Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

jñātidāsī yato jātā kaikeyyāstu sahoṣitā |
prāsādaṃ candrasaṃkāśamāruroha yadṛcchayā || 1 ||
[Analyze grammar]

siktarājapathāṃ kṛtsnāṃ prakīrṇakamalotpalām |
ayodhyāṃ mantharā tasmāt prāsādādanvavaikṣata || 2 ||
[Analyze grammar]

patākābhirvarārhābhirdhvajaiśca samalaṃkṛtām |
siktāṃ candanatoyaiśca śiraḥsnātajanairvṛtām || 3 ||
[Analyze grammar]

avidūre sthitāṃ dṛṣṭvā dhātrīṃ papraccha mantharā |
uttamenābhisaṃyuktā harṣeṇārthaparā satī || 4 ||
[Analyze grammar]

rāmamātā dhanaṃ kiṃ nu janebhyaḥ saṃprayacchati |
atimātraṃ praharṣo'yaṃ kiṃ janasya ca śaṃsa me |
kārayiṣyati kiṃ vāpi saṃprahṛṣṭo mahīpatiḥ || 5 ||
[Analyze grammar]

vidīryamāṇā harṣeṇa dhātrī paramayā mudā |
ācacakṣe'tha kubjāyai bhūyasīṃ rāghave śriyam || 6 ||
[Analyze grammar]

śvaḥ puṣyeṇa jitakrodhaṃ yauvarājyena rāghavam |
rājā daśaratho rāmamabhiṣecayitānagham || 7 ||
[Analyze grammar]

dhātryāstu vacanaṃ śrutvā kubjā kṣipramamarṣitā |
kailāsa śikharākārāt prāsādādavarohata || 8 ||
[Analyze grammar]

sā dahyamānā kopena mantharā pāpadarśinī |
śayānāmetya kaikeyīmidaṃ vacanamabravīt || 9 ||
[Analyze grammar]

uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvāmabhivartate |
upaplutamahaughena kimātmānaṃ na budhyase || 10 ||
[Analyze grammar]

aniṣṭe subhagākāre saubhāgyena vikatthase |
calaṃ hi tava saubhāgyaṃ nadyaḥ srota ivoṣṇage || 11 ||
[Analyze grammar]

evamuktā tu kaikeyī ruṣṭayā paruṣaṃ vacaḥ |
kubjayā pāpadarśinyā viṣādamagamat param || 12 ||
[Analyze grammar]

kaikeyī tvabravīt kubjāṃ kaccit kṣemaṃ na manthare |
viṣaṇṇavadanāṃ hi tvāṃ lakṣaye bhṛśaduḥkhitām || 13 ||
[Analyze grammar]

mantharā tu vacaḥ śrutvā kaikeyyā madhurākṣaram |
uvāca krodhasaṃyuktā vākyaṃ vākyaviśāradā || 14 ||
[Analyze grammar]

sā viṣaṇṇatarā bhūtvā kubjā tasyā hitaiṣiṇī |
viṣādayantī provāca bhedayantī ca rāghavam || 15 ||
[Analyze grammar]

akṣemaṃ sumahaddevi pravṛttaṃ tvadvināśanam |
rāmaṃ daśaratho rājā yauvarājye'bhiṣekṣyati || 16 ||
[Analyze grammar]

sāsmyagādhe bhaye magnā duḥkhaśokasamanvitā |
dahyamānānaleneva tvaddhitārthamihāgatā || 17 ||
[Analyze grammar]

tava duḥkhena kaikeyi mama duḥkhaṃ mahadbhavet |
tvadvṛddhau mama vṛddhiśca bhavedatra na saṃśayaḥ || 18 ||
[Analyze grammar]

narādhipakule jātā mahiṣī tvaṃ mahīpateḥ |
ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase || 19 ||
[Analyze grammar]

dharmavādī śaṭho bhartā ślakṣṇavādī ca dāruṇaḥ |
śuddhabhāve na jānīṣe tenaivamatisaṃdhitā || 20 ||
[Analyze grammar]

upasthitaṃ prayuñjānastvayi sāntvamanarthakam |
arthenaivādya te bhartā kausalyāṃ yojayiṣyati || 21 ||
[Analyze grammar]

apavāhya sa duṣṭātmā bharataṃ tava bandhuṣu |
kālyaṃ sthāpayitā rāmaṃ rājye nihatakaṇṭake || 22 ||
[Analyze grammar]

śatruḥ patipravādena mātreva hitakāmyayā |
āśīviṣa ivāṅkena bāle paridhṛtastvayā || 23 ||
[Analyze grammar]

yathā hi kuryāt sarpo vā śatrurvā pratyupekṣitaḥ |
rājñā daśarathenādya saputrā tvaṃ tathā kṛtā || 24 ||
[Analyze grammar]

pāpenānṛtasāntvena bāle nityaṃ sukhocite |
rāmaṃ sthāpayatā rājye sānubandhā hatā hyasi || 25 ||
[Analyze grammar]

sā prāptakālaṃ kaikeyi kṣipraṃ kuru hitaṃ tava |
trāyasva putramātmānaṃ māṃ ca vismayadarśane || 26 ||
[Analyze grammar]

mantharāyā vacaḥ śrutvā śayanāt sā śubhānanā |
ekamābharaṇaṃ tasyai kubjāyai pradadau śubham || 27 ||
[Analyze grammar]

dattvā tvābharaṇaṃ tasyai kubjāyai pramadottamā |
kaikeyī mantharāṃ hṛṣṭā punarevābravīdidam || 28 ||
[Analyze grammar]

idaṃ tu manthare mahyamākhyāsi paramaṃ priyam |
etanme priyamākhyātuḥ kiṃ vā bhūyaḥ karomi te || 29 ||
[Analyze grammar]

rāme vā bharate vāhaṃ viśeṣaṃ nopalakṣaye |
tasmāttuṣṭāsmi yad rājā rāmaṃ rājye'bhiṣekṣyati || 30 ||
[Analyze grammar]

na me paraṃ kiṃ ciditastvayā punaḥ priyaṃ priyārhe suvacaṃ vaco varam |
tathā hyavocastvamataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 7

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: