Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ śāsanamājñāya bhrātuḥ śubhataraṃ priyam |
gatvā sa praviveśāśu suyajñasya niveśanam || 1 ||
[Analyze grammar]

taṃ vipramagnyagārasthaṃ vanditvā lakṣmaṇo'bravīt |
sakhe'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ || 2 ||
[Analyze grammar]

tataḥ saṃdhyāmupāsyāśu gatvā saumitriṇā saha |
juṣṭaṃ tat prāviśal lakṣmyā ramyaṃ rāmaniveśanam || 3 ||
[Analyze grammar]

tamāgataṃ vedavidaṃ prāñjaliḥ sītayā saha |
suyajñamabhicakrāma rāghavo'gnimivārcitam || 4 ||
[Analyze grammar]

jātarūpamayairmukhyairaṅgadaiḥ kuṇḍalaiḥ śubhaiḥ |
sahema sūtrairmaṇibhiḥ keyūrairvalayairapi || 5 ||
[Analyze grammar]

anyaiśca ratnairbahubhiḥ kākutsthaḥ pratyapūjayat |
suyajñaṃ sa tadovāca rāmaḥ sītāpracoditaḥ || 6 ||
[Analyze grammar]

hāraṃ ca hemasūtraṃ ca bhāryāyai saumya hāraya |
raśanāṃ cādhunā sītā dātumicchati te sakhe || 7 ||
[Analyze grammar]

paryaṅkamagryāstaraṇaṃ nānāratnavibhūṣitam |
tamapīcchati vaidehī pratiṣṭhāpayituṃ tvayi || 8 ||
[Analyze grammar]

nāgaḥ śatruṃ jayo nāma mātulo yaṃ dadau mama |
taṃ te gajasahasreṇa dadāmi dvijapuṃgava || 9 ||
[Analyze grammar]

ityuktaḥ sa hi rāmeṇa suyajñaḥ pratigṛhya tat |
rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ || 10 ||
[Analyze grammar]

atha bhrātaramavyagraṃ priyaṃ rāmaḥ priyaṃvadaḥ |
saumitriṃ tamuvācedaṃ brahmeva tridaśeśvaram || 11 ||
[Analyze grammar]

agastyaṃ kauśikaṃ caiva tāv ubhau brāhmaṇottamau |
arcayāhūya saumitre ratnaiḥ sasyamivāmbubhiḥ || 12 ||
[Analyze grammar]

kausalyāṃ ca ya āśīrbhirbhaktaḥ paryupatiṣṭhati |
ācāryastaittirīyāṇāmabhirūpaśca vedavit || 13 ||
[Analyze grammar]

tasya yānaṃ ca dāsīśca saumitre saṃpradāpaya |
kauśeyāni ca vastrāṇi yāvattuṣyati sa dvijaḥ || 14 ||
[Analyze grammar]

sūtaścitrarathaścāryaḥ sacivaḥ suciroṣitaḥ |
toṣayainaṃ mahārhaiśca ratnairvastrairdhanaistathā || 15 ||
[Analyze grammar]

śālivāhasahasraṃ ca dve śate bhadrakāṃstathā |
vyañjanārthaṃ ca saumitre gosahasramupākuru || 16 ||
[Analyze grammar]

tataḥ sa puruṣavyāghrastaddhanaṃ lakṣmaṇaḥ svayam |
yathoktaṃ brāhmaṇendrāṇāmadadāddhanado yathā || 17 ||
[Analyze grammar]

athābravīdbāṣpakalāṃstiṣṭhataścopajīvinaḥ |
saṃpradāya bahu dravyamekaikasyopajīvinaḥ || 18 ||
[Analyze grammar]

lakṣmaṇasya ca yadveśma gṛhaṃ ca yadidaṃ mama |
aśūnyaṃ kāryamekaikaṃ yāvadāgamanaṃ mama || 19 ||
[Analyze grammar]

ityuktvā duḥkhitaṃ sarvaṃ janaṃ tamupajīvinam |
uvācedaṃ dhanadhyakṣaṃ dhanamānīyatāmiti |
tato'sya dhanamājahruḥ sarvamevopajīvinaḥ || 20 ||
[Analyze grammar]

tataḥ sa puruṣavyāghrastaddhanaṃ sahalakṣmaṇaḥ |
dvijebhyo bālavṛddhebhyaḥ kṛpaṇebhyo'bhyadāpayat || 21 ||
[Analyze grammar]

tatrāsīt piṅgalo gārgyastrijaṭo nāma vai dvijaḥ |
ā pañcamāyāḥ kakṣyāyā nainaṃ kaścidavārayat || 22 ||
[Analyze grammar]

sa rājaputramāsādya trijaṭo vākyamabravīt |
nirdhano bahuputro'smi rājaputra mahāyaśaḥ |
uñchavṛttirvane nityaṃ pratyavekṣasva māmiti || 23 ||
[Analyze grammar]

tamuvāca tato rāmaḥ parihāsasamanvitam |
gavāṃ sahasramapyekaṃ na tu viśrāṇitaṃ mayā |
parikṣipasi daṇḍena yāvattāvadavāpsyasi || 24 ||
[Analyze grammar]

sa śāṭīṃ tvaritaḥ kaṭyāṃ saṃbhrāntaḥ pariveṣṭya tām |
āvidhya daṇḍaṃ cikṣepa sarvaprāṇena vegitaḥ || 25 ||
[Analyze grammar]

uvāca ca tato rāmastaṃ gārgyamabhisāntvayan |
manyurna khalu kartavyaḥ parihāso hyayaṃ mama || 26 ||
[Analyze grammar]

tataḥ sabhāryastrijaṭo mahāmunirgavāmanīkaṃ pratigṛhya moditaḥ |
yaśobalaprītisukhopabṛṃhiṇīstadāśiṣaḥ pratyavadanmahātmanaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 29

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: