Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

khamutpatantaṃ taṃ dṛṣṭvā maithilī janakātmajā |
duḥkhitā paramodvignā bhaye mahati vartinī || 1 ||
[Analyze grammar]

roṣarodanatāmrākṣī bhīmākṣaṃ rākṣasādhipam |
rudatī karuṇaṃ sītā hriyamāṇedamabravīt || 2 ||
[Analyze grammar]

na vyapatrapase nīca karmaṇānena rāvaṇa |
jñātvā virahitāṃ yo māṃ corayitvā palāyase || 3 ||
[Analyze grammar]

tvayaiva nūnaṃ duṣṭātmanbhīruṇā hartumicchatā |
mamāpavāhito bhartā mṛgarūpeṇa māyayā |
yo hi māmudyatastrātuṃ so'pyayaṃ vinipātitaḥ || 4 ||
[Analyze grammar]

paramaṃ khalu te vīryaṃ dṛśyate rākṣasādhama |
viśrāvya nāmadheyaṃ hi yuddhe nāsti jitā tvayā || 5 ||
[Analyze grammar]

īdṛśaṃ garhitaṃ karma kathaṃ kṛtvā na lajjase |
striyāśca haraṇaṃ nīca rahite ca parasya ca || 6 ||
[Analyze grammar]

kathayiṣyanti lokeṣu puruṣāḥ karma kutsitam |
sunṛśaṃsamadharmiṣṭhaṃ tava śauṇḍīryamāninaḥ || 7 ||
[Analyze grammar]

dhik te śauryaṃ ca sattvaṃ ca yattvayā kathitaṃ tadā |
kulākrośakaraṃ loke dhik te cāritramīdṛśam || 8 ||
[Analyze grammar]

kiṃ śakyaṃ kartumevaṃ hi yajjavenaiva dhāvasi |
muhūrtamapi tiṣṭhasva na jīvanpratiyāsyasi || 9 ||
[Analyze grammar]

na hi cakṣuḥpathaṃ prāpya tayoḥ pārthivaputrayoḥ |
sasainyo'pi samartaḥstvaṃ muhūrtamapi jīvitum || 10 ||
[Analyze grammar]

na tvaṃ tayoḥ śarasparśaṃ soḍhuṃ śaktaḥ kathaṃ cana |
vane prajvalitasyeva sparśamagnervihaṃgamaḥ || 11 ||
[Analyze grammar]

sādhu kṛtvātmanaḥ pathyaṃ sādhu māṃ muñca rāvaṇa |
matpradharṣaṇaruṣṭo hi bhrātrā saha patirmama |
vidhāsyati vināśāya tvaṃ māṃ yadi na muñcasi || 12 ||
[Analyze grammar]

yena tvaṃ vyavasāyena balānmāṃ hartumicchasi |
vyavasāyaḥ sa te nīca bhaviṣyati nirarthakaḥ || 13 ||
[Analyze grammar]

na hyahaṃ tamapaśyantī bhartāraṃ vibudhopamam |
utsahe śatruvaśagā prāṇāndhārayituṃ ciram || 14 ||
[Analyze grammar]

na nūnaṃ cātmanaḥ śreyaḥ pathyaṃ vā samavekṣase |
mṛtyukāle yathā martyo viparītāni sevate || 15 ||
[Analyze grammar]

mumūrṣūṇāṃ hi sarveṣāṃ yat pathyaṃ tanna rocate |
paśyāmīva hi kaṇṭhe tvāṃ kālapāśāvapāśitam || 16 ||
[Analyze grammar]

yathā cāsminbhayasthāne na bibheṣe daśānana |
vyaktaṃ hiraṇmayān hi tvaṃ saṃpaśyasi mahīruhān || 17 ||
[Analyze grammar]

nadīṃ vairataṇīṃ ghorāṃ rudhiraughanivāhinīm |
khaḍgapatravanaṃ caiva bhīmaṃ paśyasi rāvaṇa || 18 ||
[Analyze grammar]

taptakāñcanapuṣpāṃ ca vaidūryapravaracchadām |
drakṣyase śālmalīṃ tīkṣṇāmāyasaiḥ kaṇṭakaiścitām || 19 ||
[Analyze grammar]

na hi tvamīdṛśaṃ kṛtvā tasyālīkaṃ mahātmanaḥ |
dhārituṃ śakṣyasi ciraṃ viṣaṃ pītveva nirghṛṇaḥ || 20 ||
[Analyze grammar]

baddhastvaṃ kālapāśena durnivāreṇa rāvaṇa |
kva gato lapsyase śarma bharturmama mahātmanaḥ || 21 ||
[Analyze grammar]

nimeṣāntaramātreṇa vinā bhrātaramāhave |
rākṣasā nihatā yena sahasrāṇi caturdaśa || 22 ||
[Analyze grammar]

sa kathaṃ rāghavo vīraḥ sarvāstrakuśalo balī |
na tvāṃ hanyāccharaistīkṣṇairiṣṭabhāryāpahāriṇam || 23 ||
[Analyze grammar]

etaccānyacca paruṣaṃ vaidehī rāvaṇāṅkagā |
bhayaśokasamāviṣṭā karuṇaṃ vilalāpa ha || 24 ||
[Analyze grammar]

tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm |
jahāra pāpastaruṇīṃ viveṣṭatīṃ nṛpātmajāmāgatagātravepathum || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 51

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: