Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

hriyamāṇā tu vaidehī kaṃ cinnāthamapaśyatī |
dadarśa giriśṛṅgasthānpañcavānarapuṃgavān || 1 ||
[Analyze grammar]

teṣāṃ madhye viśālākṣī kauśeyaṃ kanakaprabham |
uttarīyaṃ varārohā śubhānyābharaṇāni ca |
mumoca yadi rāmāya śaṃseyuriti maithilī || 2 ||
[Analyze grammar]

vastramutsṛjya tanmadhye vinikṣiptaṃ sabhūṣaṇam |
saṃbhramāttu daśagrīvastat karma na ca buddhivān || 3 ||
[Analyze grammar]

piṅgākṣāstāṃ viśālākṣīṃ netrairanimiṣairiva |
vikrośantīṃ tadā sītāṃ dadṛśurvānararṣabhāḥ || 4 ||
[Analyze grammar]

sa ca pampāmatikramya laṅkāmabhimukhaḥ purīm |
jagāma rudatīṃ gṛhya maithilīṃ rākṣaseśvaraḥ || 5 ||
[Analyze grammar]

tāṃ jahāra susaṃhṛṣṭo rāvaṇo mṛtyumātmanaḥ |
utsaṅgenaiva bhujagīṃ tīkṣṇadaṃṣṭrāṃ mahāviṣām || 6 ||
[Analyze grammar]

vanāni saritaḥ śailān sarāṃsi ca vihāyasā |
sa kṣipraṃ samatīyāya śaraścāpādiva cyutaḥ || 7 ||
[Analyze grammar]

timinakraniketaṃ tu varuṇālayamakṣayam |
saritāṃ śaraṇaṃ gatvā samatīyāya sāgaram || 8 ||
[Analyze grammar]

saṃbhramāt parivṛttormī ruddhamīnamahoragaḥ |
vaidehyāṃ hriyamāṇāyāṃ babhūva varuṇālayaḥ || 9 ||
[Analyze grammar]

antarikṣagatā vācaḥ sasṛjuścāraṇāstadā |
etadanto daśagrīva iti siddhāstadābruvan || 10 ||
[Analyze grammar]

sa tu sītāṃ viveṣṭantīmaṅkenādāya rāvaṇaḥ |
praviveśa purīṃ laṅkāṃ rūpiṇīṃ mṛtyumātmanaḥ || 11 ||
[Analyze grammar]

so'bhigamya purīṃ laṅkāṃ suvibhaktamahāpathām |
saṃrūḍhakakṣyā bahulaṃ svamantaḥpuramāviśat || 12 ||
[Analyze grammar]

tatra tāmasitāpāṅgīṃ śokamohaparāyaṇām |
nidadhe rāvaṇaḥ sītāṃ mayo māyāmivāsurīm || 13 ||
[Analyze grammar]

abravīcca daśagrīvaḥ piśācīrghoradarśanāḥ |
yathā naināṃ pumān strī vā sītāṃ paśyatyasaṃmataḥ || 14 ||
[Analyze grammar]

muktāmaṇisuvarṇāni vastrāṇyābharaṇāni ca |
yad yadicchettadevāsyā deyaṃ macchandato yathā || 15 ||
[Analyze grammar]

yā ca vakṣyati vaidehīṃ vacanaṃ kiṃ cidapriyam |
ajñānād yadi vā jñānānna tasyā jīvitaṃ priyam || 16 ||
[Analyze grammar]

tathoktvā rākṣasīstāstu rākṣasendraḥ pratāpavān |
niṣkramyāntaḥpurāttasmāt kiṃ kṛtyamiti cintayan |
dadarśāṣṭau mahāvīryān rākṣasānpiśitāśanān || 17 ||
[Analyze grammar]

sa tāndṛṣṭvā mahāvīryo varadānena mohitaḥ |
uvācaitānidaṃ vākyaṃ praśasya balavīryataḥ || 18 ||
[Analyze grammar]

nānāpraharaṇāḥ kṣipramito gacchata satvarāḥ |
janasthānaṃ hatasthānaṃ bhūtapūrvaṃ kharālayam || 19 ||
[Analyze grammar]

tatroṣyatāṃ janasthāne śūnye nihatarākṣase |
pauruṣaṃ balamāśritya trāsamutsṛjya dūrataḥ || 20 ||
[Analyze grammar]

balaṃ hi sumahad yanme janasthāne niveśitam |
sadūṣaṇakharaṃ yuddhe hataṃ tad rāmasāyakaiḥ || 21 ||
[Analyze grammar]

tataḥ krodho mamāpūrvo dhairyasyopari vardhate |
vairaṃ ca sumahajjātaṃ rāmaṃ prati sudāruṇam || 22 ||
[Analyze grammar]

niryātayitumicchāmi tacca vairamahaṃ ripoḥ |
na hi lapsyāmyahaṃ nidrāmahatvā saṃyuge ripum || 23 ||
[Analyze grammar]

taṃ tvidānīmahaṃ hatvā kharadūṣaṇaghātinam |
rāmaṃ śarmopalapsyāmi dhanaṃ labdhveva nirdhanaḥ || 24 ||
[Analyze grammar]

janasthāne vasadbhistu bhavadbhī rāmamāśritā |
pravṛttirupanetavyā kiṃ karotīti tattvataḥ || 25 ||
[Analyze grammar]

apramādācca gantavyaṃ sarvaireva niśācaraiḥ |
kartavyaśca sadā yatno rāghavasya vadhaṃ prati || 26 ||
[Analyze grammar]

yuṣmākaṃ hi balajño'haṃ bahuśo raṇamūrdhani |
ataścāsmiñjanasthāne mayā yūyaṃ niyojitāḥ || 27 ||
[Analyze grammar]

tataḥ priyaṃ vākyamupetya rākṣasā mahārthamaṣṭāvabhivādya rāvaṇam |
vihāya laṅkāṃ sahitāḥ pratasthire yato janasthānamalakṣyadarśanāḥ || 28 ||
[Analyze grammar]

tatastu sītāmupalabhya rāvaṇaḥ susaṃprahṛṣṭaḥ parigṛhya maithilīm |
prasajya rāmeṇa ca vairamuttamaṃ babhūva mohānmuditaḥ sa rākṣasaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 52

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: