Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

gate purohite rāmaḥ snāto niyatamānasaḥ |
saha patnyā viśālākṣyā nārāyaṇamupāgamat || 1 ||
[Analyze grammar]

pragṛhya śirasā pātrīṃ haviṣo vidhivattadā |
mahate daivatāyājyaṃ juhāva jvalite'nale || 2 ||
[Analyze grammar]

śeṣaṃ ca haviṣastasya prāśyāśāsyātmanaḥ priyam |
dhyāyannārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare || 3 ||
[Analyze grammar]

vāgyataḥ saha vaidehyā bhūtvā niyatamānasaḥ |
śrīmatyāyatane viṣṇoḥ śiśye naravarātmajaḥ || 4 ||
[Analyze grammar]

ekayāmāvaśiṣṭāyāṃ rātryāṃ prativibudhya saḥ |
alaṃkāravidhiṃ kṛtsnaṃ kārayāmāsa veśmanaḥ || 5 ||
[Analyze grammar]

tatra śṛṇvan sukhā vācaḥ sūtamāgadhabandinām |
pūrvāṃ saṃdhyāmupāsīno jajāpa yatamānasaḥ || 6 ||
[Analyze grammar]

tuṣṭāva praṇataścaiva śirasā madhusūdanam |
vimalakṣaumasaṃvīto vācayāmāsa ca dvijān || 7 ||
[Analyze grammar]

teṣāṃ puṇyāhaghoṣo'tha gambhīramadhurastadā |
ayodhyāṃ pūrayāmāsa tūryaghoṣānunāditaḥ || 8 ||
[Analyze grammar]

kṛtopavāsaṃ tu tadā vaidehyā saha rāghavam |
ayodhyā nilayaḥ śrutvā sarvaḥ pramudito janaḥ || 9 ||
[Analyze grammar]

tataḥ paurajanaḥ sarvaḥ śrutvā rāmābhiṣecanam |
prabhātāṃ rajanīṃ dṛṣṭvā cakre śobhāṃ parāṃ punaḥ || 10 ||
[Analyze grammar]

sitābhraśikharābheṣu devatāyataneṣu ca |
catuṣpatheṣu rathyāsu caityeṣvaṭṭālakeṣu ca || 11 ||
[Analyze grammar]

nānāpaṇyasamṛddheṣu vaṇijāmāpaṇeṣu ca |
kuṭumbināṃ samṛddheṣu śrīmatsu bhavaneṣu ca || 12 ||
[Analyze grammar]

sabhāsu caiva sarvāsu vṛkṣeṣvālakṣiteṣu ca |
dhvajāḥ samucchritāścitrāḥ patākāścābhavaṃstadā || 13 ||
[Analyze grammar]

naṭanartakasaṃghānāṃ gāyakānāṃ ca gāyatām |
manaḥkarṇasukhā vācaḥ śuśruvuśca tatastataḥ || 14 ||
[Analyze grammar]

rāmābhiṣekayuktāśca kathāścakrurmitho janāḥ |
rāmābhiṣeke saṃprāpte catvareṣu gṛheṣu ca || 15 ||
[Analyze grammar]

bālā api krīḍamānā gṛhadvāreṣu saṃghaśaḥ |
rāmābhiṣekasaṃyuktāścakrureva mithaḥ kathāḥ || 16 ||
[Analyze grammar]

kṛtapuṣpopahāraśca dhūpagandhādhivāsitaḥ |
rājamārgaḥ kṛtaḥ śrīmānpaurai rāmābhiṣecane || 17 ||
[Analyze grammar]

prakāśīkaraṇārthaṃ ca niśāgamanaśaṅkayā |
dīpavṛkṣāṃstathā cakruranu rathyāsu sarvaśaḥ || 18 ||
[Analyze grammar]

alaṃkāraṃ purasyaivaṃ kṛtvā tat puravāsinaḥ |
ākāṅkṣamāṇā rāmasya yauvarājyābhiṣecanam || 19 ||
[Analyze grammar]

sametya saṃghaśaḥ sarve catvareṣu sabhāsu ca |
kathayanto mithastatra praśaśaṃsurjanādhipam || 20 ||
[Analyze grammar]

aho mahātmā rājāyamikṣvākukulanandanaḥ |
jñātvā yo vṛddhamātmānaṃ rāmaṃ rājye'bhiṣekṣyati || 21 ||
[Analyze grammar]

sarve hyanugṛhītāḥ sma yanno rāmo mahīpatiḥ |
cirāya bhavitā goptā dṛṣṭalokaparāvaraḥ || 22 ||
[Analyze grammar]

anuddhatamanā vidvāndharmātmā bhrātṛvatsalaḥ |
yathā ca bhrātṛṣu snigdhastathāsmāsvapi rāghavaḥ || 23 ||
[Analyze grammar]

ciraṃ jīvatu dharmātmā rājā daśaratho'naghaḥ |
yatprasādenābhiṣiktaṃ rāmaṃ drakṣyāmahe vayam || 24 ||
[Analyze grammar]

evaṃvidhaṃ kathayatāṃ paurāṇāṃ śuśruvustadā |
digbhyo'pi śrutavṛttāntāḥ prāptā jānapadā janāḥ || 25 ||
[Analyze grammar]

te tu digbhyaḥ purīṃ prāptā draṣṭuṃ rāmābhiṣecanam |
rāmasya pūrayāmāsuḥ purīṃ jānapadā janāḥ || 26 ||
[Analyze grammar]

janaughaistairvisarpadbhiḥ śuśruve tatra niḥsvanaḥ |
parvasūdīrṇavegasya sāgarasyeva niḥsvanaḥ || 27 ||
[Analyze grammar]

tatastadindrakṣayasaṃnibhaṃ puraṃ didṛkṣubhirjānapadairupāgataiḥ |
samantataḥ sasvanamākulaṃ babhau samudrayādobhirivārṇavodakam || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 6

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: