Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tau tu tatra sthitau dṛṣṭvā bhrātarau rāmalakṣmaṇau |
bāhupāśaparikṣiptau kabandho vākyamabravīt || 1 ||
[Analyze grammar]

tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā kṣudhārtaṃ kṣatriyarṣabhau |
āhārārthaṃ tu saṃdiṣṭau daivena gatacetasau || 2 ||
[Analyze grammar]

tacchrutvā lakṣmaṇo vākyaṃ prāptakālaṃ hitaṃ tadā |
uvācārtisamāpanno vikrame kṛtaniścayaḥ || 3 ||
[Analyze grammar]

tvāṃ ca māṃ ca purā tūrṇamādatte rākṣasādhamaḥ |
tasmādasibhyāmasyāśu bāhū chindāvahe gurū || 4 ||
[Analyze grammar]

tatastau deśakālajñau khaḍgābhyāmeva rāghavau |
acchindatāṃ susaṃhṛṣṭau bāhū tasyāṃsadeśayoḥ || 5 ||
[Analyze grammar]

dakṣiṇo dakṣiṇaṃ bāhumasaktamasinā tataḥ |
ciccheda rāmo vegena savyaṃ vīrastu lakṣmaṇaḥ || 6 ||
[Analyze grammar]

sa papāta mahābāhuśchinnabāhurmahāsvanaḥ |
khaṃ ca gāṃ ca diśaścaiva nādayañjalado yathā || 7 ||
[Analyze grammar]

sa nikṛttau bhujau dṛṣṭvā śoṇitaughapariplutaḥ |
dīnaḥ papraccha tau vīrau kau yuvāmiti dānavaḥ || 8 ||
[Analyze grammar]

iti tasya bruvāṇasya lakṣmaṇaḥ śubhalakṣaṇaḥ |
śaśaṃsa tasya kākutsthaṃ kabandhasya mahābalaḥ || 9 ||
[Analyze grammar]

ayamikṣvākudāyādo rāmo nāma janaiḥ śrutaḥ |
asyaivāvarajaṃ viddhi bhrātaraṃ māṃ ca lakṣmaṇam || 10 ||
[Analyze grammar]

asya devaprabhāvasya vasato vijane vane |
rakṣasāpahṛtā bhāryā yāmicchantāvihāgatau || 11 ||
[Analyze grammar]

tvaṃ tu ko vā kimarthaṃ vā kabandha sadṛśo vane |
āsyenorasi dīptena bhagnajaṅgho viceṣṭase || 12 ||
[Analyze grammar]

evamuktaḥ kabandhastu lakṣmaṇenottaraṃ vacaḥ |
uvāca paramaprītastadindravacanaṃ smaran || 13 ||
[Analyze grammar]

svāgataṃ vāṃ naravyāghrau diṣṭyā paśyāmi cāpyaham |
diṣṭyā cemau nikṛttau me yuvābhyāṃ bāhubandhanau || 14 ||
[Analyze grammar]

virūpaṃ yacca me rūpaṃ prāptaṃ hyavinayād yathā |
tanme śṛṇu naravyāghra tattvataḥ śaṃsatastava || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 66

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: