Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

rāmastu sahito bhrātrā sītayā ca paraṃtapaḥ |
sutīkṣṇasyāśramapadaṃ jagāma saha tairdvijaiḥ || 1 ||
[Analyze grammar]

sa gatvā dūramadhvānaṃ nadīstīrtva bahūdakāḥ |
dadarśa vipulaṃ śailaṃ mahāmeghamivonnatam || 2 ||
[Analyze grammar]

tatastadikṣvākuvarau satataṃ vividhairdrumaiḥ |
kānanaṃ tau viviśatuḥ sītayā saha rāghavau || 3 ||
[Analyze grammar]

praviṣṭastu vanaṃ ghoraṃ bahupuṣpaphaladrumam |
dadarśāśramamekānte cīramālāpariṣkṛtam || 4 ||
[Analyze grammar]

tatra tāpasamāsīnaṃ malapaṅkajaṭādharam |
rāmaḥ sutīkṣṇaṃ vidhivattapovṛddhamabhāṣata || 5 ||
[Analyze grammar]

rāmo'hamasmi bhagavanbhavantaṃ draṣṭumāgataḥ |
tanmābhivada dharmajña maharṣe satyavikrama || 6 ||
[Analyze grammar]

sa nirīkṣya tato vīraṃ rāmaṃ dharmabhṛtāṃ varam |
samāśliṣya ca bāhubhyāmidaṃ vacanamabravīt || 7 ||
[Analyze grammar]

svāgataṃ khalu te vīra rāma dharmabhṛtāṃ vara |
āśramo'yaṃ tvayākrāntaḥ sanātha iva sāmpratam || 8 ||
[Analyze grammar]

pratīkṣamāṇastvāmeva nārohe'haṃ mahāyaśaḥ |
devalokamito vīra dehaṃ tyaktvā mahītale || 9 ||
[Analyze grammar]

citrakūṭamupādāya rājyabhraṣṭo'si me śrutaḥ |
ihopayātaḥ kākutstho devarājaḥ śatakratuḥ |
sarvāṃl lokāñjitānāha mama puṇyena karmaṇā || 10 ||
[Analyze grammar]

teṣu devarṣijuṣṭeṣu jiteṣu tapasā mayā |
matprasādāt sabhāryastvaṃ viharasva salakṣmaṇaḥ || 11 ||
[Analyze grammar]

tamugratapasaṃ dīptaṃ maharṣiṃ satyavādinam |
pratyuvācātmavān rāmo brahmāṇamiva vāsavaḥ || 12 ||
[Analyze grammar]

ahamevāhariṣyāmi svayaṃ lokānmahāmune |
āvāsaṃ tvahamicchāmi pradiṣṭamiha kānane || 13 ||
[Analyze grammar]

bhavān sarvatra kuśalaḥ sarvabhūtahite rataḥ |
ākhyātaḥ śarabhaṅgena gautamena mahātmanā || 14 ||
[Analyze grammar]

evamuktastu rāmeṇa maharṣirlokaviśrutaḥ |
abravīnmadhuraṃ vākyaṃ harṣeṇa mahatāplutaḥ || 15 ||
[Analyze grammar]

ayamevāśramo rāma guṇavān ramyatāmiha |
ṛṣisaṃghānucaritaḥ sadā mūlaphalairyutaḥ || 16 ||
[Analyze grammar]

imamāśramamāgamya mṛgasaṃghā mahāyaśāḥ |
aṭitvā pratigacchanti lobhayitvākutobhayāḥ || 17 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya maharṣerlakṣmaṇāgrajaḥ |
uvāca vacanaṃ dhīro vikṛṣya saśaraṃ dhanuḥ || 18 ||
[Analyze grammar]

tānahaṃ sumahābhāga mṛgasaṃghān samāgatān |
hanyāṃ niśitadhāreṇa śareṇāśanivarcasā || 19 ||
[Analyze grammar]

bhavāṃstatrābhiṣajyeta kiṃ syāt kṛcchrataraṃ tataḥ |
etasminnāśrame vāsaṃ ciraṃ tu na samarthaye || 20 ||
[Analyze grammar]

tamevamuktvā varadaṃ rāmaḥ saṃdhyāmupāgamat |
anvāsya paścimāṃ saṃdhyāṃ tatra vāsamakalpayat || 21 ||
[Analyze grammar]

tataḥ śubhaṃ tāpasabhojyamannaṃ svayaṃ sutīkṣṇaḥ puruṣarṣabhābhyām |
tābhyāṃ susatkṛtya dadau mahātmā saṃdhyānivṛttau rajanīṃ samīkṣya || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 6

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: