Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

teṣāṃ tadvacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha |
mitrāmātyagaṇān sarvānbrāhmaṇāṃstānidaṃ vacaḥ || 1 ||
[Analyze grammar]

yadasau mātulakule pure rājagṛhe sukhī |
bharato vasati bhrātrā śatrughnena samanvitaḥ || 2 ||
[Analyze grammar]

tacchīghraṃ javanā dūtā gacchantu tvaritairhayaiḥ |
ānetuṃ bhrātarau vīrau kiṃ samīkṣāmahe vayam || 3 ||
[Analyze grammar]

gacchantviti tataḥ sarve vasiṣṭhaṃ vākyamabruvan |
teṣāṃ tadvacanaṃ śrutvā vasiṣṭho vākyamabravīt || 4 ||
[Analyze grammar]

ehi siddhārtha vijaya jayantāśokanandana |
śrūyatāmitikartavyaṃ sarvāneva bravīmi vaḥ || 5 ||
[Analyze grammar]

puraṃ rājagṛhaṃ gatvā śīghraṃ śīghrajavairhayaiḥ |
tyaktaśokairidaṃ vācyaḥ śāsanādbharato mama || 6 ||
[Analyze grammar]

purohitastvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ |
tvaramāṇaśca niryāhi kṛtyamātyayikaṃ tvayā || 7 ||
[Analyze grammar]

mā cāsmai proṣitaṃ rāmaṃ mā cāsmai pitaraṃ mṛtam |
bhavantaḥ śaṃsiṣurgatvā rāghavāṇāmimaṃ kṣayam || 8 ||
[Analyze grammar]

kauśeyāni ca vastrāṇi bhūṣaṇāni varāṇi ca |
kṣipramādāya rājñaśca bharatasya ca gacchata |
vasiṣṭhenābhyanujñātā dūtāḥ saṃtvaritā yayuḥ || 9 ||
[Analyze grammar]

te hastina pure gaṅgāṃ tīrtvā pratyaṅmukhā yayuḥ |
pāñcāladeśamāsādya madhyena kurujāṅgalam || 10 ||
[Analyze grammar]

te prasannodakāṃ divyāṃ nānāvihagasevitām |
upātijagmurvegena śaradaṇḍāṃ janākulām || 11 ||
[Analyze grammar]

nikūlavṛkṣamāsādya divyaṃ satyopayācanam |
abhigamyābhivādyaṃ taṃ kuliṅgāṃ prāviśanpurīm || 12 ||
[Analyze grammar]

abhikālaṃ tataḥ prāpya tejo'bhibhavanāccyutāḥ |
yayurmadhyena bāhlīkān sudāmānaṃ ca parvatam |
viṣṇoḥ padaṃ prekṣamāṇā vipāśāṃ cāpi śālmalīm || 13 ||
[Analyze grammar]

te śrāntavāhanā dūtā vikṛṣṭena satā pathā |
giri vrajaṃ pura varaṃ śīghramāsedurañjasā || 14 ||
[Analyze grammar]

bhartuḥ priyārthaṃ kularakṣaṇārthaṃ bhartuśca vaṃśasya parigrahārtham |
aheḍamānāstvarayā sma dūtā rātryāṃ tu te tat purameva yātāḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 62

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: