Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tadajñānānmahat pāpaṃ kṛtvā saṃkulitendriyaḥ |
ekastvacintayaṃ buddhyā kathaṃ nu sukṛtaṃ bhavet || 1 ||
[Analyze grammar]

tatastaṃ ghaṭamādaya pūrṇaṃ paramavāriṇā |
āśramaṃ tamahaṃ prāpya yathākhyātapathaṃ gataḥ || 2 ||
[Analyze grammar]

tatrāhaṃ durbalāvandhau vṛddhāvapariṇāyakau |
apaśyaṃ tasya pitarau lūnapakṣāviva dvijau || 3 ||
[Analyze grammar]

tannimittābhirāsīnau kathābhiraparikramau |
tāmāśāṃ matkṛte hīnāv udāsīnāvanāthavat || 4 ||
[Analyze grammar]

padaśabdaṃ tu me śrutvā munirvākyamabhāṣata |
kiṃ cirāyasi me putra pānīyaṃ kṣipramānaya || 5 ||
[Analyze grammar]

yannimittamidaṃ tāta salile krīḍitaṃ tvayā |
utkaṇṭhitā te māteyaṃ praviśa kṣipramāśramam || 6 ||
[Analyze grammar]

yadvyalīkaṃ kṛtaṃ putra mātrā te yadi vā mayā |
na tanmanasi kartavyaṃ tvayā tāta tapasvinā || 7 ||
[Analyze grammar]

tvaṃ gatistvagatīnāṃ ca cakṣustvaṃ hīnacakṣuṣām |
samāsaktāstvayi prāṇāḥ kiṃ cinnau nābhibhāṣase || 8 ||
[Analyze grammar]

munimavyaktayā vācā tamahaṃ sajjamānayā |
hīnavyañjanayā prekṣya bhīto bhīta ivābruvam || 9 ||
[Analyze grammar]

manasaḥ karma ceṣṭābhirabhisaṃstabhya vāgbalam |
ācacakṣe tvahaṃ tasmai putravyasanajaṃ bhayam || 10 ||
[Analyze grammar]

kṣatriyo'haṃ daśaratho nāhaṃ putro mahātmanaḥ |
sajjanāvamataṃ duḥkhamidaṃ prāptaṃ svakarmajam || 11 ||
[Analyze grammar]

bhagavaṃścāpahasto'haṃ sarayūtīramāgataḥ |
jighāṃsuḥ śvāpadaṃ kiṃ cinnipāne vāgataṃ gajam || 12 ||
[Analyze grammar]

tatra śruto mayā śabdo jale kumbhasya pūryataḥ |
dvipo'yamiti matvā hi bāṇenābhihato mayā || 13 ||
[Analyze grammar]

gatvā nadyāstatastīramapaśyamiṣuṇā hṛdi |
vinirbhinnaṃ gataprāṇaṃ śayānaṃ bhuvi tāpasaṃ || 14 ||
[Analyze grammar]

bhagavañ śabdamālakṣya mayā gajajighāṃsunā |
visṛṣṭo'mbhasi nārācastena te nihataḥ sutaḥ || 15 ||
[Analyze grammar]

sa coddhṛtena bāṇena tatraiva svargamāsthitaḥ |
bhagavantāv ubhau śocannandhāviti vilapya ca || 16 ||
[Analyze grammar]

ajñānādbhavataḥ putraḥ sahasābhihato mayā |
śeṣamevaṃgate yat syāttat prasīdatu me muniḥ || 17 ||
[Analyze grammar]

sa tacchrutvā vacaḥ krūraṃ niḥśvasañ śokakarśitaḥ |
māmuvāca mahātejāḥ kṛtāñjalimupasthitam || 18 ||
[Analyze grammar]

yadyetadaśubhaṃ karma na sma me kathayeḥ svayam |
phalenmūrdhā sma te rājan sadyaḥ śatasahasradhā || 19 ||
[Analyze grammar]

kṣatriyeṇa vadho rājan vānaprasthe viśeṣataḥ |
jñānapūrvaṃ kṛtaḥ sthānāccyāvayedapi vajriṇam || 20 ||
[Analyze grammar]

ajñānāddhi kṛtaṃ yasmādidaṃ tenaiva jīvasi |
api hyadya kulaṃ nasyād rāghavāṇāṃ kuto bhavān || 21 ||
[Analyze grammar]

naya nau nṛpa taṃ deśamiti māṃ cābhyabhāṣata |
adya taṃ draṣṭumicchāvaḥ putraṃ paścimadarśanam || 22 ||
[Analyze grammar]

rudhireṇāvasitāṅgaṃ prakīrṇājinavāsasaṃ |
śayānaṃ bhuvi niḥsaṃjñaṃ dharmarājavaśaṃ gatam || 23 ||
[Analyze grammar]

athāhamekastaṃ deśaṃ nītvā tau bhṛśaduḥkhitau |
asparśayamahaṃ putraṃ taṃ muniṃ saha bhāryayā || 24 ||
[Analyze grammar]

tau putramātmanaḥ spṛṣṭvā tamāsādya tapasvinau |
nipetatuḥ śarīre'sya pitā cāsyedamabravīt || 25 ||
[Analyze grammar]

na nvahaṃ te priyaḥ putra mātaraṃ paśya dhārmika |
kiṃ nu nāliṅgase putra sukumāra vaco vada || 26 ||
[Analyze grammar]

kasya vāpararātre'haṃ śroṣyāmi hṛdayaṃgamam |
adhīyānasya madhuraṃ śāstraṃ vānyadviśeṣataḥ || 27 ||
[Analyze grammar]

ko māṃ saṃdhyāmupāsyaiva snātvā hutahutāśanaḥ |
ślāghayiṣyatyupāsīnaḥ putraśokabhayārditam || 28 ||
[Analyze grammar]

kandamūlaphalaṃ hṛtvā ko māṃ priyamivātithim |
bhojayiṣyatyakarmaṇyamapragrahamanāyakam || 29 ||
[Analyze grammar]

imāmandhāṃ ca vṛddhāṃ ca mātaraṃ te tapasvinīm |
kathaṃ putra bhariṣyāmi kṛpaṇāṃ putragardhinīm || 30 ||
[Analyze grammar]

tiṣṭha mā mā gamaḥ putra yamasya sadanaṃ prati |
śvo mayā saha gantāsi jananyā ca samedhitaḥ || 31 ||
[Analyze grammar]

ubhāvapi ca śokārtāvanāthau kṛpaṇau vane |
kṣiprameva gamiṣyāvastvayā hīnau yamakṣayam || 32 ||
[Analyze grammar]

tato vaivasvataṃ dṛṣṭvā taṃ pravakṣyāmi bhāratīm |
kṣamatāṃ dharmarājo me bibhṛyāt pitarāvayam || 33 ||
[Analyze grammar]

apāpo'si yathā putra nihataḥ pāpakarmaṇā |
tena satyena gacchāśu ye lokāḥ śastrayodhinām || 34 ||
[Analyze grammar]

yānti śūrā gatiṃ yāṃ ca saṃgrāmeṣvanivartinaḥ |
hatāstvabhimukhāḥ putra gatiṃ tāṃ paramāṃ vraja || 35 ||
[Analyze grammar]

yāṃ gatiṃ sagaraḥ śaibyo dilīpo janamejayaḥ |
nahuṣo dhundhumāraśca prāptāstāṃ gaccha putraka || 36 ||
[Analyze grammar]

yā gatiḥ sarvasādhūnāṃ svādhyāyāt patasaśca yā |
bhūmidasyāhitāgneśca ekapatnīvratasya ca || 37 ||
[Analyze grammar]

gosahasrapradātṝṇāṃ yā yā gurubhṛtāmapi |
dehanyāsakṛtāṃ yā ca tāṃ gatiṃ gaccha putraka |
na hi tvasmin kule jāto gacchatyakuśalāṃ gatim || 38 ||
[Analyze grammar]

evaṃ sa kṛpaṇaṃ tatra paryadevayatāsakṛt |
tato'smai kartumudakaṃ pravṛttaḥ saha bhāryayā || 39 ||
[Analyze grammar]

sa tu divyena rūpeṇa muniputraḥ svakarmabhiḥ |
āśvāsya ca muhūrtaṃ tu pitarau vākyamabravīt || 40 ||
[Analyze grammar]

sthānamasmi mahat prāpto bhavatoḥ paricāraṇāt |
bhavantāvapi ca kṣipraṃ mama mūlamupaiṣyataḥ || 41 ||
[Analyze grammar]

evamuktvā tu divyena vimānena vapuṣmatā |
āruroha divaṃ kṣipraṃ muniputro jitendriyaḥ || 42 ||
[Analyze grammar]

sa kṛtvā tūdakaṃ tūrṇaṃ tāpasaḥ saha bhāryayā |
māmuvāca mahātejāḥ kṛtāñjalimupasthitam || 43 ||
[Analyze grammar]

adyaiva jahi māṃ rājanmaraṇe nāsti me vyathā |
yacchareṇaikaputraṃ māṃ tvamakārṣīraputrakam || 44 ||
[Analyze grammar]

tvayā tu yadavijñānānnihato me sutaḥ śuciḥ |
tena tvāmabhiśapsyāmi suduḥkhamatidāruṇam || 45 ||
[Analyze grammar]

putravyasanajaṃ duḥkhaṃ yadetanmama sāmpratam |
evaṃ tvaṃ putraśokena rājan kālaṃ kariṣyasi || 46 ||
[Analyze grammar]

tasmānmāmāgataṃ bhadre tasyodārasya tadvacaḥ |
yadahaṃ putraśokena saṃtyakṣyāmyadya jīvitam || 47 ||
[Analyze grammar]

yadi māṃ saṃspṛśed rāmaḥ sakṛdadyālabheta vā |
na tanme sadṛśaṃ devi yanmayā rāghave kṛtam || 48 ||
[Analyze grammar]

cakṣuṣā tvāṃ na paśyāmi smṛtirmama vilupyate |
dūtā vaivasvatasyaite kausalye tvarayanti mām || 49 ||
[Analyze grammar]

atastu kiṃ duḥkhataraṃ yadahaṃ jīvitakṣaye |
na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākyamam || 50 ||
[Analyze grammar]

na te manuṣyā devāste ye cāruśubhakuṇḍalam |
mukhaṃ drakṣyanti rāmasya varṣe pañcadaśe punaḥ || 51 ||
[Analyze grammar]

padmapatrekṣaṇaṃ subhru sudaṃṣṭraṃ cārunāsikam |
dhanyā drakṣyanti rāmasya tārādhipanibhaṃ mukham || 52 ||
[Analyze grammar]

sadṛśaṃ śāradasyendoḥ phullasya kamalasya ca |
sugandhi mama nāthasya dhanyā drakṣyanti tanmukham || 53 ||
[Analyze grammar]

nivṛttavanavāsaṃ tamayodhyāṃ punarāgatam |
drakṣyanti sukhino rāmaṃ śukraṃ mārgagataṃ yathā || 54 ||
[Analyze grammar]

ayamātmabhavaḥ śoko māmanāthamacetanam |
saṃsādayati vegena yathā kūlaṃ nadīrayaḥ || 55 ||
[Analyze grammar]

hā rāghava mahābāho hā mamāyāsa nāśana |
rājā daśarathaḥ śocañjīvitāntamupāgamat || 56 ||
[Analyze grammar]

tathā tu dīnaṃ kathayannarādhipaḥ priyasya putrasya vivāsanāturaḥ |
gate'rdharātre bhṛśaduḥkhapīḍitastadā jahau prāṇamudāradarśanaḥ || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 58

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: