sa yatra rāmo'tibalaśca lakṣmaṇaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 2

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: