Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha bhūmipradeśajñāḥ sūtrakarmaviśāradāḥ |
svakarmābhiratāḥ śūrāḥ khanakā yantrakāstathā || 1 ||
[Analyze grammar]

karmāntikāḥ sthapatayaḥ puruṣā yantrakovidāḥ |
tathā vardhakayaścaiva mārgiṇo vṛkṣatakṣakāḥ || 2 ||
[Analyze grammar]

kūpakārāḥ sudhākārā vaṃśakarmakṛtastathā |
samarthā ye ca draṣṭāraḥ purataste pratasthire || 3 ||
[Analyze grammar]

sa tu harṣāttamuddeśaṃ janaugho vipulaḥ prayān |
aśobhata mahāvegaḥ sāgarasyeva parvaṇi || 4 ||
[Analyze grammar]

te svavāraṃ samāsthāya vartmakarmāṇi kovidāḥ |
karaṇairvividhopetaiḥ purastāt saṃpratasthire || 5 ||
[Analyze grammar]

latāvallīśca gulmāṃśca sthāṇūnaśmana eva ca |
janāste cakrire mārgaṃ chindanto vividhāndrumān || 6 ||
[Analyze grammar]

avṛkṣeṣu ca deśeṣu ke cidvṛkṣānaropayan |
ke cit kuṭhāraiṣ ṭaṅkaiśca dātraiśchindan kva cit kva cit || 7 ||
[Analyze grammar]

apare vīraṇastambānbalino balavattarāḥ |
vidhamanti sma durgāṇi sthalāni ca tatastataḥ || 8 ||
[Analyze grammar]

apare'pūrayan kūpānpāṃsubhiḥ śvabhramāyatam |
nimnabhāgāṃstathā ke cit samāṃścakruḥ samantataḥ || 9 ||
[Analyze grammar]

babandhurbandhanīyāṃśca kṣodyān saṃcukṣudustadā |
bibhidurbhedanīyāṃśca tāṃstāndeśānnarāstadā || 10 ||
[Analyze grammar]

acireṇaiva kālena parivāhānbahūdakān |
cakrurbahuvidhākārān sāgarapratimānbahūn |
udapānānbahuvidhān vedikā parimaṇḍitān || 11 ||
[Analyze grammar]

sasudhākuṭṭimatalaḥ prapuṣpitamahīruhaḥ |
mattodghuṣṭadvijagaṇaḥ patākābhiralaṃkṛtaḥ || 12 ||
[Analyze grammar]

candanodakasaṃsikto nānākusumabhūṣitaḥ |
bahvaśobhata senāyāḥ panthāḥ svargapathopamaḥ || 13 ||
[Analyze grammar]

ājñāpyātha yathājñapti yuktāste'dhikṛtā narāḥ |
ramaṇīyeṣu deśeṣu bahusvāduphaleṣu ca || 14 ||
[Analyze grammar]

yo niveśastvabhipreto bharatasya mahātmanaḥ |
bhūyastaṃ śobhayāmāsurbhūṣābhirbhūṣaṇopamam || 15 ||
[Analyze grammar]

nakṣatreṣu praśasteṣu muhūrteṣu ca tadvidaḥ |
niveśaṃ sthāpayāmāsurbharatasya mahātmanaḥ || 16 ||
[Analyze grammar]

bahupāṃsucayāścāpi parikhāparivāritāḥ |
tatrendrakīlapratimāḥ pratolīvaraśobhitāḥ || 17 ||
[Analyze grammar]

prāsādamālāsaṃyuktāḥ saudhaprākārasaṃvṛtāḥ |
patākā śobhitāḥ sarve sunirmitamahāpathāḥ || 18 ||
[Analyze grammar]

visarpadbhirivākāśe viṭaṅkāgravimānakaiḥ |
samucchritairniveśāste babhuḥ śakrapuropamāḥ || 19 ||
[Analyze grammar]

jāhnavīṃ tu samāsādya vividhadruma kānanām |
śītalāmalapānīyāṃ mahāmīnasamākulām || 20 ||
[Analyze grammar]

sacandratārāgaṇamaṇḍitaṃ yathā nabhaḥkṣapāyāmamalaṃ virājate |
narendramārgaḥ sa tathā vyarājata krameṇa ramyaḥ śubhaśilpinirmitaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 74

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: