Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

evamādharṣitaḥ śūraḥ śūrpaṇakhyā kharastadā |
uvāca rakṣasāṃ madhye kharaḥ kharataraṃ vacaḥ || 1 ||
[Analyze grammar]

tavāpamānaprabhavaḥ krodho'yamatulo mama |
na śakyate dhārayituṃ lavaṇāmbha ivotthitam || 2 ||
[Analyze grammar]

na rāmaṃ gaṇaye vīryānmānuṣaṃ kṣīṇajīvitam |
ātmā duścaritaiḥ prāṇān hato yo'dya vimokṣyati || 3 ||
[Analyze grammar]

bāṣpaḥ saṃhriyatāmeṣa saṃbhramaśca vimucyatām |
ahaṃ rāmaḥ saha bhrātrā nayāmi yamasādanam || 4 ||
[Analyze grammar]

paraśvadhahatasyādya mandaprāṇasya bhūtale |
rāmasya rudhiraṃ raktamuṣṇaṃ pāsyasi rākṣasi || 5 ||
[Analyze grammar]

sā prahṛṣṭvā vacaḥ śrutvā kharasya vadanāccyutam |
praśaśaṃsa punarmaurkhyādbhrātaraṃ rakṣasāṃ varam || 6 ||
[Analyze grammar]

tayā paruṣitaḥ pūrvaṃ punareva praśaṃsitaḥ |
abravīddūṣaṇaṃ nāma kharaḥ senāpatiṃ tadā || 7 ||
[Analyze grammar]

caturdaśa sahasrāṇi mama cittānuvartinām |
rakṣasīṃ bhīmavegānāṃ samareṣvanivartinām || 8 ||
[Analyze grammar]

nīlajīmūtavarṇānāṃ ghorāṇāṃ krūrakarmaṇām |
lokasiṃhāvihārāṇāṃ balināmugratejasām || 9 ||
[Analyze grammar]

teṣāṃ śārdūladarpāṇāṃ mahāsyānāṃ mahaujasām |
sarvodyogamudīrṇānāṃ rakṣasāṃ saumya kāraya || 10 ||
[Analyze grammar]

upasthāpaya me kṣipraṃ rathaṃ saumya dhanūṃṣi ca |
śarāṃśca citrān khaḍgāṃśca śaktīśca vividhāḥ śitāḥ || 11 ||
[Analyze grammar]

agre niryātumicchāmi paulastyānāṃ mahātmanām |
vadhārthaṃ durvinītasya rāmasya raṇakovidaḥ || 12 ||
[Analyze grammar]

iti tasya bruvāṇasya sūryavarṇaṃ mahāratham |
sadaśvaiḥ śabalairyuktamācacakṣe'tha dūṣaṇaḥ || 13 ||
[Analyze grammar]

taṃ meruśikharākāraṃ taptakāñcanabhūṣaṇam |
hemacakramasaṃbādhaṃ vaidūryamaya kūbaram || 14 ||
[Analyze grammar]

matsyaiḥ puṣpairdrumaiḥ śailaiścandrasūryaiśca kāñcanaiḥ |
māṅgalyaiḥ pakṣisaṃghaiśca tārābhiśca samāvṛtam || 15 ||
[Analyze grammar]

dhvajanistriṃśasaṃpannaṃ kiṅkiṇīkavibhūṣitam |
sadaśvayuktaṃ so'marṣādāruroha rathaṃ kharaḥ || 16 ||
[Analyze grammar]

niśāmya taṃ rathagataṃ rākṣasā bhīmavikramāḥ |
tasthuḥ saṃparivāryainaṃ dūṣaṇaṃ ca mahābalam || 17 ||
[Analyze grammar]

kharastu tānmaheṣvāsān ghoracarmāyudhadhvajān |
niryātetyabravīddṛṣṭvā rathasthaḥ sarvarākṣasān || 18 ||
[Analyze grammar]

tatastad rākṣasaṃ sainyaṃ ghoracarmāyudhadhvajam |
nirjagāma janasthānānmahānādaṃ mahājavam || 19 ||
[Analyze grammar]

mudgaraiḥ paṭṭiśaiḥ śūlaiḥ sutīkṣṇaiśca paraśvadhaiḥ |
khaḍgaiścakraiśca hastasthairbhrājamānaiśca tomaraiḥ || 20 ||
[Analyze grammar]

śaktibhiḥ patighairghorairatimātraiśca kārmukaiḥ |
gadāsimusalairvajrairgṛhītairbhīmadarśanaiḥ || 21 ||
[Analyze grammar]

rākṣasānāṃ sughorāṇāṃ sahasrāṇi caturdaśa |
niryātāni janasthānāt kharacittānuvartinām || 22 ||
[Analyze grammar]

tāṃstvabhidravato dṛṣṭvā rākṣasānbhīmavikramān |
kharasyāpi rathaḥ kiṃ cijjagāma tadanantaram || 23 ||
[Analyze grammar]

tatastāñ śabalānaśvāṃstaptakāñcanabhūṣitān |
kharasya matamājñāya sārathiḥ samacodayat || 24 ||
[Analyze grammar]

sa codito rathaḥ śīghraṃ kharasya ripughātinaḥ |
śabdenāpūrayāmāsa diśaśca pratiśastathā || 25 ||
[Analyze grammar]

pravṛddhamanyustu kharaḥ kharasvano riporvadhārthaṃ tvarito yathāntakaḥ |
acūcudat sārathimunnadanpunarmahābalo megha ivāśmavarṣavān || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 21

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: