Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa punaḥ patitāṃ dṛṣṭvā krodhācchūrpaṇakhāṃ kharaḥ |
uvāca vyaktatā vācā tāmanarthārthamāgatām || 1 ||
[Analyze grammar]

mayā tvidānīṃ śūrāste rākṣasā rudhirāśanāḥ |
tvatpriyārthaṃ vinirdiṣṭāḥ kimarthaṃ rudyate punaḥ || 2 ||
[Analyze grammar]

bhaktāścaivānuraktāśca hitāśca mama nityaśaḥ |
ghnanto'pi na nihantavyā na na kuryurvaco mama || 3 ||
[Analyze grammar]

kimetacchrotumicchāmi kāraṇaṃ yatkṛte punaḥ |
hā nātheti vinardantī sarpavadveṣṭase kṣitau || 4 ||
[Analyze grammar]

anāthavadvilapasi kiṃ nu nāthe mayi sthite |
uttiṣṭhottiṣṭha mā bhaiṣīrvaiklavyaṃ tyajyatāmiha || 5 ||
[Analyze grammar]

ityevamuktā durdharṣā khareṇa parisāntvitā |
vimṛjya nayane sāsre kharaṃ bhrātaramabravīt || 6 ||
[Analyze grammar]

preṣitāśca tvayā śūrā rākṣasāste caturdaśa |
nihantuṃ rāghavaṃ ghorā matpriyārthaṃ salakṣmaṇam || 7 ||
[Analyze grammar]

te tu rāmeṇa sāmarṣāḥ śūlapaṭṭiśapāṇayaḥ |
samare nihatāḥ sarve sāyakairmarmabhedibhiḥ || 8 ||
[Analyze grammar]

tānbhūmau patitāndṛṣṭvā kṣaṇenaiva mahābalān |
rāmasya ca mahat karma mahāṃstrāso'bhavanmama || 9 ||
[Analyze grammar]

sāsmi bhītā samudvignā viṣaṇṇā ca niśācara |
śaraṇaṃ tvāṃ punaḥ prāptā sarvato bhayadarśinī || 10 ||
[Analyze grammar]

viṣādanakrādhyuṣite paritrāsormimālini |
kiṃ māṃ na trāyase magnāṃ vipule śokasāgare || 11 ||
[Analyze grammar]

ete ca nihatā bhūmau rāmeṇa niśitaiḥ śaraiḥ |
ye ca me padavīṃ prāptā rākṣasāḥ piśitāśanāḥ || 12 ||
[Analyze grammar]

mayi te yadyanukrośo yadi rakṣaḥsu teṣu ca |
rāmeṇa yadi śaktiste tejo vāsti niśācara |
daṇḍakāraṇyanilayaṃ jahi rākṣasakaṇṭakam || 13 ||
[Analyze grammar]

yadi rāmaṃ mamāmitramadya tvaṃ na vadhiṣyasi |
tava caivāgrataḥ prāṇāṃstyakṣyāmi nirapatrapā || 14 ||
[Analyze grammar]

buddhyāhamanupaśyāmi na tvaṃ rāmasya saṃyuge |
sthātuṃ pratimukhe śaktaḥ sacāpasya mahāraṇe || 15 ||
[Analyze grammar]

śūramānī na śūrastvaṃ mithyāropitavikramaḥ |
mānuṣau yanna śaknoṣi hantuṃ tau rāmalakṣmaṇau || 16 ||
[Analyze grammar]

apayāhi janasthānāttvaritaḥ sahabāndhavaḥ |
niḥsattvasyālpavīryasya vāsaste kīdṛśastviha || 17 ||
[Analyze grammar]

rāmatejo'bhibhūto hi tvaṃ kṣipraṃ vinaśiṣyasi |
sa hi tejaḥsamāyukto rāmo daśarathātmajaḥ |
bhrātā cāsya mahāvīryo yena cāsmi virūpitā || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 20

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: