Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ prahṛṣṭo hanumān kṛtyavāniti tadvacaḥ |
śrutvā madhurasaṃbhāṣaṃ sugrīvaṃ manasā gataḥ || 1 ||
[Analyze grammar]

bhavyo rājyāgamastasya sugrīvasya mahātmanaḥ |
yadayaṃ kṛtyavānprāptaḥ kṛtyaṃ caitadupāgatam || 2 ||
[Analyze grammar]

tataḥ paramasaṃhṛṣṭo hanūmānplavagarṣabhaḥ |
pratyuvāca tato vākyaṃ rāmaṃ vākyaviśāradaḥ || 3 ||
[Analyze grammar]

kimarthaṃ tvaṃ vanaṃ ghoraṃ pampākānanamaṇḍitam |
āgataḥ sānujo durgaṃ nānāvyālamṛgāyutam || 4 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā lakṣmaṇo rāmacoditaḥ |
ācacakṣe mahātmānaṃ rāmaṃ daśarathātmajam || 5 ||
[Analyze grammar]

rājā daśaratho nāma dyutimāndharmavatsalaḥ |
tasyāyaṃ pūrvajaḥ putro rāmo nāma janaiḥ śrutaḥ || 6 ||
[Analyze grammar]

śaraṇyaḥ sarvabhūtānāṃ piturnirdeśapāragaḥ |
vīro daśarathasyāyaṃ putrāṇāṃ guṇavattaraḥ || 7 ||
[Analyze grammar]

rājyādbhraṣṭo vane vastuṃ mayā sārdhamihāgataḥ |
bhāryayā ca mahātejāḥ sītayānugato vaśī |
dinakṣaye mahātejāḥ prabhayeva divākaraḥ || 8 ||
[Analyze grammar]

ahamasyāvaro bhrātā guṇairdāsyamupāgataḥ |
kṛtajñasya bahujñasya lakṣmaṇo nāma nāmataḥ || 9 ||
[Analyze grammar]

sukhārhasya mahārhasya sarvabhūtahitātmanaḥ |
aiśvaryeṇa vihīnasya vanavāsāśritasya ca || 10 ||
[Analyze grammar]

rakṣasāpahṛtā bhāryā rahite kāmarūpiṇā |
tacca na jñāyate rakṣaḥ patnī yenāsya sā hṛtā || 11 ||
[Analyze grammar]

danurnāma śriyaḥ putraḥ śāpād rākṣasatāṃ gataḥ |
ākhyātastena sugrīvaḥ samartho vānarādhipaḥ || 12 ||
[Analyze grammar]

sa jñāsyati mahāvīryastava bhāryāpahāriṇam |
evamuktvā danuḥ svargaṃ bhrājamāno gataḥ sukham || 13 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yāthātathyena pṛcchataḥ |
ahaṃ caiva hi rāmaśca sugrīvaṃ śaraṇaṃ gatau || 14 ||
[Analyze grammar]

eṣa dattvā ca vittāni prāpya cānuttamaṃ yaśaḥ |
lokanāthaḥ purā bhūtvā sugrīvaṃ nāthamicchati || 15 ||
[Analyze grammar]

śokābhibhūte rāme tu śokārte śaraṇaṃ gate |
kartumarhati sugrīvaḥ prasādaṃ saha yūthapaiḥ || 16 ||
[Analyze grammar]

evaṃ bruvāṇaṃ saumitriṃ karuṇaṃ sāśrupātanam |
hanūmānpratyuvācedaṃ vākyaṃ vākyaviśāradaḥ || 17 ||
[Analyze grammar]

īdṛśā buddhisaṃpannā jitakrodhā jitendriyāḥ |
draṣṭavyā vānarendreṇa diṣṭyā darśanamāgatāḥ || 18 ||
[Analyze grammar]

sa hi rājyācca vibhraṣṭaḥ kṛtavairaśca vālinā |
hṛtadāro vane trasto bhrātrā vinikṛto bhṛśam || 19 ||
[Analyze grammar]

kariṣyati sa sāhāyyaṃ yuvayorbhāskarātmajaḥ |
sugrīvaḥ saha cāsmābhiḥ sītāyāḥ parimārgaṇe || 20 ||
[Analyze grammar]

ityevamuktvā hanumāñ ślakṣṇaṃ madhurayā girā |
babhāṣe so'bhigacchāmaḥ sugrīvamiti rāghavam || 21 ||
[Analyze grammar]

evaṃ bruvāṇaṃ dharmātmā hanūmantaṃ sa lakṣmaṇaḥ |
pratipūjya yathānyāyamidaṃ provāca rāghavam || 22 ||
[Analyze grammar]

kapiḥ kathayate hṛṣṭo yathāyaṃ mārutātmajaḥ |
kṛtyavān so'pi saṃprāptaḥ kṛtakṛtyo'si rāghava || 23 ||
[Analyze grammar]

prasannamukhavarṇaśca vyaktaṃ hṛṣṭaśca bhāṣate |
nānṛtaṃ vakṣyate vīro hanūmānmārutātmajaḥ || 24 ||
[Analyze grammar]

tataḥ sa tu mahāprājño hanūmānmārutātmajaḥ |
jagāmādāya tau vīrau harirājāya rāghavau || 25 ||
[Analyze grammar]

sa tu vipula yaśāḥ kapipravīraḥ pavanasutaḥ kṛtakṛtyavat prahṛṣṭaḥ |
girivaramuruvikramaḥ prayātaḥ sa śubhamatiḥ saha rāmalakṣmaṇābhyām || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 4

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: