Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa rāmapreṣitaḥ kṣipraṃ saṃtāpakaluṣendriyaḥ |
praviśya nṛpatiṃ sūto niḥśvasantaṃ dadarśa ha || 1 ||
[Analyze grammar]

ālokya tu mahāprājñaḥ paramākula cetasaṃ |
rāmamevānuśocantaṃ sūtaḥ prāñjalirāsadat || 2 ||
[Analyze grammar]

ayaṃ sa puruṣavyāghra dvāri tiṣṭhati te sutaḥ |
brāhmaṇebhyo dhanaṃ dattvā sarvaṃ caivopajīvinām || 3 ||
[Analyze grammar]

sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ |
sarvān suhṛda āpṛcchya tvāmidānīṃ didṛkṣate || 4 ||
[Analyze grammar]

gamiṣyati mahāraṇyaṃ taṃ paśya jagatīpate |
vṛtaṃ rājaguṇaiḥ sarvairādityamiva raśmibhiḥ || 5 ||
[Analyze grammar]

sa satyavādī dharmātmā gāmbhīryāt sāgaropamaḥ |
ākāśa iva niṣpaṅko narendraḥ pratyuvāca tam || 6 ||
[Analyze grammar]

sumantrānaya me dārānye ke cidiha māmakāḥ |
dāraiḥ parivṛtaḥ sarvairdraṣṭumicchāmi rāghavam || 7 ||
[Analyze grammar]

so'ntaḥpuramatītyaiva striyastā vākyamabravīt |
āryo hvayati vo rājā gamyatāṃ tatra māciram || 8 ||
[Analyze grammar]

evamuktāḥ striyaḥ sarvāḥ sumantreṇa nṛpājñayā |
pracakramustadbhavanaṃ bharturājñāya śāsanam || 9 ||
[Analyze grammar]

ardhasaptaśatāstāstu pramadāstāmralocanāḥ |
kausalyāṃ parivāryātha śanairjagmurdhṛtavratāḥ || 10 ||
[Analyze grammar]

āgateṣu ca dāreṣu samavekṣya mahīpatiḥ |
uvāca rājā taṃ sūtaṃ sumantrānaya me sutam || 11 ||
[Analyze grammar]

sa sūto rāmamādāya lakṣmaṇaṃ maithilīṃ tadā |
jagāmābhimukhastūrṇaṃ sakāśaṃ jagatīpateḥ || 12 ||
[Analyze grammar]

sa rājā putramāyāntaṃ dṛṣṭvā dūrāt kṛtāñjalim |
utpapātāsanāttūrṇamārtaḥ strījanasaṃvṛtaḥ || 13 ||
[Analyze grammar]

so'bhidudrāva vegena rāmaṃ dṛṣṭvā viśāṃ patiḥ |
tamasaṃprāpya duḥkhārtaḥ papāta bhuvi mūrchitaḥ || 14 ||
[Analyze grammar]

taṃ rāmo'bhyapātat kṣipraṃ lakṣmaṇaśca mahārathaḥ |
visaṃjñamiva duḥkhena saśokaṃ nṛpatiṃ tadā || 15 ||
[Analyze grammar]

strīsahasraninādaśca saṃjajñe rājaveśmani |
hāhā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ || 16 ||
[Analyze grammar]

taṃ pariṣvajya bāhubhyāṃ tāv ubhau rāmalakṣmaṇau |
paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan || 17 ||
[Analyze grammar]

atha rāmo muhūrtena labdhasaṃjñaṃ mahīpatim |
uvāca prāñjalirbhūtvā śokārṇavapariplutam || 18 ||
[Analyze grammar]

āpṛcche tvāṃ mahārāja sarveṣāmīśvaro'si naḥ |
prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām || 19 ||
[Analyze grammar]

lakṣmaṇaṃ cānujānīhi sītā cānveti māṃ vanam |
kāraṇairbahubhistathyairvāryamāṇau na cecchataḥ || 20 ||
[Analyze grammar]

anujānīhi sarvānnaḥ śokamutsṛjya mānada |
lakṣmaṇaṃ māṃ ca sītāṃ ca prajāpatiriva prajāḥ || 21 ||
[Analyze grammar]

pratīkṣamāṇamavyagramanujñāṃ jagatīpateḥ |
uvāca rarjā saṃprekṣya vanavāsāya rāghavam || 22 ||
[Analyze grammar]

ahaṃ rāghava kaikeyyā varadānena mohitaḥ |
ayodhyāyāstvamevādya bhava rājā nigṛhya mām || 23 ||
[Analyze grammar]

evamukto nṛpatinā rāmo dharmabhṛtāṃ varaḥ |
pratyuvācāñjaliṃ kṛtvā pitaraṃ vākyakovidaḥ || 24 ||
[Analyze grammar]

bhavān varṣasahasrāya pṛthivyā nṛpate patiḥ |
ahaṃ tvaraṇye vatsyāmi na me kāryaṃ tvayānṛtam || 25 ||
[Analyze grammar]

śreyase vṛddhaye tāta punarāgamanāya ca |
gacchasvāriṣṭamavyagraḥ panthānamakutobhayam || 26 ||
[Analyze grammar]

adya tvidānīṃ rajanīṃ putra mā gaccha sarvathā |
mātaraṃ māṃ ca saṃpaśyan vasemāmadya śarvarīm |
tarpitaḥ sarvakāmaistvaṃ śvaḥkāle sādhayiṣyasi || 27 ||
[Analyze grammar]

atha rāmastathā śrutvā piturārtasya bhāṣitam |
lakṣmaṇena saha bhrātrā dīno vacanamabravīt || 28 ||
[Analyze grammar]

prāpsyāmi yānadya guṇān ko me śvastānpradāsyati |
apakramaṇamevātaḥ sarvakāmairahaṃ vṛṇe || 29 ||
[Analyze grammar]

iyaṃ sarāṣṭrā sajanā dhanadhānyasamākulā |
mayā visṛṣṭā vasudhā bharatāya pradīyatām || 30 ||
[Analyze grammar]

apagacchatu te duḥkhaṃ mā bhūrbāṣpapariplutaḥ |
na hi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ || 31 ||
[Analyze grammar]

naivāhaṃ rājyamicchāmi na sukhaṃ na ca maithilīm |
tvāmahaṃ satyamicchāmi nānṛtaṃ puruṣarṣabha || 32 ||
[Analyze grammar]

puraṃ ca rāṣṭraṃ ca mahī ca kevalā mayā nisṛṣṭā bharatāya dīyatām |
ahaṃ nideśaṃ bhavato'nupālayan vanaṃ gamiṣyāmi cirāya sevitum || 33 ||
[Analyze grammar]

mayā nisṛṣṭāṃ bharato mahīmimāṃ saśailakhaṇḍāṃ sapurāṃ sakānanām |
śivāṃ susīmāmanuśāstu kevalaṃ tvayā yaduktaṃ nṛpate yathāstu tat || 34 ||
[Analyze grammar]

na me tathā pārthiva dhīyate mano mahatsu kāmeṣu na cātmanaḥ priye |
yathā nideśe tava śiṣṭasaṃmate vyapaitu duḥkhaṃ tava matkṛte'nagha || 35 ||
[Analyze grammar]

tadadya naivānagha rājyamavyayaṃ na sarvakāmānna sukhaṃ na maithilīm |
na jīvitaṃ tvāmanṛtena yojayan vṛṇīya satyaṃ vratamastu te tathā || 36 ||
[Analyze grammar]

phalāni mūlāni ca bhakṣayan vane girīṃśca paśyan saritaḥ sarāṃsi ca |
vanaṃ praviśyaiva vicitrapādapaṃ sukhī bhaviṣyāmi tavāstu nirvṛtiḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 31

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: