Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

bharadvājāśramaṃ dṛṣṭvā krośādeva nararṣabhaḥ |
balaṃ sarvamavasthāpya jagāma saha mantribhiḥ || 1 ||
[Analyze grammar]

padbhyāmeva hi dharmajño nyastaśastraparicchadaḥ |
vasāno vāsasī kṣaume purodhāya purohitam || 2 ||
[Analyze grammar]

tataḥ saṃdarśane tasya bharadvājasya rāghavaḥ |
mantriṇastānavasthāpya jagāmānu purohitam || 3 ||
[Analyze grammar]

vasiṣṭhamatha dṛṣṭvaiva bharadvājo mahātapāḥ |
saṃcacālāsanāttūrṇaṃ śiṣyānarghyamiti bruvan || 4 ||
[Analyze grammar]

samāgamya vasiṣṭhena bharatenābhivāditaḥ |
abudhyata mahātejāḥ sutaṃ daśarathasya tam || 5 ||
[Analyze grammar]

tābhyāmarghyaṃ ca pādyaṃ ca dattvā paścāt phalāni ca |
ānupūrvyācca dharmajñaḥ papraccha kuśalaṃ kule || 6 ||
[Analyze grammar]

ayodhyāyāṃ bale kośe mitreṣvapi ca mantriṣu |
jānandaśarathaṃ vṛttaṃ na rājānamudāharat || 7 ||
[Analyze grammar]

vasiṣṭho bharataścainaṃ papracchaturanāmayam |
śarīre'gniṣu vṛkṣeṣu śiṣyeṣu mṛgapakṣiṣu || 8 ||
[Analyze grammar]

tatheti ca pratijñāya bharadvājo mahātapāḥ |
bharataṃ pratyuvācedaṃ rāghavasnehabandhanāt || 9 ||
[Analyze grammar]

kimihāgamane kāryaṃ tava rājyaṃ praśāsataḥ |
etadācakṣva me sarvaṃ na hi me śudhyate manaḥ || 10 ||
[Analyze grammar]

suṣuve yama mitraghnaṃ kausalyānandavardhanam |
bhrātrā saha sabhāryo yaściraṃ pravrājito vanam || 11 ||
[Analyze grammar]

niyuktaḥ strīniyuktena pitrā yo'sau mahāyaśāḥ |
vanavāsī bhavetīha samāḥ kila caturdaśa || 12 ||
[Analyze grammar]

kaccinna tasyāpāpasya pāpaṃ kartumihecchasi |
akaṇṭakaṃ bhoktumanā rājyaṃ tasyānujasya ca || 13 ||
[Analyze grammar]

evamukto bharadvājaṃ bharataḥ pratyuvāca ha |
paryaśru nayano duḥkhādvācā saṃsajjamānayā || 14 ||
[Analyze grammar]

hato'smi yadi māmevaṃ bhagavānapi manyate |
matto na doṣamāśaṅkernaivaṃ māmanuśādhi hi || 15 ||
[Analyze grammar]

na caitadiṣṭaṃ mātā me yadavocanmadantare |
nāhametena tuṣṭaśca na tadvacanamādade || 16 ||
[Analyze grammar]

ahaṃ tu taṃ naravyāghramupayātaḥ prasādakaḥ |
pratinetumayodhyāṃ ca pādau tasyābhivanditum || 17 ||
[Analyze grammar]

tvaṃ māmevaṃgataṃ matvā prasādaṃ kartumarhasi |
śaṃsa me bhagavan rāmaḥ kva saṃprati mahīpatiḥ || 18 ||
[Analyze grammar]

uvāca taṃ bharadvājaḥ prasādādbharataṃ vacaḥ |
tvayyetat puruṣavyāghra yuktaṃ rāghavavaṃśaje |
guruvṛttirdamaścaiva sādhūnāṃ cānuyāyitā || 19 ||
[Analyze grammar]

jāne caitanmanaḥsthaṃ te dṛḍhīkaraṇamastviti |
apṛcchaṃ tvāṃ tavātyarthaṃ kīrtiṃ samabhivardhayan || 20 ||
[Analyze grammar]

asau vasati te bhrātā citrakūṭe mahāgirau |
śvastu gantāsi taṃ deśaṃ vasādya saha mantribhiḥ |
etaṃ me kuru suprājña kāmaṃ kāmārthakovida || 21 ||
[Analyze grammar]

tatastathetyevamudāradarśanaḥ pratītarūpo bharato'bravīdvacaḥ |
cakāra buddhiṃ ca tadā mahāśrame niśānivāsāya narādhipātmajaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 84

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: