Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa tāṃ puṣkariṇīṃ gatvā padmotpalajhaṣākulām |
rāmaḥ saumitrisahito vilalāpākulendriyaḥ || 1 ||
[Analyze grammar]

tasya dṛṣṭvaiva tāṃ harṣādindriyāṇi cakampire |
sa kāmavaśamāpannaḥ saumitrimidamabravīt || 2 ||
[Analyze grammar]

saumitre paśya pampāyāḥ kānanaṃ śubhadarśanam |
yatra rājanti śailābhā drumāḥ saśikharā iva || 3 ||
[Analyze grammar]

māṃ tu śokābhisaṃtaptamādhayaḥ pīḍayanti vai |
bharatasya ca duḥkhena vaidehyā haraṇena ca || 4 ||
[Analyze grammar]

adhikaṃ pravibhātyetannīlapītaṃ tu śādvalam |
drumāṇāṃ vividhaiḥ puṣpaiḥ paristomairivārpitam || 5 ||
[Analyze grammar]

sukhānilo'yaṃ saumitre kālaḥ pracuramanmathaḥ |
gandhavān surabhirmāso jātapuṣpaphaladrumaḥ || 6 ||
[Analyze grammar]

paśya rūpāṇi saumitre vanānāṃ puṣpaśālinām |
sṛjatāṃ puṣpavarṣāṇi varṣaṃ toyamucāmiva || 7 ||
[Analyze grammar]

prastareṣu ca ramyeṣu vividhāḥ kānanadrumāḥ |
vāyuvegapracalitāḥ puṣpairavakiranti gām || 8 ||
[Analyze grammar]

mārutaḥ sukhaṃ saṃsparśe vāti candanaśītalaḥ |
ṣaṭpadairanukūjadbhirvaneṣu madhugandhiṣu || 9 ||
[Analyze grammar]

giriprastheṣu ramyeṣu puṣpavadbhirmanoramaiḥ |
saṃsaktaśikharā śailā virājanti mahādrumaiḥ || 10 ||
[Analyze grammar]

puṣpitāgrāṃśca paśyemān karṇikārān samantataḥ |
hāṭakapratisaṃchannānnarānpītāmbarāniva || 11 ||
[Analyze grammar]

ayaṃ vasantaḥ saumitre nānāvihaganāditaḥ |
sītayā viprahīṇasya śokasaṃdīpano mama || 12 ||
[Analyze grammar]

māṃ hi śokasamākrāntaṃ saṃtāpayati manmathaḥ |
hṛṣṭaḥ pravadamānaśca samāhvayati kokilaḥ || 13 ||
[Analyze grammar]

eṣa dātyūhako hṛṣṭo ramye māṃ vananirjhare |
praṇadanmanmathāviṣṭaṃ śocayiṣyati lakṣmaṇa || 14 ||
[Analyze grammar]

vimiśrā vihagāḥ pumbhirātmavyūhābhinanditāḥ |
bhṛṅgarājapramuditāḥ saumitre madhurasvarāḥ || 15 ||
[Analyze grammar]

māṃ hi sā mṛgaśāvākṣī cintāśokabalātkṛtam |
saṃtāpayati saumitre krūraścaitravanānilaḥ || 16 ||
[Analyze grammar]

śikhinībhiḥ parivṛtā mayūrā girisānuṣu |
manmathābhiparītasya mama manmathavardhanāḥ || 17 ||
[Analyze grammar]

paśya lakṣṇama nṛtyantaṃ mayūramupanṛtyati |
śikhinī manmathārtaiṣā bhartāraṃ girisānuṣu || 18 ||
[Analyze grammar]

mayūrasya vane nūnaṃ rakṣasā na hṛtā priyā |
mama tvayaṃ vinā vāsaḥ puṣpamāse suduḥsahaḥ || 19 ||
[Analyze grammar]

paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti me |
puṣpabhārasamṛddhānāṃ vanānāṃ śiśirātyaye || 20 ||
[Analyze grammar]

vadanti rāvaṃ muditāḥ śakunāḥ saṃghaśaḥ kalam |
āhvayanta ivānyonyaṃ kāmonmādakarā mama || 21 ||
[Analyze grammar]

nūnaṃ paravaśā sītā sāpi śocatyahaṃ yathā |
śyāmā padmapalāśākṣī mṛdubhāṣā ca me priyā || 22 ||
[Analyze grammar]

eṣa puṣpavaho vāyuḥ sukhasparśo himāvahaḥ |
tāṃ vicintayataḥ kāntāṃ pāvakapratimo mama || 23 ||
[Analyze grammar]

tāṃ vinātha vihaṃgo'sau pakṣī praṇaditastadā |
vāyasaḥ pādapagataḥ prahṛṣṭamabhinardati || 24 ||
[Analyze grammar]

eṣa vai tatra vaidehyā vihagaḥ pratihārakaḥ |
pakṣī māṃ tu viśālākṣyāḥ samīpamupaneṣyati || 25 ||
[Analyze grammar]

paśya lakṣmaṇa saṃnādaṃ vane madavivardhanam |
puṣpitāgreṣu vṛkṣeṣu dvijānāmupakūjatām || 26 ||
[Analyze grammar]

saumitre paśya pampāyāścitrāsu vanarājiṣu |
nalināni prakāśante jale taruṇasūryavat || 27 ||
[Analyze grammar]

eṣā prasannasalilā padmanīlotpalāyatā |
haṃsakāraṇḍavākīrṇā pampā saugandhikāyutā || 28 ||
[Analyze grammar]

cakravākayutā nityaṃ citraprasthavanāntarā |
mātaṅgamṛgayūthaiśca śobhate salilārthibhiḥ || 29 ||
[Analyze grammar]

padmakośapalāśāni draṣṭuṃ dṛṣṭirhi manyate |
sītāyā netrakośābhyāṃ sadṛśānīti lakṣmaṇa || 30 ||
[Analyze grammar]

padmakesarasaṃsṛṣṭo vṛkṣāntaraviniḥsṛtaḥ |
niḥśvāsa iva sītāyā vāti vāyurmanoharaḥ || 31 ||
[Analyze grammar]

saumitre paśya pampāyā dakṣiṇe girisānuni |
puṣpitāṃ karṇikārasya yaṣṭiṃ paramaśobhanām || 32 ||
[Analyze grammar]

adhikaṃ śailarājo'yaṃ dhātubhistu vibhūṣitaḥ |
vicitraṃ sṛjate reṇuṃ vāyuvegavighaṭṭitam || 33 ||
[Analyze grammar]

giriprasthāstu saumitre sarvataḥ saṃprapuṣpitaiḥ |
niṣpatraiḥ sarvato ramyaiḥ pradīpā iva kuṃśukaiḥ || 34 ||
[Analyze grammar]

pampātīraruhāśceme saṃsaktā madhugandhinaḥ |
mālatīmallikāṣaṇḍāḥ karavīrāśca puṣpitāḥ || 35 ||
[Analyze grammar]

ketakyaḥ sinduvārāśca vāsantyaśca supuṣpitāḥ |
mādhavyo gandhapūrṇāśca kundagulmāśca sarvaśaḥ || 36 ||
[Analyze grammar]

ciribilvā madhūkāśca vañjulā bakulāstathā |
campakāstilakāścaiva nāgavṛkṣāśca puṣpitāḥ || 37 ||
[Analyze grammar]

nīpāśca varaṇāścaiva kharjūrāśca supuṣpitāḥ |
aṅkolāśca kuraṇṭāśca cūrṇakāḥ pāribhadrakāḥ || 38 ||
[Analyze grammar]

cūtāḥ pāṭalayaścaiva kovidārāśca puṣpitāḥ |
mucukundārjunāścaiva dṛśyante girisānuṣu || 39 ||
[Analyze grammar]

ketakoddālakāścaiva śirīṣāḥ śiṃśapā dhavāḥ |
śālmalyaḥ kiṃśukāścaiva raktāḥ kurabakāstathā |
tiniśā nakta mālāśca candanāḥ syandanāstathā || 40 ||
[Analyze grammar]

vividhā vividhaiḥ puṣpaistaireva nagasānuṣu |
vikīrṇaiḥ pītaraktābhāḥ saumitre prastarāḥ kṛtāḥ || 41 ||
[Analyze grammar]

himānte paśya saumitre vṛkṣāṇāṃ puṣpasaṃbhavam |
puṣpamāse hi taravaḥ saṃgharṣādiva puṣpitāḥ || 42 ||
[Analyze grammar]

paśya śītajalāṃ cemāṃ saumitre puṣkarāyutām |
cakravākānucaritāṃ kāraṇḍavaniṣevitām |
plavaiḥ krauñcaiśca saṃpūrṇāṃ varāhamṛgasevitām || 43 ||
[Analyze grammar]

adhikaṃ śobhate pampāvikūjadbhirvihaṃgamaiḥ || 44 ||
[Analyze grammar]

dīpayantīva me kāmaṃ vividhā muditā dvijāḥ |
śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām || 45 ||
[Analyze grammar]

paya sānuṣu citreṣu mṛgībhiḥ sahitānmṛgān |
māṃ punarmṛgaśāvākṣyā vaidehyā virahīkṛtam || 46 ||
[Analyze grammar]

evaṃ sa vilapaṃstatra śokopahatacetanaḥ |
avekṣata śivāṃ pampāṃ ramyavārivahāṃ śubhām || 47 ||
[Analyze grammar]

nirīkṣamāṇaḥ sahasā mahātmā sarvaṃ vanaṃ nirjharakandaraṃ ca |
udvignacetāḥ saha lakṣmaṇena vicārya duḥkhopahataḥ pratasthe || 48 ||
[Analyze grammar]

tāv ṛṣyamūkaṃ sahitau prayātau sugrīvaśākhāmṛgasevitaṃ tam |
trastāstu dṛṣṭvā harayo babhūvurmahaujasau rāghavalakṣmaṇau tau || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 1

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: