Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ samīkṣya śayane sannaṃ śokena pārthivam |
kausalyā putraśokārtā tamuvāca mahīpatim || 1 ||
[Analyze grammar]

rāghavo naraśārdūla viṣamuptvā dvijihvavat |
vicariṣyati kaikeyī nirmukteva hi pannagī || 2 ||
[Analyze grammar]

vivāsya rāmaṃ subhagā labdhakāmā samāhitā |
trāsayiṣyati māṃ bhūyo duṣṭāhiriva veśmani || 3 ||
[Analyze grammar]

atha sma nagare rāmaścaranbhaikṣaṃ gṛhe vaset |
kāmakāro varaṃ dātumapi dāsaṃ mamātmajam || 4 ||
[Analyze grammar]

pātayitvā tu kaikeyyā rāmaṃ sthānād yatheṣṭataḥ |
pradiṣṭo rakṣasāṃ bhāgaḥ parvaṇīvāhitāgninā || 5 ||
[Analyze grammar]

gajarājagatirvīro mahābāhurdhanurdharaḥ |
vanamāviśate nūnaṃ sabhāryaḥ sahalakṣmaṇaḥ || 6 ||
[Analyze grammar]

vane tvadṛṣṭaduḥkhānāṃ kaikeyyānumate tvayā |
tyaktānāṃ vanavāsāya kā nvavasthā bhaviṣyati || 7 ||
[Analyze grammar]

te ratnahīnāstaruṇāḥ phalakāle vivāsitāḥ |
kathaṃ vatsyanti kṛpaṇāḥ phalamūlaiḥ kṛtāśanāḥ || 8 ||
[Analyze grammar]

apīdānīṃ sa kālaḥ syānmama śokakṣayaḥ śivaḥ |
sabhāryaṃ yat saha bhrātrā paśyeyamiha rāghavam || 9 ||
[Analyze grammar]

śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati |
yaśasvinī hṛṣṭajanā sūcchritadhvajamālinī || 10 ||
[Analyze grammar]

kadā prekṣya naravyāghrāvaraṇyāt punarāgatau |
nandiṣyati purī hṛṣṭā samudra iva parvaṇi || 11 ||
[Analyze grammar]

kadāyodhyāṃ mahābāhuḥ purīṃ vīraḥ pravekṣyati |
puraskṛtya rathe sītāṃ vṛṣabho govadhūmiva || 12 ||
[Analyze grammar]

kadā prāṇisahasrāṇi rājamārge mamātmajau |
lājairavakariṣyanti praviśantāvariṃdamau || 13 ||
[Analyze grammar]

kadā sumanasaḥ kanyā dvijātīnāṃ phalāni ca |
pradiśantyaḥ purīṃ hṛṣṭāḥ kariṣyanti pradakṣiṇam || 14 ||
[Analyze grammar]

kadā pariṇato buddhyā vayasā cāmaraprabhaḥ |
abhyupaiṣyati dharmajñastrivarṣa iva māṃ lalan || 15 ||
[Analyze grammar]

niḥsaṃśayaṃ mayā manye purā vīra kadaryayā |
pātu kāmeṣu vatseṣu mātṝṇāṃ śātitāḥ stanāḥ || 16 ||
[Analyze grammar]

sāhaṃ gauriva siṃhena vivatsā vatsalā kṛtā |
kaikeyyā puruṣavyāghra bālavatseva gaurbalāt || 17 ||
[Analyze grammar]

na hi tāvadguṇairjuṣṭaṃ sarvaśāstraviśāradam |
ekaputrā vinā putramahaṃ jīvitumutsahe || 18 ||
[Analyze grammar]

na hi me jīvite kiṃ cit sāmarthamiha kalpyate |
apaśyantyāḥ priyaṃ putraṃ mahābāhuṃ mahābalam || 19 ||
[Analyze grammar]

ayaṃ hi māṃ dīpayate samutthitastanūjaśokaprabhavo hutāśanaḥ |
mahīmimāṃ raśmibhiruttamaprabho yathā nidāghe bhagavāndivākaraḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 38

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: