Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

evaṃ tu kruddhayā rājā rāmamātrā saśokayā |
śrāvitaḥ paruṣaṃ vākyaṃ cintayāmāsa duḥkhitaḥ || 1 ||
[Analyze grammar]

tasya cintayamānasya pratyabhāt karma duṣkṛtam |
yadanena kṛtaṃ pūrvamajñānācchabdavedhinā || 2 ||
[Analyze grammar]

amanāstena śokena rāmaśokena ca prabhuḥ |
dahyamānastu śokābhyāṃ kausalyāmāha bhūpatiḥ || 3 ||
[Analyze grammar]

prasādaye tvāṃ kausalye racito'yaṃ mayāñjaliḥ |
vatsalā cānṛśaṃsā ca tvaṃ hi nityaṃ pareṣvapi || 4 ||
[Analyze grammar]

bhartā tu khalu nārīṇāṃ guṇavānnirguṇo'pi vā |
dharmaṃ vimṛśamānānāṃ pratyakṣaṃ devi daivatam || 5 ||
[Analyze grammar]

sā tvaṃ dharmaparā nityaṃ dṛṣṭalokaparāvara |
nārhase vipriyaṃ vaktuṃ duḥkhitāpi suduḥkhitam || 6 ||
[Analyze grammar]

tadvākyaṃ karuṇaṃ rājñaḥ śrutvā dīnasya bhāṣitam |
kausalyā vyasṛjadbāṣpaṃ praṇālīva navodakam || 7 ||
[Analyze grammar]

sa mūdrhṇi baddhvā rudatī rājñaḥ padmamivāñjalim |
saṃbhramādabravīttrastā tvaramāṇākṣaraṃ vacaḥ || 8 ||
[Analyze grammar]

prasīda śirasā yāce bhūmau nitatitāsmi te |
yācitāsmi hatā deva hantavyāhaṃ na hi tvayā || 9 ||
[Analyze grammar]

naiṣā hi sā strī bhavati ślāghanīyena dhīmatā |
ubhayorlokayorvīra patyā yā saṃprasādyate || 10 ||
[Analyze grammar]

jānāmi dharmaṃ dharmajña tvāṃ jāne satyavādinam |
putraśokārtayā tattu mayā kimapi bhāṣitam || 11 ||
[Analyze grammar]

śoko nāśayate dhairyaṃ śoko nāśayate śrutam |
śoko nāśayate sarvaṃ nāsti śokasamo ripuḥ || 12 ||
[Analyze grammar]

śayamāpatitaḥ soḍhuṃ praharo ripuhastataḥ |
soḍhumāpatitaḥ śokaḥ susūkṣmo'pi na śakyate || 13 ||
[Analyze grammar]

vanavāsāya rāmasya pañcarātro'dya gaṇyate |
yaḥ śokahataharṣāyāḥ pañcavarṣopamo mama || 14 ||
[Analyze grammar]

taṃ hi cintayamānāyāḥ śoko'yaṃ hṛdi vardhate |
adīnāmiva vegena samudrasalilaṃ mahat || 15 ||
[Analyze grammar]

evaṃ hi kathayantyāstu kausalyāyāḥ śubhaṃ vacaḥ |
mandaraśmirabhūt suryo rajanī cābhyavartata || 16 ||
[Analyze grammar]

atha prahlādito vākyairdevyā kausalyayā nṛpaḥ |
śokena ca samākrānto nidrāyā vaśameyivān || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 56

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: