Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ śūrpaṇakhā ghorā rāghavāśramamāgatā |
rakṣasāmācacakṣe tau bhrātarau saha sītayā || 1 ||
[Analyze grammar]

te rāmaṃ parṇaśālāyāmupaviṣṭaṃ mahābalam |
dadṛśuḥ sītayā sārdhaṃ vaidehyā lakṣmaṇena ca || 2 ||
[Analyze grammar]

tāndṛṣṭvā rāghavaḥ śrīmānāgatāṃ tāṃ ca rākṣasīm |
abravīdbhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasaṃ || 3 ||
[Analyze grammar]

muhūrtaṃ bhava saumitre sītāyāḥ pratyanantaraḥ |
imānasyā vadhiṣyāmi padavīmāgatāniha || 4 ||
[Analyze grammar]

vākyametattataḥ śrutvā rāmasya viditātmanaḥ |
tatheti lakṣmaṇo vākyaṃ rāmasya pratyapūjayat || 5 ||
[Analyze grammar]

rāghavo'pi mahaccāpaṃ cāmīkaravibhūṣitam |
cakāra sajyaṃ dharmātmā tāni rakṣāṃsi cābravīt || 6 ||
[Analyze grammar]

putrau daśarathasyāvāṃ bhrātarau rāmalakṣmaṇau |
praviṣṭau sītayā sārdhaṃ duścaraṃ daṇḍakāvanam || 7 ||
[Analyze grammar]

phalamūlāśanau dāntau tāpasau dharmacāriṇau |
vasantau daṇḍakāraṇye kimarthamupahiṃsatha || 8 ||
[Analyze grammar]

yuṣmānpāpātmakān hantuṃ viprakārānmahāvane |
ṛṣīṇāṃ tu niyogena prāpto'haṃ saśarāsanaḥ || 9 ||
[Analyze grammar]

tiṣṭhataivātra saṃtuṣṭā nopasarpitumarhatha |
yadi prāṇairihārtho vo nivartadhvaṃ niśācarāḥ || 10 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā rākṣasāste caturdaśa |
ūcurvācaṃ susaṃkruddhā brahmaghnaḥ śūlapāṇayaḥ || 11 ||
[Analyze grammar]

saṃraktanayanā ghorā rāmaṃ raktāntalocanam |
paruṣā madhurābhāṣaṃ hṛṣṭādṛṣṭaparākramam || 12 ||
[Analyze grammar]

krodhamutpādya no bhartuḥ kharasya sumahātmanaḥ |
tvameva hāsyase prāṇānadyāsmābhirhato yudhi || 13 ||
[Analyze grammar]

kā hi te śaktirekasya bahūnāṃ raṇamūrdhani |
asmākamagrataḥ sthātuṃ kiṃ punaryoddhumāhave || 14 ||
[Analyze grammar]

ebhirbāhuprayuktairnaḥ parighaiḥ śūlapaṭṭiśaiḥ |
prāṇāṃstyakṣyasi vīryaṃ ca dhanuśca karapīḍitam || 15 ||
[Analyze grammar]

ityevamuktvā saṃrabdhā rākṣasāste caturdaśa |
udyatāyudhanistriṃśā rāmamevābhidudruvuḥ |
cikṣipustāni śūlāni rāghavaṃ prati durjayam || 16 ||
[Analyze grammar]

tāni śūlāni kākutsthaḥ samastāni caturdaśa |
tāvadbhireva ciccheda śaraiḥ kāñcanabhūṣaṇaiḥ || 17 ||
[Analyze grammar]

tataḥ paścānmahātejā nārācān sūryasaṃnibhān |
jagrāha paramakruddhaścaturdaśa śilāśitān || 18 ||
[Analyze grammar]

gṛhītvā dhanurāyamya lakṣyānuddiśya rākṣasān |
mumoca rāghavo bāṇān vajrāniva śatakratuḥ || 19 ||
[Analyze grammar]

rukmapuṅkhāśca viśikhāḥ pradīptā hemabhūṣaṇāḥ |
antarikṣe maholkānāṃ babhūvustulyavarcasaḥ || 20 ||
[Analyze grammar]

te bhittvā rakṣasāṃ vegādvakṣāṃsi rudhirāplutāḥ |
viniṣpetustadā bhūmau nyamajjantāśanisvanāḥ || 21 ||
[Analyze grammar]

te bhinnahṛdayā bhūmau chinnamūlā iva drumāḥ |
nipetuḥ śoṇitārdrāṅgā vikṛtā vigatāsavaḥ || 22 ||
[Analyze grammar]

tānbhūmau patitāndṛṣṭvā rākṣasī krodhamūrchitā |
paritrastā punastatra vyasṛjadbhairavaṃ ravam || 23 ||
[Analyze grammar]

sā nadantī mahānādaṃ javācchūrpaṇakhā punaḥ |
upagamya kharaṃ sā tu kiṃ cit saṃśuṣka śoṇitā |
papāta punarevārtā saniryāseva vallarī || 24 ||
[Analyze grammar]

nipātitānprekṣya raṇe tu rākṣasānpradhāvitā śūrpaṇakhā punastataḥ |
vadhaṃ ca teṣāṃ nikhilena rakṣasāṃ śaśaṃsa sarvaṃ bhaginī kharasya sā || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 19

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: