Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

vyatītāyāṃ tu śarvaryāmādityasyodaye tataḥ |
sametya rājakartāraḥ sabhāmīyurdvijātayaḥ || 1 ||
[Analyze grammar]

mārkaṇḍeyo'tha maudgalyo vāmadevaśca kāśyapaḥ |
kātyayano gautamaśca jābāliśca mahāyaśāḥ || 2 ||
[Analyze grammar]

ete dvijāḥ sahāmātyaiḥ pṛthagvācamudīrayan |
vasiṣṭhamevābhimukhāḥ śreṣṭho rājapurohitam || 3 ||
[Analyze grammar]

atītā śarvarī duḥkhaṃ yā no varṣaśatopamā |
asminpañcatvamāpanne putraśokena pārthive || 4 ||
[Analyze grammar]

svargataśca mahārājo rāmaścāraṇyamāśritaḥ |
lakṣmaṇaścāpi tejasvī rāmeṇaiva gataḥ saha || 5 ||
[Analyze grammar]

ubhau bharataśatrughnau kkekayeṣu paraṃtapau |
pure rājagṛhe ramye mātāmahaniveśane || 6 ||
[Analyze grammar]

ikṣvākūṇāmihādyaiva kaścid rājā vidhīyatām |
arājakaṃ hi no rāṣṭraṃ na vināśamavāpnuyāt || 7 ||
[Analyze grammar]

nārājale janapade vidyunmālī mahāsvanaḥ |
abhivarṣati parjanyo mahīṃ divyena vāriṇā || 8 ||
[Analyze grammar]

nārājake janapade bījamuṣṭiḥ prakīryate |
nārākake pituḥ putro bhāryā vā vartate vaśe || 9 ||
[Analyze grammar]

arājake dhanaṃ nāsti nāsti bhāryāpyarājake |
idamatyāhitaṃ cānyat kutaḥ satyamarājake || 10 ||
[Analyze grammar]

nārājake janapade kārayanti sabhāṃ narāḥ |
udyānāni ca ramyāṇi hṛṣṭāḥ puṇyagṛhāṇi ca || 11 ||
[Analyze grammar]

nārājake janapade yajñaśīlā dvijātayaḥ |
satrāṇyanvāsate dāntā brāhmaṇāḥ saṃśitavratāḥ || 12 ||
[Analyze grammar]

nārājake janapade prabhūtanaṭanartakāḥ |
utsavāśca samājāśca vardhante rāṣṭravardhanāḥ || 13 ||
[Analyze grammar]

nārajake janapade siddhārthā vyavahāriṇaḥ |
kathābhiranurajyante kathāśīlāḥ kathāpriyaiḥ || 14 ||
[Analyze grammar]

nārājake janapade vāhanaiḥ śīghragāmibhiḥ |
narā niryāntyaraṇyāni nārībhiḥ saha kāminaḥ || 15 ||
[Analyze grammar]

nārākaje janapade dhanavantaḥ surakṣitāḥ |
śerate vivṛta dvārāḥ kṛṣigorakṣajīvinaḥ || 16 ||
[Analyze grammar]

nārājake janapade vaṇijo dūragāminaḥ |
gacchanti kṣemamadhvānaṃ bahupuṇyasamācitāḥ || 17 ||
[Analyze grammar]

nārājake janapade caratyekacaro vaśī |
bhāvayannātmanātmānaṃ yatrasāyaṃgṛho muniḥ || 18 ||
[Analyze grammar]

nārājake janapade yogakṣemaṃ pravartate |
na cāpyarājake senā śatrūn viṣahate yudhi || 19 ||
[Analyze grammar]

yathā hyanudakā nadyo yathā vāpyatṛṇaṃ vanam |
agopālā yathā gāvastathā rāṣṭramarājakam || 20 ||
[Analyze grammar]

nārājake janapade svakaṃ bhavati kasya cit |
matsyā iva narā nityaṃ bhakṣayanti parasparam || 21 ||
[Analyze grammar]

yehi saṃbhinnamaryādā nāstikāśchinnasaṃśayāḥ |
te'pi bhāvāya kalpante rājadaṇḍanipīḍitāḥ || 22 ||
[Analyze grammar]

aho tama ivedaṃ syānna prajñāyeta kiṃ cana |
rājā cenna bhaveṃl loke vibhajan sādhvasādhunī || 23 ||
[Analyze grammar]

jīvatyapi mahārāje tavaiva vacanaṃ vayam |
nātikramāmahe sarve velāṃ prāpyeva sāgaraḥ || 24 ||
[Analyze grammar]

sa naḥ samīkṣya dvijavaryavṛttaṃ nṛpaṃ vinā rājyamaraṇyabhūtam |
kumāramikṣvākusutaṃ vadānyaṃ tvameva rājānamihābhiṣiñcaya || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 61

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: