Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

vilapantīṃ tathā tāṃ tu kausalyāṃ pramadottamām |
idaṃ dharme sthitā dharmyaṃ sumitrā vākyamabravīt || 1 ||
[Analyze grammar]

tavārye sadguṇairyuktaḥ putraḥ sa puruṣottamaḥ |
kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā || 2 ||
[Analyze grammar]

yastavārye gataḥ putrastyaktvā rājyaṃ mahābalaḥ |
sādhu kurvanmahātmānaṃ pitaraṃ satyavādinām || 3 ||
[Analyze grammar]

śiṣṭairācarite samyak śaśvat pretya phalodaye |
rāmo dharme sthitaḥ śreṣṭho na sa śocyaḥ kadā cana || 4 ||
[Analyze grammar]

vartate cottamāṃ vṛttiṃ lakṣmaṇo'smin sadānaghaḥ |
dayāvān sarvabhūteṣu lābhastasya mahātmanaḥ || 5 ||
[Analyze grammar]

araṇyavāse yadduḥkhaṃ jānatī vai sukhocitā |
anugacchati vaidehī dharmātmānaṃ tavātmajam || 6 ||
[Analyze grammar]

kīrtibhūtāṃ patākāṃ yo loke bhrāmayati prabhuḥ |
damasatyavrataparaḥ kiṃ na prāptastavātmajaḥ || 7 ||
[Analyze grammar]

vyaktaṃ rāmasya vijñāya śaucaṃ māhātmyamuttamam |
na gātramaṃśubhiḥ sūryaḥ saṃtāpayitumarhati || 8 ||
[Analyze grammar]

śivaḥ sarveṣu kāleṣu kānanebhyo viniḥsṛtaḥ |
rāghavaṃ yuktaśītoṣṇaḥ seviṣyati sukho'nilaḥ || 9 ||
[Analyze grammar]

śayānamanaghaṃ rātrau pitevābhipariṣvajan |
raśmibhiḥ saṃspṛśañ śītaiścandramā hlādayiṣyati || 10 ||
[Analyze grammar]

dadau cāstrāṇi divyāni yasmai brahmā mahaujase |
dānavendraṃ hataṃ dṛṣṭvā timidhvajasutaṃ raṇe || 11 ||
[Analyze grammar]

pṛthivyā saha vaidehyā śriyā ca puruṣarṣabhaḥ |
kṣipraṃ tisṛbhiretābhiḥ saha rāmo'bhiṣekṣyate || 12 ||
[Analyze grammar]

duḥkhajaṃ visṛjantyasraṃ niṣkrāmantamudīkṣya yam |
samutsrakṣyasi netrābhyāṃ kṣipramānandajaṃ payaḥ || 13 ||
[Analyze grammar]

abhivādayamānaṃ taṃ dṛṣṭvā sasuhṛdaṃ sutam |
mudāśru mokṣyase kṣipraṃ meghalekeva vārṣikī || 14 ||
[Analyze grammar]

putraste varadaḥ kṣipramayodhyāṃ punarāgataḥ |
karābhyāṃ mṛdupīnābhyāṃ caraṇau pīḍayiṣyati || 15 ||
[Analyze grammar]

niśamya tal lakṣmaṇamātṛvākyaṃ rāmasya māturnaradevapatnyāḥ |
sadyaḥ śarīre vinanāśa śokaḥ śaradgato megha ivālpatoyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 39

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: