Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ prabhātasamaye divase'tha caturdaśe |
sametya rājakartāro bharataṃ vākyamabruvan || 1 ||
[Analyze grammar]

gato daśarathaḥ svargaṃ yo no gurutaro guruḥ |
rāmaṃ pravrājya vai jyeṣṭhaṃ lakṣmaṇaṃ ca mahābalam || 2 ||
[Analyze grammar]

tvamadya bhava no rājā rājaputra mahāyaśaḥ |
saṃgatyā nāparādhnoti rājyametadanāyakam || 3 ||
[Analyze grammar]

ābhiṣecanikaṃ sarvamidamādāya rāghava |
pratīkṣate tvāṃ svajanaḥ śreṇayaśca nṛpātmaja || 4 ||
[Analyze grammar]

rājyaṃ gṛhāṇa bharata pitṛpaitāmahaṃ mahat |
abhiṣecaya cātmānaṃ pāhi cāsmānnararṣabha || 5 ||
[Analyze grammar]

ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā sarvaṃ pradakṣiṇam |
bharatastaṃ janaṃ sarvaṃ pratyuvāca dhṛtavrataḥ || 6 ||
[Analyze grammar]

jyeṣṭhasya rājatā nityamucitā hi kulasya naḥ |
naivaṃ bhavanto māṃ vaktumarhanti kuśalā janāḥ || 7 ||
[Analyze grammar]

rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ |
ahaṃ tvaraṇye vatsyāmi varṣāṇi nava pañca ca || 8 ||
[Analyze grammar]

yujyatāṃ mahatī senā caturaṅgamahābalā |
ānayiṣyāmyahaṃ jyeṣṭhaṃ bhrātaraṃ rāghavaṃ vanāt || 9 ||
[Analyze grammar]

ābhiṣecanikaṃ caiva sarvametadupaskṛtam |
puraskṛtya gamiṣyāmi rāmahetorvanaṃ prati || 10 ||
[Analyze grammar]

tatraiva taṃ naravyāghramabhiṣicya puraskṛtam |
āneṣyāmi tu vai rāmaṃ havyavāhamivādhvarāt || 11 ||
[Analyze grammar]

na sakāmā kariṣyāmi svamimāṃ mātṛgandhinīm |
vane vatsyāmyahaṃ durge rāmo rājā bhaviṣyati || 12 ||
[Analyze grammar]

kriyatāṃ śilpibhiḥ panthāḥ samāni viṣamāṇi ca |
rakṣiṇaścānusaṃyāntu pathi durgavicārakāḥ || 13 ||
[Analyze grammar]

evaṃ saṃbhāṣamāṇaṃ taṃ rāmahetornṛpātmajam |
pratyuvāca janaḥ sarvaḥ śrīmadvākyamanuttamam || 14 ||
[Analyze grammar]

evaṃ te bhāṣamāṇasya padmā śrīrupatiṣṭhatām |
yastvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātumicchasi || 15 ||
[Analyze grammar]

anuttamaṃ tadvacanaṃ nṛpātmaja prabhāṣitaṃ saṃśravaṇe niśamya ca |
praharṣajāstaṃ prati bāṣpabindavo nipeturāryānananetrasaṃbhavāḥ || 16 ||
[Analyze grammar]

ūcuste vacanamidaṃ niśamya hṛṣṭāḥ sāmātyāḥ sapariṣado viyātaśokāḥ |
panthānaṃ naravarabhaktimāñjanaśca vyādiṣṭastava vacanācca śilpivargaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 73

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: