Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

śarabhaṅge divaṃ prāpte munisaṃghāḥ samāgatāḥ |
abhyagacchanta kākutsthaṃ rāmaṃ jvalitatejasaṃ || 1 ||
[Analyze grammar]

vaikhānasā vālakhilyāḥ saṃprakṣālā marīcipāḥ |
aśmakuṭṭāśca bahavaḥ patrāhārāśca tāpasāḥ || 2 ||
[Analyze grammar]

dantolūkhalinaścaiva tathaivonmajjakāḥ pare |
munayaḥ salilāhārā vāyubhakṣāstathāpare || 3 ||
[Analyze grammar]

ākāśanilayāścaiva tathā sthaṇḍilaśāyinaḥ |
tathordhvavāsino dāntāstathārdrapaṭavāsasaḥ || 4 ||
[Analyze grammar]

sajapāśca taponityāstathā pañcatapo'nvitāḥ |
sarve brāhmyā śriyā juṣṭā dṛḍhayogasamāhitāḥ |
śarabhaṅgāśrame rāmamabhijagmuśca tāpasāḥ || 5 ||
[Analyze grammar]

abhigamya ca dharmajñā rāmaṃ dharmabhṛtāṃ varam |
ūcuḥ paramadharmajñamṛṣisaṃghāḥ samāhitāḥ || 6 ||
[Analyze grammar]

tvamikṣvākukulasyāsya pṛthivyāśca mahārathaḥ |
pradhānaścāsi nāthaśca devānāṃ maghavāniva || 7 ||
[Analyze grammar]

viśrutastriṣu lokeṣu yaśasā vikrameṇa ca |
pitṛvratatvaṃ satyaṃ ca tvayi dharmaśca puṣkalaḥ || 8 ||
[Analyze grammar]

tvāmāsādya mahātmānaṃ dharmajñaṃ dharmavatsalam |
arthitvānnātha vakṣyāmastacca naḥ kṣantumarhasi || 9 ||
[Analyze grammar]

adhārmastu mahāṃstāta bhavettasya mahīpateḥ |
yo haredbaliṣaḍbhāgaṃ na ca rakṣati putravat || 10 ||
[Analyze grammar]

yuñjānaḥ svāniva prāṇānprāṇairiṣṭān sutāniva |
nityayuktaḥ sadā rakṣan sarvān viṣayavāsinaḥ || 11 ||
[Analyze grammar]

prāpnoti śāśvatīṃ rāma kīrtiṃ sa bahuvārṣikīm |
brahmaṇaḥ sthānamāsādya tatra cāpi mahīyate || 12 ||
[Analyze grammar]

yat karoti paraṃ dharmaṃ munirmūlaphalāśanaḥ |
tatra rājñaścaturbhāgaḥ prajā dharmeṇa rakṣataḥ || 13 ||
[Analyze grammar]

so'yaṃ brāhmaṇabhūyiṣṭho vānaprasthagaṇo mahān |
tvannātho'nāthavad rāma rākṣasairvadhyate bhṛśam || 14 ||
[Analyze grammar]

ehi paśya śarīrāṇi munīnāṃ bhāvitātmanām |
hatānāṃ rākṣasairghorairbahūnāṃ bahudhā vane || 15 ||
[Analyze grammar]

pampānadīnivāsānāmanumandākinīmapi |
citrakūṭālayānāṃ ca kriyate kadanaṃ mahat || 16 ||
[Analyze grammar]

evaṃ vayaṃ na mṛṣyāmo viprakāraṃ tapasvinam |
kriyamāṇaṃ vane ghoraṃ rakṣobhirbhīmakarmabhiḥ || 17 ||
[Analyze grammar]

tatastvāṃ śaraṇārthaṃ ca śaraṇyaṃ samupasthitāḥ |
paripālaya no rāma vadhyamānānniśācaraiḥ || 18 ||
[Analyze grammar]

etacchrutvā tu kākutsthastāpasānāṃ tapasvinām |
idaṃ provāca dharmātmā sarvāneva tapasvinaḥ |
naivamarhatha māṃ vaktumājñāpyo'haṃ tapasvinam || 19 ||
[Analyze grammar]

bhavatāmarthasiddhyarthamāgato'haṃ yadṛcchayā |
tasya me'yaṃ vane vāso bhaviṣyati mahāphalaḥ |
tapasvināṃ raṇe śatrūn hantumicchāmi rākṣasān || 20 ||
[Analyze grammar]

dattvā varaṃ cāpi tapodhanānāṃ dharme dhṛtātmā sahalakṣmaṇena |
tapodhanaiścāpi sahārya vṛttaḥ sutīṣkṇamevābhijagāma vīraḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 5

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: