Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tato nāndīmukhīṃ rātriṃ bharataṃ sūtamāgadhāḥ |
tuṣṭuvurvāgviśeṣajñāḥ stavairmaṅgalasaṃhitaiḥ || 1 ||
[Analyze grammar]

suvarṇakoṇābhihataḥ prāṇadad yāmadundubhiḥ |
dadhmuḥ śaṅkhāṃśca śataśo vādyāṃścoccāvacasvarān || 2 ||
[Analyze grammar]

sa tūrya ghoṣaḥ sumahāndivamāpūrayanniva |
bharataṃ śokasaṃtaptaṃ bhūyaḥ śokairarandhrayat || 3 ||
[Analyze grammar]

tato prabuddho bharatastaṃ ghoṣaṃ saṃnivartya ca |
nāhaṃ rājeti cāpyuktvā śatrughnamidamabravīt || 4 ||
[Analyze grammar]

paśya śatrughna kaikeyyā lokasyāpakṛtaṃ mahat |
visṛjya mayi duḥkhāni rājā daśaratho gataḥ || 5 ||
[Analyze grammar]

tasyaiṣā dharmarājasya dharmamūlā mahātmanaḥ |
paribhramati rājaśrīrnaurivākarṇikā jale || 6 ||
[Analyze grammar]

ityevaṃ bharataṃ prekṣya vilapantaṃ vicetanam |
kṛpaṇaṃ ruruduḥ sarvāḥ sasvaraṃ yoṣitastadā || 7 ||
[Analyze grammar]

tathā tasmin vilapati vasiṣṭho rājadharmavit |
sabhāmikṣvākunāthasya praviveśa mahāyaśāḥ || 8 ||
[Analyze grammar]

śāta kumbhamayīṃ ramyāṃ maṇiratnasamākulām |
sudharmāmiva dharmātmā sagaṇaḥ pratyapadyata || 9 ||
[Analyze grammar]

sa kāñcanamayaṃ pīṭhaṃ parārdhyāstaraṇāvṛtam |
adhyāsta sarvavedajño dūtānanuśaśāsa ca || 10 ||
[Analyze grammar]

brāhmaṇān kṣatriyānyodhānamātyān gaṇaballabhān |
kṣipramānayatāvyagrāḥ kṛtyamātyayikaṃ hi naḥ || 11 ||
[Analyze grammar]

tato halahalāśabdo mahān samudapadyata |
rathairaśvairgajaiścāpi janānāmupagacchatām || 12 ||
[Analyze grammar]

tato bharatamāyāntaṃ śatakratumivāmarāḥ |
pratyanandanprakṛtayo yathā daśarathaṃ tathā || 13 ||
[Analyze grammar]

hrada iva timināgasaṃvṛtaḥ stimitajalo maṇiśaṅkhaśarkaraḥ |
daśarathasutaśobhitā sabhā sadaśaratheva babhau yathā purā || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 75

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: