Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

te tu tasminmahāvṛkṣa uṣitvā rajanīṃ śivām |
vimale'bhyudite sūrye tasmāddeśāt pratasthire || 1 ||
[Analyze grammar]

yatra bhāgīrathī gaṅgā yamunāmabhivartate |
jagmustaṃ deśamuddiśya vigāhya sumahadvanam || 2 ||
[Analyze grammar]

te bhūmimāgān vividhāndeśāṃścāpi manoramān |
adṛṣṭapūrvānpaśyantastatra tatra yaśasvinaḥ || 3 ||
[Analyze grammar]

yathākṣemeṇa gacchan sa paśyaṃśca vividhāndrumān |
nivṛttamātre divase rāmaḥ saumitrimabravīt || 4 ||
[Analyze grammar]

prayāgamabhitaḥ paśya saumitre dhūmamunnatam |
agnerbhagavataḥ ketuṃ manye saṃnihito muniḥ || 5 ||
[Analyze grammar]

nūnaṃ prāptāḥ sma saṃbhedaṃ gaṅgāyamunayorvayam |
tathā hi śrūyate śambdo vāriṇā vārighaṭṭitaḥ || 6 ||
[Analyze grammar]

dārūṇi paribhinnāni vanajairupajīvibhiḥ |
bharadvājāśrame caite dṛśyante vividhā drumāḥ || 7 ||
[Analyze grammar]

dhanvinau tau sukhaṃ gatvā lambamāne divākare |
gaṅgāyamunayoḥ saṃdhau prāpaturnilayaṃ muneḥ || 8 ||
[Analyze grammar]

rāmastvāśramamāsādya trāsayanmṛgapakṣiṇaḥ |
gatvā muhūrtamadhvānaṃ bharadvājamupāgamat || 9 ||
[Analyze grammar]

tatastvāśramamāsādya munerdarśanakāṅkṣiṇau |
sītayānugatau vīrau dūrādevāvatasthatuḥ || 10 ||
[Analyze grammar]

hutāgnihotraṃ dṛṣṭvaiva mahābhāgaṃ kṛtāñjaliḥ |
rāmaḥ saumitriṇā sārdhaṃ sītayā cābhyavādayat || 11 ||
[Analyze grammar]

nyavedayata cātmānaṃ tasmai lakṣmaṇapūrvajaḥ |
putrau daśarathasyāvāṃ bhagavan rāmalakṣmaṇau || 12 ||
[Analyze grammar]

bhāryā mameyaṃ vaidehī kalyāṇī janakātmajā |
māṃ cānuyātā vijanaṃ tapovanamaninditā || 13 ||
[Analyze grammar]

pitrā pravrājyamānaṃ māṃ saumitriranujaḥ priyaḥ |
ayamanvagamadbhrātā vanameva dṛḍhavrataḥ || 14 ||
[Analyze grammar]

pitrā niyuktā bhagavanpraveṣyāmastapovanam |
dharmamevācariṣyāmastatra mūlaphalāśanāḥ || 15 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ |
upānayata dharmātmā gāmarghyamudakaṃ tataḥ || 16 ||
[Analyze grammar]

mṛgapakṣibhirāsīno munibhiśca samantataḥ |
rāmamāgatamabhyarcya svāgatenāha taṃ muniḥ || 17 ||
[Analyze grammar]

pratigṛhya ca tāmarcāmupaviṣṭaṃ sarāghavam |
bharadvājo'bravīdvākyaṃ dharmayuktamidaṃ tadā || 18 ||
[Analyze grammar]

cirasya khalu kākutstha paśyāmi tvāmihāgatam |
śrutaṃ tava mayā cedaṃ vivāsanamakāraṇam || 19 ||
[Analyze grammar]

avakāśo vivikto'yaṃ mahānadyoḥ samāgame |
puṇyaśca ramaṇīyaśca vasatviha bhagān sukham || 20 ||
[Analyze grammar]

evamuktastu vacanaṃ bharadvājena rāghavaḥ |
pratyuvāca śubhaṃ vākyaṃ rāmaḥ sarvahite rataḥ || 21 ||
[Analyze grammar]

bhagavannita āsannaḥ paurajānapado janaḥ |
āgamiṣyati vaidehīṃ māṃ cāpi prekṣako janaḥ |
anena kāraṇenāhamiha vāsaṃ na rocaye || 22 ||
[Analyze grammar]

ekānte paśya bhagavannāśramasthānamuttamam |
ramate yatra vaidehī sukhārhā janakātmajā || 23 ||
[Analyze grammar]

etacchrutvā śubhaṃ vākyaṃ bharadvājo mahāmuniḥ |
rāghavasya tato vākyamartha grāhakamabravīt || 24 ||
[Analyze grammar]

daśakrośa itastāta giriryasminnivatsyasi |
maharṣisevitaḥ puṇyaḥ sarvataḥ sukha darśanaḥ || 25 ||
[Analyze grammar]

golāṅgūlānucarito vānararkṣaniṣevitaḥ |
citrakūṭa iti khyāto gandhamādanasaṃnibhaḥ || 26 ||
[Analyze grammar]

yāvatā citra kūṭasya naraḥ śṛṅgāṇyavekṣate |
kalyāṇāni samādhatte na pāpe kurute manaḥ || 27 ||
[Analyze grammar]

ṛṣayastatra bahavo vihṛtya śaradāṃ śatam |
tapasā divamārūḍhāḥ kapālaśirasā saha || 28 ||
[Analyze grammar]

praviviktamahaṃ manye taṃ vāsaṃ bhavataḥ sukham |
iha vā vanavāsāya vasa rāma mayā saha || 29 ||
[Analyze grammar]

sa rāmaṃ sarvakāmaistaṃ bharadvājaḥ priyātithim |
sabhāryaṃ saha ca bhrātrā pratijagrāha dharmavit || 30 ||
[Analyze grammar]

tasya prayāge rāmasya taṃ maharṣimupeyuṣaḥ |
prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ || 31 ||
[Analyze grammar]

prabhātāyāṃ rajanyāṃ tu bharadvājamupāgamat |
uvāca naraśārdūlo muniṃ jvalitatejasaṃ || 32 ||
[Analyze grammar]

śarvarīṃ bhavanannadya satyaśīla tavāśrame |
uṣitāḥ smeha vasatimanujānātu no bhavān || 33 ||
[Analyze grammar]

rātryāṃ tu tasyāṃ vyuṣṭāyāṃ bharadvājo'bravīdidam |
madhumūlaphalopetaṃ citrakūṭaṃ vrajeti ha || 34 ||
[Analyze grammar]

tatra kuñjarayūthāni mṛgayūthāni cābhitaḥ |
vicaranti vanānteṣu tāni drakṣyasi rāghava || 35 ||
[Analyze grammar]

prahṛṣṭakoyaṣṭikakokilasvanairvināditaṃ taṃ vasudhādharaṃ śivam |
mṛgaiśca mattairbahubhiśca kuñjaraiḥ suramyamāsādya samāvasāśramam || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 48

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: