Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

dattvā tu saha vaidehyā brāhmaṇebhyo dhanaṃ bahu |
jagmatuḥ pitaraṃ draṣṭuṃ sītayā saha rāghavau || 1 ||
[Analyze grammar]

tato gṛhīte duṣprekṣye aśobhetāṃ tadāyudhe |
mālādāmabhirāsakte sītayā samalaṃkṛte || 2 ||
[Analyze grammar]

tataḥ prāsādaharmyāṇi vimānaśikharāṇi ca |
adhiruhya janaḥ śrīmānudāsīno vyalokayat || 3 ||
[Analyze grammar]

na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ |
āruhya tasmāt prāsādāndīnāḥ paśyanti rāghavam || 4 ||
[Analyze grammar]

padātiṃ varjitacchatraṃ rāmaṃ dṛṣṭvā tadā janāḥ |
ūcurbahuvidhā vācaḥ śokopahatacetasaḥ || 5 ||
[Analyze grammar]

yaṃ yāntamanuyāti sma caturaṅgabalaṃ mahat |
tamekaṃ sītayā sārdhamanuyāti sma lakṣmaṇaḥ || 6 ||
[Analyze grammar]

aiśvaryasya rasajñaḥ san kāmināṃ caiva kāmadaḥ |
necchatyevānṛtaṃ kartuṃ pitaraṃ dharmagauravāt || 7 ||
[Analyze grammar]

yā na śakyā purā draṣṭuṃ bhūtairākāśagairapi |
tāmadya sītāṃ paśyanti rājamārgagatā janāḥ || 8 ||
[Analyze grammar]

aṅgarāgocitāṃ sītāṃ raktacandana sevinīm |
varṣamuṣṇaṃ ca śītaṃ ca neṣyatyāśu vivarṇatām || 9 ||
[Analyze grammar]

adya nūnaṃ daśarathaḥ sattvamāviśya bhāṣate |
na hi rājā priyaṃ putraṃ vivāsayitumarhati || 10 ||
[Analyze grammar]

nirguṇasyāpi putrasyā kāthaṃ syādvipravāsanam |
kiṃ punaryasya loko'yaṃ jito vṛttena kevalam || 11 ||
[Analyze grammar]

ānṛśaṃsyamanukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ |
rāghavaṃ śobhayantyete ṣaḍguṇāḥ puruṣottamam || 12 ||
[Analyze grammar]

tasmāttasyopaghātena prajāḥ paramapīḍitāḥ |
audakānīva sattvāni grīṣme salilasaṃkṣayāt || 13 ||
[Analyze grammar]

pīḍayā pīḍitaṃ sarvaṃ jagadasya jagatpateḥ |
mūlasyevopaghātena vṛkṣaḥ puṣpaphalopagaḥ || 14 ||
[Analyze grammar]

te lakṣmaṇa iva kṣipraṃ sapatnyaḥ sahabāndhavāḥ |
gacchantamanugacchāmo yena gacchati rāghavaḥ || 15 ||
[Analyze grammar]

udyānāni parityajya kṣetrāṇi ca gṛhāṇi ca |
ekaduḥkhasukhā rāmamanugacchāma dhārmikam || 16 ||
[Analyze grammar]

samuddhṛtanidhānāni paridhvastājirāṇi ca |
upāttadhanadhānyāni hṛtasārāṇi sarvaśaḥ || 17 ||
[Analyze grammar]

rajasābhyavakīrṇāni parityaktāni daivataiḥ |
asmattyaktāni veśmāni kaikeyī pratipadyatām || 18 ||
[Analyze grammar]

vanaṃ nagaramevāstu yena gacchati rāghavaḥ |
asmābhiśca parityaktaṃ puraṃ saṃpadyatāṃ vanam || 19 ||
[Analyze grammar]

bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ |
asmattyaktaṃ prapadyantāṃ sevyamānaṃ tyajantu ca || 20 ||
[Analyze grammar]

ityevaṃ vividhā vāco nānājanasamīritāḥ |
śuśrāva rāmaḥ śrutvā ca na vicakre'sya mānasaṃ || 21 ||
[Analyze grammar]

pratīkṣamāṇo'bhijanaṃ tadārtamanārtarūpaḥ prahasannivātha |
jagāma rāmaḥ pitaraṃ didṛkṣuḥ piturnideśaṃ vidhivaccikīrṣuḥ || 22 ||
[Analyze grammar]

tat pūrvamaikṣvākasuto mahātmā rāmo gamiṣyan vanamārtarūpam |
vyatiṣṭhata prekṣya tadā sumantraṃ piturmahātmā pratihāraṇārtham || 23 ||
[Analyze grammar]

piturnideśena tu dharmavatsalo vanapraveśe kṛtabuddhiniścayaḥ |
sa rāghavaḥ prekṣya sumantramabravīnnivedayasvāgamanaṃ nṛpāya me || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 30

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: