Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

hatvā tu taṃ bhīmabalaṃ virādhaṃ rākṣasaṃ vane |
tataḥ sītāṃ pariṣvajya samāśvāsya ca vīryavān |
abravīl lakṣmaṇāṃ rāmo bhrātaraṃ dīptatejasaṃ || 1 ||
[Analyze grammar]

kaṣṭaṃ vanamidaṃ durgaṃ na ca smo vanagocarāḥ |
abhigacchāmahe śīghraṃ śarabhaṅgaṃ tapodhanam || 2 ||
[Analyze grammar]

āśramaṃ śarabhaṅgasya rāghavo'bhijagāma ha || 3 ||
[Analyze grammar]

tasya devaprabhāvasya tapasā bhāvitātmanaḥ |
samīpe śarabhaṅgasya dadarśa mahadadbhutam || 4 ||
[Analyze grammar]

vibhrājamānaṃ vapuṣā sūryavaiśvānaropamam |
asaṃspṛśantaṃ vasudhāṃ dadarśa vibudheśvaram || 5 ||
[Analyze grammar]

suprabhābharaṇaṃ devaṃ virajo'mbaradhāriṇam |
tadvidhaireva bahubhiḥ pūjyamānaṃ mahātmabhiḥ || 6 ||
[Analyze grammar]

haribhirvājibhiryuktamantarikṣagataṃ ratham |
dadarśādūratastasya taruṇādityasaṃnibham || 7 ||
[Analyze grammar]

pāṇḍurābhraghanaprakhyaṃ candramaṇḍalasaṃnibham |
apaśyadvimalaṃ chatraṃ citramālyopaśobhitam || 8 ||
[Analyze grammar]

cāmaravyajane cāgrye rukmadaṇḍe mahādhane |
gṛhīte vananārībhyāṃ dhūyamāne ca mūrdhani || 9 ||
[Analyze grammar]

gandharvāmarasiddhāśca bahavaḥ paramarṣayaḥ |
antarikṣagataṃ devaṃ vāgbhiragryābhirīḍire || 10 ||
[Analyze grammar]

dṛṣṭvā śatakratuṃ tatra rāmo lakṣmaṇamabravīt |
ye hayāḥ puruhūtasya purā śakrasya naḥ śrutāḥ |
antarikṣagatā divyāsta ime harayo dhruvam || 11 ||
[Analyze grammar]

ime ca puruṣavyāghra ye tiṣṭhantyabhito ratham |
śataṃ śataṃ kuṇḍalino yuvānaḥ khaḍgapāṇayaḥ || 12 ||
[Analyze grammar]

urodeśeṣu sarveṣāṃ hārā jvalanasaṃnibhāḥ |
rūpaṃ bibhrati saumitre pañcaviṃśativārṣikam || 13 ||
[Analyze grammar]

etaddhi kila devānāṃ vayo bhavati nityadā |
yatheme puruṣavyāghrā dṛśyante priyadarśanāḥ || 14 ||
[Analyze grammar]

ihaiva saha vaidehyā muhūrtaṃ tiṣṭha lakṣmaṇa |
yāvajjanāmyahaṃ vyaktaṃ ka eṣa dyutimān rathe || 15 ||
[Analyze grammar]

tamevamuktvā saumitrimihaiva sthīyatāmiti |
abhicakrāma kākutsthaḥ śarabhaṅgāśramaṃ prati || 16 ||
[Analyze grammar]

tataḥ samabhigacchantaṃ prekṣya rāmaṃ śacīpatiḥ |
śarabhaṅgamanujñāpya vibudhānidamabravīt || 17 ||
[Analyze grammar]

ihopayātyasau rāmo yāvanmāṃ nābhibhāṣate |
niṣṭhāṃ nayata tāvattu tato māṃ draṣṭumarhati || 18 ||
[Analyze grammar]

jitavantaṃ kṛtārthaṃ ca draṣṭāhamacirādimam |
karma hyanena kartavyaṃ mahadanyaiḥ suduṣkaram || 19 ||
[Analyze grammar]

iti vajrī tamāmantrya mānayitvā ca tāpasaṃ |
rathena hariyuktena yayau divamariṃdamaḥ || 20 ||
[Analyze grammar]

prayāte tu sahasrākṣe rāghavaḥ saparicchadaḥ |
agnihotramupāsīnaṃ śarabhaṅgamupāgamat || 21 ||
[Analyze grammar]

tasya pādau ca saṃgṛhya rāmaḥ sītā ca lakṣmaṇaḥ |
niṣedustadanujñātā labdhavāsā nimantritāḥ || 22 ||
[Analyze grammar]

tataḥ śakropayānaṃ tu paryapṛcchat sa rāghavaḥ |
śarabhaṅgaśca tat sarvaṃ rāghavāya nyavedayat || 23 ||
[Analyze grammar]

māmeṣa varado rāma brahmalokaṃ ninīṣati |
jitamugreṇa tapasā duṣprāpamakṛtātmabhiḥ || 24 ||
[Analyze grammar]

ahaṃ jñātvā naravyāghra vartamānamadūrataḥ |
brahmalokaṃ na gacchāmi tvāmadṛṣṭvā priyātithim || 25 ||
[Analyze grammar]

samāgamya gamiṣyāmi tridivaṃ devasevitam |
akṣayā naraśārdūla jitā lokā mayā śubhāḥ |
brāhmyāśca nākapṛṣṭhyāśca pratigṛhṇīṣva māmakān || 26 ||
[Analyze grammar]

evamukto naravyāghraḥ sarvaśāstraviśāradaḥ |
ṛṣiṇā śarabhaṅgena rāghavo vākyamabravīt || 27 ||
[Analyze grammar]

ahamevāhariṣyāmi sarvāṃl lokānmahāmune |
āvāsaṃ tvahamicchāmi pradiṣṭamiha kānane || 28 ||
[Analyze grammar]

rāghaveṇaivamuktastu śakratulyabalena vai |
śarabhaṅgo mahāprājñaḥ punarevābravīdvacaḥ || 29 ||
[Analyze grammar]

sutīkṣṇamabhigaccha tvaṃ śucau deśe tapasvinam |
ramaṇīye vanoddeśe sa te vāsaṃ vidhāsyati || 30 ||
[Analyze grammar]

eṣa panthā naravyāghra muhūrtaṃ paśya tāta mām |
yāvajjahāmi gātrāṇi jīrṇaṃ tvacamivoragaḥ || 31 ||
[Analyze grammar]

tato'gniṃ sa samādhāya hutvā cājyena mantravit |
śarabhaṅgo mahātejāḥ praviveśa hutāśanam || 32 ||
[Analyze grammar]

tasya romāṇi keśāṃśca dadāhāgnirmahātmanaḥ |
jīrṇaṃ tvacaṃ tathāsthīni yacca māṃsaṃ ca śoṇitam || 33 ||
[Analyze grammar]

sa ca pāvakasaṃkāśaḥ kumāraḥ samapadyata |
utthāyāgnicayāttasmāccharabhaṅgo vyarocata || 34 ||
[Analyze grammar]

sa lokānāhitāgnīnāmṛṣīṇāṃ ca mahātmanām |
devānāṃ ca vyatikramya brahmalokaṃ vyarohata || 35 ||
[Analyze grammar]

sa puṇyakarmā bhuvane dvijarṣabhaḥ pitāmahaṃ sānucaraṃ dadarśa ha |
pitāmahaścāpi samīkṣya taṃ dvijaṃ nananda susvāgatamityuvāca ha || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 4

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: