Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

mantharā tvabhyasūyyaināmutsṛjyābharaṇaṃ ca tat |
uvācedaṃ tato vākyaṃ kopaduḥkhasamanvitā || 1 ||
[Analyze grammar]

harṣaṃ kimidamasthāne kṛtavatyasi bāliśe |
śokasāgaramadhyasthamātmānaṃ nāvabudhyase || 2 ||
[Analyze grammar]

subhagā khalu kausalyā yasyāḥ putro'bhiṣekṣyate |
yauvarājyena mahatā śvaḥ puṣyeṇa dvijottamaiḥ || 3 ||
[Analyze grammar]

prāptāṃ sumahatīṃ prītiṃ pratītāṃ tāṃ hatadviṣam |
upasthāsyasi kausalyāṃ dāsīva tvaṃ kṛtāñjaliḥ || 4 ||
[Analyze grammar]

hṛṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ |
aprahṛṣṭā bhaviṣyanti snuṣāste bharatakṣaye || 5 ||
[Analyze grammar]

tāṃ dṛṣṭvā paramaprītāṃ bruvantīṃ mantharāṃ tataḥ |
rāmasyaiva guṇāndevī kaikeyī praśaśaṃsa ha || 6 ||
[Analyze grammar]

dharmajño gurubhirdāntaḥ kṛtajñaḥ satyavāk śuciḥ |
rāmo rājñaḥ suto jyeṣṭho yauvarājyamato'rhati || 7 ||
[Analyze grammar]

bhrātṝnbhṛtyāṃśca dīrghāyuḥ pitṛvat pālayiṣyati |
saṃtapyase kathaṃ kubje śrutvā rāmābhiṣecanam || 8 ||
[Analyze grammar]

bharataścāpi rāmasya dhruvaṃ varṣaśatāt param |
pitṛpaitāmahaṃ rājyamavāpsyati nararṣabhaḥ || 9 ||
[Analyze grammar]

sā tvamabhyudaye prāpte vartamāne ca manthare |
bhaviṣyati ca kalyāṇe kimarthaṃ paritapyase |
kausalyāto'tiriktaṃ ca sa tu śuśrūṣate hi mām || 10 ||
[Analyze grammar]

kaikeyyā vacanaṃ śrutvā mantharā bhṛśaduḥkhitā |
dīrghamuṣṇaṃ viniḥśvasya kaikeyīmidamabravīt || 11 ||
[Analyze grammar]

anarthadarśinī maurkhyānnātmānamavabudhyase |
śokavyasanavistīrṇe majjantī duḥkhasāgare || 12 ||
[Analyze grammar]

bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ |
rājavaṃśāttu bharataḥ kaikeyi parihāsyate || 13 ||
[Analyze grammar]

na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini |
sthāpyamāneṣu sarveṣu sumahānanayo bhavet || 14 ||
[Analyze grammar]

tasmājjyeṣṭhe hi kaikeyi rājyatantrāṇi pārthivāḥ |
sthāpayantyanavadyāṅgi guṇavatsvitareṣvapi || 15 ||
[Analyze grammar]

asāvatyantanirbhagnastava putro bhaviṣyati |
anāthavat sukhebhyaśca rājavaṃśācca vatsale || 16 ||
[Analyze grammar]

sāhaṃ tvadarthe saṃprāptā tvaṃ tu māṃ nāvabudhyase |
sapatnivṛddhau yā me tvaṃ pradeyaṃ dātumicchasi || 17 ||
[Analyze grammar]

dhruvaṃ tu bharataṃ rāmaḥ prāpya rājyamakaṇṭakam |
deśāntaraṃ nāyayitā lokāntaramathāpi vā || 18 ||
[Analyze grammar]

bāla eva hi mātulyaṃ bharato nāyitastvayā |
saṃnikarṣācca sauhārdaṃ jāyate sthāvareṣvapi || 19 ||
[Analyze grammar]

goptā hi rāmaṃ saumitrirlakṣmaṇaṃ cāpi rāghavaḥ |
aśvinoriva saubhrātraṃ tayorlokeṣu viśrutam || 20 ||
[Analyze grammar]

tasmānna lakṣmaṇe rāmaḥ pāpaṃ kiṃ cit kariṣyati |
rāmastu bharate pāpaṃ kuryāditi na saṃśayaḥ || 21 ||
[Analyze grammar]

tasmād rājagṛhādeva vanaṃ gacchatu te sutaḥ |
etaddhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava || 22 ||
[Analyze grammar]

evaṃ te jñātipakṣasya śreyaścaiva bhaviṣyati |
yadi cedbharato dharmāt pitryaṃ rājyamavāpsyati || 23 ||
[Analyze grammar]

sa te sukhocito bālo rāmasya sahajo ripuḥ |
samṛddhārthasya naṣṭārtho jīviṣyati kathaṃ vaśe || 24 ||
[Analyze grammar]

abhidrutamivāraṇye siṃhena gajayūthapam |
pracchādyamānaṃ rāmeṇa bharataṃ trātumarhasi || 25 ||
[Analyze grammar]

darpānnirākṛtā pūrvaṃ tvayā saubhāgyavattayā |
rāmamātā sapatnī te kathaṃ vairaṃ na yātayet || 26 ||
[Analyze grammar]

yadā hi rāmaḥ pṛthivīmavāpsyati dhruvaṃ pranaṣṭo bharato bhaviṣyati |
ato hi saṃcintaya rājyamātmaje parasya cādyaiva vivāsakāraṇam || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 8

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: