Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

purā rāma mahābāho mahābalaparākrama |
rūpamāsīnmamācintyaṃ triṣu lokeṣu viśrutam |
yathā somasya śakrasya sūryasya ca yathā vapuḥ || 1 ||
[Analyze grammar]

so'haṃ rūpamidaṃ kṛtvā lokavitrāsanaṃ mahat |
ṛṣīn vanagatān rāma trāsayāmi tatastataḥ || 2 ||
[Analyze grammar]

tataḥ sthūlaśirā nāma maharṣiḥ kopito mayā |
saṃcinvan vividhaṃ vanyaṃ rūpeṇānena dharṣitaḥ || 3 ||
[Analyze grammar]

tenāhamuktaḥ prekṣyaivaṃ ghoraśāpābhidhāyinā |
etadeva nṛśaṃsaṃ te rūpamastu vigarhitam || 4 ||
[Analyze grammar]

sa mayā yācitaḥ kruddhaḥ śāpasyānto bhavediti |
abhiśāpakṛtasyeti tenedaṃ bhāṣitaṃ vacaḥ || 5 ||
[Analyze grammar]

yadā chittvā bhujau rāmastvāṃ dahedvijane vane |
tadā tvaṃ prāpsyase rūpaṃ svameva vipulaṃ śubham || 6 ||
[Analyze grammar]

śriyā virājitaṃ putraṃ danostvaṃ viddhi lakṣmaṇa |
indrakopādidaṃ rūpaṃ prāptamevaṃ raṇājire || 7 ||
[Analyze grammar]

ahaṃ hi tapasogreṇa pitāmahamatoṣayam |
dīrghamāyuḥ sa me prādāttato māṃ vibhramo'spṛśat || 8 ||
[Analyze grammar]

dīrghamāyurmayā prāptaṃ kiṃ me śakraḥ kariṣyati |
ityevaṃ buddhimāsthāya raṇe śakramadharṣayam || 9 ||
[Analyze grammar]

tasya bāhupramuktena vajreṇa śataparvaṇā |
sakthinī ca śiraścaiva śarīre saṃpraveśitam || 10 ||
[Analyze grammar]

sa mayā yācyamānaḥ sannānayad yamasādanam |
pitāmahavacaḥ satyaṃ tadastviti mamābravīt || 11 ||
[Analyze grammar]

anāhāraḥ kathaṃ śakto bhagnasakthiśiromukhaḥ |
vajreṇābhihataḥ kālaṃ sudīrghamapi jīvitum || 12 ||
[Analyze grammar]

evamuktastu me śakro bāhū yojanamāyatau |
prādādāsyaṃ ca me kukṣau tīkṣṇadaṃṣṭramakalpayat || 13 ||
[Analyze grammar]

so'haṃ bhujābhyāṃ dīrghābhyāṃ samākṛṣya vanecarān |
siṃhadvipamṛgavyāghrānbhakṣayāmi samantataḥ || 14 ||
[Analyze grammar]

sa tu māmabravīdindro yadā rāmaḥ salakṣmaṇaḥ |
chetsyate samare bāhū tadā svargaṃ gamiṣyasi || 15 ||
[Analyze grammar]

sa tvaṃ rāmo'si bhadraṃ te nāhamanyena rāghava |
śakyo hantuṃ yathātattvamevamuktaṃ maharṣiṇā || 16 ||
[Analyze grammar]

ahaṃ hi matisācivyaṃ kariṣyāmi nararṣabha |
mitraṃ caivopadekṣyāmi yuvābhyāṃ saṃskṛto'gninā || 17 ||
[Analyze grammar]

evamuktastu dharmātmā danunā tena rāghavaḥ |
idaṃ jagāda vacanaṃ lakṣmaṇasyopaśṛṇvataḥ || 18 ||
[Analyze grammar]

rāvaṇena hṛtā sītā mama bhāryā yaśasvinī |
niṣkrāntasya janasthānāt saha bhrātrā yathāsukham || 19 ||
[Analyze grammar]

nāmamātraṃ tu jānāmi na rūpaṃ tasya rakṣasaḥ |
nivāsaṃ vā prabhāvaṃ vā vayaṃ tasya na vidmahe || 20 ||
[Analyze grammar]

śokārtānāmanāthānāmevaṃ viparidhāvatām |
kāruṇyaṃ sadṛśaṃ kartumupakāre ca vartatām || 21 ||
[Analyze grammar]

kāṣṭhānyānīya śuṣkāṇi kāle bhagnāni kuñjaraiḥ |
bhakṣyāmastvāṃ vayaṃ vīra śvabhre mahati kalpite || 22 ||
[Analyze grammar]

sa tvaṃ sītāṃ samācakṣva yena vā yatra vā hṛtā |
kuru kalyāṇamatyarthaṃ yadi jānāsi tattvataḥ || 23 ||
[Analyze grammar]

evamuktastu rāmeṇa vākyaṃ danuranuttamam |
provāca kuśalo vaktuṃ vaktāramapi rāghavam || 24 ||
[Analyze grammar]

divyamasti na me jñānaṃ nābhijānāmi maithilīm |
yastāṃ jñāsyati taṃ vakṣye dagdhaḥ svaṃ rūpamāsthitaḥ || 25 ||
[Analyze grammar]

adagdhasya hi vijñātuṃ śaktirasti na me prabho |
rākṣasaṃ taṃ mahāvīryaṃ sītā yena hṛtā tava || 26 ||
[Analyze grammar]

vijñānaṃ hi mahadbhraṣṭaṃ śāpadoṣeṇa rāghava |
svakṛtena mayā prāptaṃ rūpaṃ lokavigarhitam || 27 ||
[Analyze grammar]

kiṃ tu yāvanna yātyastaṃ savitā śrāntavāhanaḥ |
tāvanmāmavaṭe kṣiptvā daha rāma yathāvidhi || 28 ||
[Analyze grammar]

dagdhastvayāhamavaṭe nyāyena raghunandana |
vakṣyāmi tamahaṃ vīra yastaṃ jñāsyati rākṣasaṃ || 29 ||
[Analyze grammar]

tena sakhyaṃ ca kartavyaṃ nyāyyavṛttena rāghava |
kalpayiṣyati te prītaḥ sāhāyyaṃ laghuvikramaḥ || 30 ||
[Analyze grammar]

na hi tasyāstyavijñātaṃ triṣu lokeṣu rāghava |
sarvānparisṛto lokānpurā vai kāraṇāntare || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 67

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: