Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

pratibuddho muhur tena śokopahatacetanaḥ |
atha rājā daśarathaḥ sa cintāmabhyapadyata || 1 ||
[Analyze grammar]

rāmalakṣmaṇayoścaiva vivāsādvāsavopamam |
āviveśopasargastaṃ tamaḥ sūryamivāsuram || 2 ||
[Analyze grammar]

sa rājā rajanīṃ ṣaṣṭhīṃ rāme pravrajite vanam |
ardharātre daśarathaḥ saṃsmaranduṣkṛtaṃ kṛtam |
kausalyāṃ putraśokārtāmidaṃ vacanamabravīt || 3 ||
[Analyze grammar]

yadācarati kalyāṇi śubhaṃ vā yadi vāśubham |
tadeva labhate bhadre kartā karmajamātmanaḥ || 4 ||
[Analyze grammar]

guru lāghavamarthānāmārambhe karmaṇāṃ phalam |
doṣaṃ vā yo na jānāti sa bāla iti hocyate || 5 ||
[Analyze grammar]

kaścidāmravaṇaṃ chittvā palāśāṃśca niṣiñcati |
puṣpaṃ dṛṣṭvā phale gṛdhnuḥ sa śocati phalāgame || 6 ||
[Analyze grammar]

so'hamāmravaṇaṃ chittvā palāśāṃśca nyaṣecayam |
rāmaṃ phalāgame tyaktvā paścācchocāmi durmatiḥ || 7 ||
[Analyze grammar]

labdhaśabdena kausalye kumāreṇa dhanuṣmatā |
kumāraḥ śabdavedhīti mayā pāpamidaṃ kṛtam |
tadidaṃ me'nusaṃprāptaṃ devi duḥkhaṃ svayaṃ kṛtam || 8 ||
[Analyze grammar]

saṃmohādiha bālena yathā syādbhakṣitaṃ viṣam |
evaṃ mamāpyavijñātaṃ śabdavedhyamayaṃ phalam || 9 ||
[Analyze grammar]

devyanūḍhā tvamabhavo yuvarājo bhavāmyaham |
tataḥ prāvṛḍanuprāptā madakāmavivardhinī || 10 ||
[Analyze grammar]

upāsyahi rasānbhaumāṃstaptvā ca jagadaṃśubhiḥ |
paretācaritāṃ bhīmāṃ ravirāviśate diśam || 11 ||
[Analyze grammar]

uṣṇamantardadhe sadyaḥ snigdhā dadṛśire ghanāḥ |
tato jahṛṣire sarve bhekasāraṅgabarhiṇaḥ || 12 ||
[Analyze grammar]

patitenāmbhasā channaḥ patamānena cāsakṛt |
ābabhau mattasāraṅgastoyarāśirivācalaḥ || 13 ||
[Analyze grammar]

tasminnatisukhe kāle dhanuṣmāniṣumān rathī |
vyāyāma kṛtasaṃkalpaḥ sarayūmanvagāṃ nadīm || 14 ||
[Analyze grammar]

nipāne mahiṣaṃ rātrau gajaṃ vābhyāgataṃ nadīm |
anyaṃ vā śvāpadaṃ kaṃ cijjighāṃsurajitendriyaḥ || 15 ||
[Analyze grammar]

athāndhakāre tvaśrauṣaṃ jale kumbhasya paryataḥ |
acakṣurviṣaye ghoṣaṃ vāraṇasyeva nardataḥ || 16 ||
[Analyze grammar]

tato'haṃ śaramuddhṛtya dīptamāśīviṣopamam |
amuñcaṃ niśitaṃ bāṇamahamāśīviṣopamam || 17 ||
[Analyze grammar]

tatra vāguṣasi vyaktā prādurāsīdvanaukasaḥ |
hā heti patatastoye vāgabhūttatra mānuṣī |
kathamasmadvidhe śastraṃ nipatettu tapasvini || 18 ||
[Analyze grammar]

praviviktāṃ nadīṃ rātrāv udāhāro'hamāgataḥ |
iṣuṇābhihataḥ kena kasya vā kiṃ kṛtaṃ mayā || 19 ||
[Analyze grammar]

ṛṣerhi nyasta daṇḍasya vane vanyena jīvataḥ |
kathaṃ nu śastreṇa vadho madvidhasya vidhīyate || 20 ||
[Analyze grammar]

jaṭābhāradharasyaiva valkalājinavāsasaḥ |
ko vadhena mamārthī syāt kiṃ vāsyāpakṛtaṃ mayā || 21 ||
[Analyze grammar]

evaṃ niṣphalamārabdhaṃ kevalānarthasaṃhitam |
na kaścit sādhu manyeta yathaiva gurutalpagam || 22 ||
[Analyze grammar]

nemaṃ tathānuśocāmi jīvitakṣayamātmanaḥ |
mātaraṃ pitaraṃ cobhāvanuśocāmi madvidhe || 23 ||
[Analyze grammar]

tadetānmithunaṃ vṛddhaṃ cirakālabhṛtaṃ mayā |
mayi pañcatvamāpanne kāṃ vṛttiṃ vartayiṣyati || 24 ||
[Analyze grammar]

vṛddhau ca mātāpitarāvahaṃ caikeṣuṇā hataḥ |
kena sma nihatāḥ sarve subālenākṛtātmanā || 25 ||
[Analyze grammar]

taṃ giraṃ karuṇāṃ śrutvā mama dharmānukāṅkṣiṇaḥ |
karābhyāṃ saśaraṃ cāpaṃ vyathitasyāpatadbhuvi || 26 ||
[Analyze grammar]

taṃ deśamahamāgamya dīnasattvaḥ sudurmanāḥ |
apaśyamiṣuṇā tīre sarayvāstāpasaṃ hatam || 27 ||
[Analyze grammar]

sa māmudvīkṣya netrābhyāṃ trastamasvasthacetasaṃ |
ityuvāca vacaḥ krūraṃ didhakṣanniva tejasā || 28 ||
[Analyze grammar]

kiṃ tavāpakṛtaṃ rājan vane nivasatā mayā |
jihīrṣurambho gurvarthaṃ yadahaṃ tāḍitastvayā || 29 ||
[Analyze grammar]

ekena khalu bāṇena marmaṇyabhihate mayi |
dvāvandhau nihatau vṛddhau mātā janayitā ca me || 30 ||
[Analyze grammar]

tau nūnaṃ durbalāvandhau matpratīkṣau pipāsitau |
ciramāśākṛtāṃ tṛṣṇāṃ kaṣṭāṃ saṃdhārayiṣyataḥ || 31 ||
[Analyze grammar]

na nūnaṃ tapaso vāsti phalayogaḥ śrutasya vā |
pitā yanmāṃ na jānāti śayānaṃ patitaṃ bhuvi || 32 ||
[Analyze grammar]

jānannapi ca kiṃ kuryādaśaktiraparikramaḥ |
bhidyamānamivāśaktastrātumanyo nago nagam || 33 ||
[Analyze grammar]

pitustvameva me gatvā śīghramācakṣva rāghava |
na tvāmanudahet kruddho vanaṃ vahnirivaidhitaḥ || 34 ||
[Analyze grammar]

iyamekapadī rājanyato me piturāśramaḥ |
taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet || 35 ||
[Analyze grammar]

viśalyaṃ kuru māṃ rājanmarma me niśitaḥ śaraḥ |
ruṇaddhi mṛdu sotsedhaṃ tīramamburayo yathā || 36 ||
[Analyze grammar]

na dvijātirahaṃ rājanmā bhūtte manaso vyathā |
śūdrāyāmasmi vaiśyena jāto janapadādhipa || 37 ||
[Analyze grammar]

itīva vadataḥ kṛcchrādbāṇābhihatamarmaṇaḥ |
tasya tvānamyamānasya taṃ bāṇamahamuddharam || 38 ||
[Analyze grammar]

jalārdragātraṃ tu vilapya kṛcchānmarmavraṇaṃ saṃtatamucchasantam |
tataḥ sarayvāṃ tamahaṃ śayānaṃ samīkṣya bhadre subhṛśaṃ viṣaṇṇaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 57

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: