Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

uṣitvā rajanīṃ tatra rājaputrāvariṃdamau |
maharṣimabhivādyātha jagmatustaṃ giriṃ prati || 1 ||
[Analyze grammar]

prasthitāṃścaiva tānprekṣya pitā putrānivānvagāt |
tataḥ pracakrame vaktuṃ vacanaṃ sa mahāmuniḥ || 2 ||
[Analyze grammar]

athāsādya tu kālindīṃ śīghrasrotasamāpagām |
tatra yūyaṃ plavaṃ kṛtvā taratāṃśumatīṃ nadīm || 3 ||
[Analyze grammar]

tato nyagrodhamāsādya mahāntaṃ haritacchadam |
vivṛddhaṃ bahubhirvṛkṣaiḥ śyāmaṃ siddhopasevitam || 4 ||
[Analyze grammar]

krośamātraṃ tato gatvā nīlaṃ drakṣyatha kānanam |
palāśabadarīmiśraṃ rāma vaṃśaiśca yāmunaiḥ || 5 ||
[Analyze grammar]

sa panthāścitrakūṭasya gataḥ subahuśo mayā |
ramyo mārdavayuktaśca vanadāvairvivarjitaḥ |
iti panthānamāvedya maharṣiḥ sa nyavartata || 6 ||
[Analyze grammar]

upāvṛtte munau tasmin rāmo lakṣmaṇamabravīt |
kṛtapuṇyāḥ sma saumitre muniryanno'nukampate || 7 ||
[Analyze grammar]

iti tau puruṣavyāghrau mantrayitvā manasvinau |
sītāmevāgrataḥ kṛtvā kālindīṃ jagmaturnadīm || 8 ||
[Analyze grammar]

tau kāṣṭhasaṃghāṭamatho cakratuḥ sumahāplavam |
cakāra lakṣmaṇaśchittvā sītāyāḥ sukhamānasaṃ || 9 ||
[Analyze grammar]

tatra śriyamivācintyāṃ rāmo dāśarathiḥ priyām |
īṣatsaṃlajjamānāṃ tāmadhyāropayata plavam || 10 ||
[Analyze grammar]

tataḥ plavenāṃśumatīṃ śīghragāmūrmimālinīm |
tīrajairbahubhirvṛkṣaiḥ saṃteruryamunāṃ nadīm || 11 ||
[Analyze grammar]

te tīrṇāḥ plavamutsṛjya prasthāya yamunāvanāt |
śyāmaṃ nyagrodhamāseduḥ śītalaṃ haritacchadam || 12 ||
[Analyze grammar]

kausalyāṃ caiva paśyeyaṃ sumitrāṃ ca yaśasvinīm |
iti sītāñjaliṃ kṛtvā paryagachadvanaspatim || 13 ||
[Analyze grammar]

krośamātraṃ tato gatvā bhrātarau rāmalakṣmaṇau |
bahūnmedhyānmṛgān hatvā ceraturyamunāvane || 14 ||
[Analyze grammar]

vihṛtya te barhiṇapūganādite śubhe vane vāraṇavānarāyute |
samaṃ nadīvapramupetya saṃmataṃ nivāsamājagmuradīnadarśanaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 49

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: