Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

kṛtabuddhiṃ nivāsāya tathaiva sa munistadā |
bharataṃ kaikayī putramātithyena nyamantrayat || 1 ||
[Analyze grammar]

abravīdbharatastvenaṃ nanvidaṃ bhavatā kṛtam |
pādyamarghyaṃ tathātithyaṃ vane yadūpapadyate || 2 ||
[Analyze grammar]

athovāca bharadvājo bharataṃ prahasanniva |
jāne tvāṃ prīti saṃyuktaṃ tuṣyestvaṃ yena kena cit || 3 ||
[Analyze grammar]

senāyāstu tavaitasyāḥ kartumicchāmi bhojanam |
mama pritiryathā rūpā tvamarho manujarṣabha || 4 ||
[Analyze grammar]

kimarthaṃ cāpi nikṣipya dūre balamihāgataḥ |
kasmānnehopayāto'si sabalaḥ puruṣarṣabha || 5 ||
[Analyze grammar]

bharataḥ pratyuvācedaṃ prāñjalistaṃ tapodhanam |
sasainyo nopayāto'smi bhagavanbhagavadbhayāt || 6 ||
[Analyze grammar]

vāji mukhyā manuṣyāśca mattāśca vara vāraṇāḥ |
pracchādya mahatīṃ bhūmiṃ bhagavannanuyānti mām || 7 ||
[Analyze grammar]

te vṛkṣānudakaṃ bhūmimāśrameṣūṭajāṃstathā |
na hiṃsyuriti tenāhameka evāgatastataḥ || 8 ||
[Analyze grammar]

ānīyatāmitaḥ senetyājñaptaḥ paramarṣiṇā |
tathā tu cakre bharataḥ senāyāḥ samupāgamam || 9 ||
[Analyze grammar]

agniśālāṃ praviśyātha pītvāpaḥ parimṛjya ca |
ātithyasya kriyāhetorviśvakarmāṇamāhvayat || 10 ||
[Analyze grammar]

āhvaye viśvakarmāṇamahaṃ tvaṣṭārameva ca |
ātithyaṃ kartumicchāmi tatra me saṃvidhīyatām || 11 ||
[Analyze grammar]

prāk srotasaśca yā nadyaḥ pratyak srotasa eva ca |
pṛthivyāmantarikṣe ca samāyāntvadya sarvaśaḥ || 12 ||
[Analyze grammar]

anyāḥ sravantu maireyaṃ surāmanyāḥ suniṣṭhitām |
aparāścodakaṃ śītamikṣukāṇḍarasopamam || 13 ||
[Analyze grammar]

āhvaye devagandharvān viśvāvasuhahāhuhūn |
tathaivāpsaraso devīrgandharvīścāpi sarvaśaḥ || 14 ||
[Analyze grammar]

ghṛtācīmatha viśvācīṃ miśrakeśīmalambusām |
śakraṃ yāścopatiṣṭhanti brahmāṇaṃ yāśca bhāminīḥ |
sarvāstumburuṇā sārdhamāhvaye saparicchadāḥ || 15 ||
[Analyze grammar]

vanaṃ kuruṣu yaddivyaṃ vāso bhūṣaṇapatravat |
divyanārīphalaṃ śaśvattat kauberamihaiva tu || 16 ||
[Analyze grammar]

iha me bhagavān somo vidhattāmannamuttamam |
bhakṣyaṃ bhojyaṃ ca coṣyaṃ ca lehyaṃ ca vividhaṃ bahu || 17 ||
[Analyze grammar]

vicitrāṇi ca mālyāni pādapapracyutāni ca |
surādīni ca peyāni māṃsāni vividhāni ca || 18 ||
[Analyze grammar]

evaṃ samādhinā yuktastejasāpratimena ca |
śikṣāsvarasamāyuktaṃ tapasā cābravīnmuniḥ || 19 ||
[Analyze grammar]

manasā dhyāyatastasya prāṅmukhasya kṛtāñjaleḥ |
ājagmustāni sarvāṇi daivatāni pṛthakpṛthak || 20 ||
[Analyze grammar]

malayaṃ durduraṃ caiva tataḥ svedanudo'nilaḥ |
upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ || 21 ||
[Analyze grammar]

tato'bhyavartanta ghanā divyāḥ kusumavṛṣṭayaḥ |
devadundubhighoṣaśca dikṣu sarvāsu śuśruve || 22 ||
[Analyze grammar]

pravavuścottamā vātā nanṛtuścāpsarogaṇāḥ |
prajagurdevagandharvā vīṇā pramumucuḥ svarān || 23 ||
[Analyze grammar]

sa śabdo dyāṃ ca bhūmiṃ ca prāṇināṃ śravaṇāni ca |
viveśoccāritaḥ ślakṣṇaḥ samo layaguṇānvitaḥ || 24 ||
[Analyze grammar]

tasminnuparate śabde divye śrotrasukhe nṛṇām |
dadarśa bhārataṃ sainyaṃ vidhānaṃ viśvakarmaṇaḥ || 25 ||
[Analyze grammar]

babhūva hi samā bhūmiḥ samantāt pañcayojanam |
śādvalairbahubhiśchannā nīlavaidūryasaṃnibhaiḥ || 26 ||
[Analyze grammar]

tasminbilvāḥ kapitthāśca panasā bījapūrakāḥ |
āmalakyo babhūvuśca cūtāśca phalabhūṣaṇāḥ || 27 ||
[Analyze grammar]

uttarebhyaḥ kurubhyaśca vanaṃ divyopabhogavat |
ājagāma nadī divyā tīrajairbahubhirvṛtā || 28 ||
[Analyze grammar]

catuḥśālāni śubhrāṇi śālāśca gajavājinām |
harmyaprāsādasaṃghātāstoraṇāni śubhāni ca || 29 ||
[Analyze grammar]

sitameghanibhaṃ cāpi rājaveśma sutoraṇam |
śuklamālyakṛtākāraṃ divyagandhasamukṣitam || 30 ||
[Analyze grammar]

caturasramasaṃbādhaṃ śayanāsanayānavat |
divyaiḥ sarvarasairyuktaṃ divyabhojanavastravat || 31 ||
[Analyze grammar]

upakalpita sarvānnaṃ dhautanirmalabhājanam |
kḷptasarvāsanaṃ śrīmat svāstīrṇaśayanottamam || 32 ||
[Analyze grammar]

praviveśa mahābāhuranujñāto maharṣiṇā |
veśma tad ratnasaṃpūrṇaṃ bharataḥ kaikayīsutaḥ || 33 ||
[Analyze grammar]

anujagmuśca taṃ sarve mantriṇaḥ sapurohitāḥ |
babhūvuśca mudā yuktā taṃ dṛṣṭvā veśma saṃvidhim || 34 ||
[Analyze grammar]

tatra rājāsanaṃ divyaṃ vyajanaṃ chatrameva ca |
bharato mantribhiḥ sārdhamabhyavartata rājavat || 35 ||
[Analyze grammar]

āsanaṃ pūjayāmāsa rāmāyābhipraṇamya ca |
vālavyajanamādāya nyaṣīdat sacivāsane || 36 ||
[Analyze grammar]

ānupūrvyānniṣeduśca sarve mantrapurohitāḥ |
tataḥ senāpatiḥ paścāt praśāstā ca niṣedatuḥ || 37 ||
[Analyze grammar]

tatastatra muhūrtena nadyaḥ pāyasakardamāḥ |
upātiṣṭhanta bharataṃ bharadvājasya śāsanat || 38 ||
[Analyze grammar]

tāsāmubhayataḥ kūlaṃ pāṇḍumṛttikalepanāḥ |
ramyāścāvasathā divyā brahmaṇastu prasādajāḥ || 39 ||
[Analyze grammar]

tenaiva ca muhūrtena divyābharaṇabhūṣitāḥ |
āgurviṃśatisāhasrā brahmaṇā prahitāḥ striyaḥ || 40 ||
[Analyze grammar]

suvarṇamaṇimuktena pravālena ca śobhitāḥ |
āgurviṃśatisāhasrāḥ kuberaprahitāḥ striyaḥ || 41 ||
[Analyze grammar]

yābhirgṛhītaḥ puruṣaḥ sonmāda iva lakṣyate |
āgurviṃśatisāhasrā nandanādapsarogaṇāḥ || 42 ||
[Analyze grammar]

nāradastumbururgopaḥ parvataḥ sūryavarcasaḥ |
ete gandharvarājāno bharatasyāgrato jaguḥ || 43 ||
[Analyze grammar]

alambusā miśrakeśī puṇḍarīkātha vāmanā |
upānṛtyaṃstu bharataṃ bharadvājasya śāsanāt || 44 ||
[Analyze grammar]

yāni mālyāni deveṣu yāni caitrarathe vane |
prayāge tānyadṛśyanta bharadvājasya śāsanāt || 45 ||
[Analyze grammar]

bilvā mārdaṅgikā āsañ śamyā grāhā bibhītakāḥ |
aśvatthā nartakāścāsanbharadvājasya tejasā || 46 ||
[Analyze grammar]

tataḥ saralatālāśca tilakā naktamālakāḥ |
prahṛṣṭāstatra saṃpetuḥ kubjābhūtātha vāmanāḥ || 47 ||
[Analyze grammar]

śiṃśapāmalakī jambūryāścānyāḥ kānane latāḥ |
pramadā vigrahaṃ kṛtvā bharadvājāśrame'vasan || 48 ||
[Analyze grammar]

surāṃ surāpāḥ pibata pāyasaṃ ca bubhukśitāḥ |
māṃsani ca sumedhyāni bhakṣyantāṃ yāvadicchatha || 49 ||
[Analyze grammar]

utsādya snāpayanti sma nadītīreṣu valguṣu |
apyekamekaṃ puruṣaṃ pramadāḥ satpa cāṣṭa ca || 50 ||
[Analyze grammar]

saṃvahantyaḥ samāpeturnāryo ruciralocanāḥ |
parimṛjya tathānyonyaṃ pāyayanti varāṅganāḥ || 51 ||
[Analyze grammar]

hayān gajān kharānuṣṭrāṃstathaiva surabheḥ sutān |
ikṣūṃśca madhujālāṃśca bhojayanti sma vāhanān |
ikṣvākuvarayodhānāṃ codayanto mahābalāḥ || 52 ||
[Analyze grammar]

nāśvabandho'śvamājānānna gajaṃ kuñjaragrahaḥ |
mattapramattamuditā camūḥ sā tatra saṃbabhau || 53 ||
[Analyze grammar]

tarpitā sarvakāmaiste raktacandanarūṣitāḥ |
apsarogaṇasaṃyuktāḥ sainyā vācamudairayan || 54 ||
[Analyze grammar]

naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān |
kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham || 55 ||
[Analyze grammar]

iti pādātayodhāśca hastyaśvārohabandhakāḥ |
anāthāstaṃ vidhiṃ labdhvā vācametāmudairayan || 56 ||
[Analyze grammar]

saṃprahṛṣṭā vineduste narāstatra sahasraśaḥ |
bharatasyānuyātāraḥ svarge'yamiti cābruvan || 57 ||
[Analyze grammar]

tato bhuktavatāṃ teṣāṃ tadannamamṛtopamam |
divyānudvīkṣya bhakṣyāṃstānabhavadbhakṣaṇe matiḥ || 58 ||
[Analyze grammar]

preṣyāśceṭyaśca vadhvaśca balasthāścāpi sarvaśaḥ |
babhūvuste bhṛśaṃ tṛptāḥ sarve cāhatavāsasaḥ || 59 ||
[Analyze grammar]

kuñjarāśca kharoṣṭraśca go'śvāśca mṛgapakṣiṇaḥ |
babhūvuḥ subhṛtāstatra nānyo hyanyamakalpayat || 60 ||
[Analyze grammar]

nāśuklavāsāstatrāsīt kṣudhito malino'pi vā |
rajasā dhvastakeśo vā naraḥ kaścidadṛśyata || 61 ||
[Analyze grammar]

ājaiścāpi ca vārāhairniṣṭhānavarasaṃcayaiḥ |
phalaniryūhasaṃsiddhaiḥ sūpairgandharasānvitaiḥ || 62 ||
[Analyze grammar]

puṣpadhvajavatīḥ pūrṇāḥ śuklasyānnasya cābhitaḥ |
dadṛśurvismitāstatra narā lauhīḥ sahasraśaḥ || 63 ||
[Analyze grammar]

babhūvurvanapārśveṣu kūpāḥ pāyasakardamāḥ |
tāśca kāmadughā gāvo drumāścāsanmadhuścyutaḥ || 64 ||
[Analyze grammar]

vāpyo maireyapūrṇāśca mṛṣṭamāṃsacayairvṛtāḥ |
prataptapiṭharaiścāpi mārgamāyūrakaukkuṭaiḥ || 65 ||
[Analyze grammar]

pātrīṇāṃ ca sahasrāṇi śātakumbhamayāni ca |
sthālyaḥ kumbhyaḥ karambhyaśca dadhipūrṇāḥ susaṃskṛtāḥ |
yauvanasthasya gaurasya kapitthasya sugandhinaḥ || 66 ||
[Analyze grammar]

hradāḥ pūrṇā rasālasya dadhnaḥ śvetasya cāpare |
babhūvuḥ pāyasasyānte śarkarāyāśca saṃcayāḥ || 67 ||
[Analyze grammar]

kalkāṃścūrṇakaṣāyāṃśca snānāni vividhāni ca |
dadṛśurbhājanasthāni tīrtheṣu saritāṃ narāḥ || 68 ||
[Analyze grammar]

śuklānaṃśumataścāpi dantadhāvanasaṃcayān |
śuklāṃścandanakalkāṃśca samudgeṣvavatiṣṭhataḥ || 69 ||
[Analyze grammar]

darpaṇānparimṛṣṭāṃśca vāsasāṃ cāpi saṃcayān |
pādukopānahāṃ caiva yugmānyatra sahasraśaḥ || 70 ||
[Analyze grammar]

āñjanīḥ kaṅkatān kūrcāṃśchatrāṇi ca dhanūṃṣi ca |
marmatrāṇāni citrāṇi śayanānyāsanāni ca || 71 ||
[Analyze grammar]

pratipānahradānpūrṇān kharoṣṭragajavājinām |
avagāhya sutīrthāṃśca hradān sotpala puṣkarān || 72 ||
[Analyze grammar]

nīlavaidūryavarṇāṃśca mṛdūnyavasasaṃcayān |
nirvāpārthaṃ paśūnāṃ te dadṛśustatra sarvaśaḥ || 73 ||
[Analyze grammar]

vyasmayanta manuṣyāste svapnakalpaṃ tadadbhutam |
dṛṣṭvātithyaṃ kṛtaṃ tādṛgbharatasya maharṣiṇā || 74 ||
[Analyze grammar]

ityevaṃ ramamāṇānāṃ devānāmiva nandane |
bharadvājāśrame ramye sā rātrirvyatyavartata || 75 ||
[Analyze grammar]

pratijagmuśca tā nadyo gandharvāśca yathāgatam |
bharadvājamanujñāpya tāśca sarvā varāṅganāḥ || 76 ||
[Analyze grammar]

tathaiva mattā madirotkaṭā narāstathaiva divyāgurucandanokṣitāḥ |
tathaiva divyā vividhāḥ sraguttamāḥ pṛthakprakīrṇā manujaiḥ pramarditāḥ || 77 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 85

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: