Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

divaṃ tu tasyāṃ yātāyāṃ śabaryāṃ svena karmaṇā |
lakṣmaṇena saha bhrātrā cintayāmāsa rāghavaḥ || 1 ||
[Analyze grammar]

cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām |
hitakāriṇamekāgraṃ lakṣmaṇaṃ rāghavo'bravīt || 2 ||
[Analyze grammar]

dṛṣṭo'yamāśramaḥ saumya bahvāścaryaḥ kṛtātmanām |
viśvastamṛgaśārdūlo nānāvihagasevitaḥ || 3 ||
[Analyze grammar]

saptānāṃ ca samudrāṇāmeṣu tīrtheṣu lakṣmaṇa |
upaspṛṣṭaṃ ca vidhivat pitaraścāpi tarpitāḥ || 4 ||
[Analyze grammar]

pranaṣṭamaśubhaṃ yattat kalyāṇaṃ samupasthitam |
tena tvetat prahṛṣṭaṃ me mano lakṣmaṇa saṃprati || 5 ||
[Analyze grammar]

hṛdaye hi naravyāghra śubhamāvirbhaviṣyati |
tadāgaccha gamiṣyāvaḥ pampāṃ tāṃ priyadarśanām || 6 ||
[Analyze grammar]

ṛśyamūko giriryatra nātidūre prakāśate |
yasmin vasati dharmātmā sugrīvo'ṃśumataḥ sutaḥ |
nityaṃ vālibhayāttrastaścaturbhiḥ saha vānaraiḥ || 7 ||
[Analyze grammar]

abhitvare ca taṃ draṣṭuṃ sugrīvaṃ vānararṣabham |
tadadhīnaṃ hi me saumya sītāyāḥ parimārgaṇam || 8 ||
[Analyze grammar]

iti bruvāṇaṃ taṃ rāmaṃ saumitriridamabravīt |
gacchāvastvaritaṃ tatra mamāpi tvarate manaḥ || 9 ||
[Analyze grammar]

āśramāttu tatastasmānniṣkramya sa viśāṃ patiḥ |
ājagāma tataḥ pampāṃ lakṣmaṇena sahābhibhūḥ || 10 ||
[Analyze grammar]

samīkṣamāṇaḥ puṣpāḍhyaṃ sarvato vipuladrumam |
koyaṣṭibhiścārjunakaiḥ śatapatraiśca kīcakaiḥ |
etaiścānyaiśca vividhairnāditaṃ tadvanaṃ mahat || 11 ||
[Analyze grammar]

sa rāmo vidhivān vṛkṣān sarāṃsi vividhāni ca |
paśyan kāmābhisaṃtapto jagāma paramaṃ hradam || 12 ||
[Analyze grammar]

sa tāmāsādya vai rāmo dūrādudakavāhinīm |
mataṅgasarasaṃ nāma hradaṃ samavagāhata || 13 ||
[Analyze grammar]

sa tu śokasamāviṣṭo rāmo daśarathātmajaḥ |
viveśa nalinīṃ pampāṃ paṅkajaiśca samāvṛtām || 14 ||
[Analyze grammar]

tilakāśokapuṃnāgabakuloddāla kāśinīm |
ramyopavanasaṃbādhāṃ padmasaṃpīḍitodakām || 15 ||
[Analyze grammar]

sphaṭikopamatoyāḍhyāṃ ślakṣṇavālukasaṃtatām |
matsyakacchapasaṃbādhāṃ tīrasthadrumaśobhitām || 16 ||
[Analyze grammar]

sakhībhiriva yuktābhirlatābhiranuveṣṭitām |
kiṃnaroragagandharvayakṣarākṣasasevitām |
nānādrumalatākīrṇāṃ śītavārinidhiṃ śubhām || 17 ||
[Analyze grammar]

padmaiḥ saugandhikaistāmrāṃ śuklāṃ kumudamaṇḍalaiḥ |
nīlāṃ kuvalayoddhātairbahuvarṇāṃ kuthāmiva || 18 ||
[Analyze grammar]

aravindotpalavatīṃ padmasaugandhikāyutām |
puṣpitāmravaṇopetāṃ barhiṇodghuṣṭanāditām || 19 ||
[Analyze grammar]

sa tāṃ dṛṣṭvā tataḥ pampāṃ rāmaḥ saumitriṇā saha |
vilalāpa ca tejasvī kāmāddaśarathātmajaḥ || 20 ||
[Analyze grammar]

tilakairbījapūraiśca vaṭaiḥ śukladrumaistathā |
puṣpitaiḥ karavīraiśca puṃnāgaiśca supuṣpitaiḥ || 21 ||
[Analyze grammar]

mālatīkundagulmaiśca bhaṇḍīrairniculaistathā |
aśokaiḥ saptaparṇaiśca ketakairatimuktakaiḥ |
anyaiśca vividhairvṛkṣaiḥ pramadevopaśobhitām || 22 ||
[Analyze grammar]

asyāstīre tu pūrvoktaḥ parvato dhātumaṇḍitaḥ |
ṛśyamūka iti khyātaścitrapuṣpitakānanaḥ || 23 ||
[Analyze grammar]

harirṛkṣarajo nāmnaḥ putrastasya mahātmanaḥ |
adhyāste taṃ mahāvīryaḥ sugrīva iti viśrutaḥ || 24 ||
[Analyze grammar]

sugrīvamabhigaccha tvaṃ vānarendraṃ nararṣabha |
ityuvāca punarvākyaṃ lakṣmaṇaṃ satyavikramam || 25 ||
[Analyze grammar]

tato mahadvartma ca dūrasaṃkramaṃ krameṇa gatvā pravilokayan vanam |
dadarśa pampāṃ śubhadarśa kānanāmanekanānāvidhapakṣisaṃkulām || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 71

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: