Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

saṃdiśya rāmaṃ nṛpatiḥ śvobhāvinyabhiṣecane |
purohitaṃ samāhūya vasiṣṭhamidamabravīt || 1 ||
[Analyze grammar]

gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana |
śrīyaśorājyalābhāya vadhvā saha yatavratam || 2 ||
[Analyze grammar]

tatheti ca sa rājānamuktvā vedavidāṃ varaḥ |
svayaṃ vasiṣṭho bhagavānyayau rāmaniveśanam || 3 ||
[Analyze grammar]

sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham |
tisraḥ kakṣyā rathenaiva viveśa munisattamaḥ || 4 ||
[Analyze grammar]

tamāgatamṛṣiṃ rāmastvaranniva sasaṃbhramaḥ |
mānayiṣyan sa mānārhaṃ niścakrāma niveśanāt || 5 ||
[Analyze grammar]

abhyetya tvaramāṇaśca rathābhyāśaṃ manīṣiṇaḥ |
tato'vatārayāmāsa parigṛhya rathāt svayam || 6 ||
[Analyze grammar]

sa cainaṃ praśritaṃ dṛṣṭvā saṃbhāṣyābhiprasādya ca |
priyārhaṃ harṣayan rāmamityuvāca purohitaḥ || 7 ||
[Analyze grammar]

prasannaste pitā rāma yauvarājyamavāpsyasi |
upavāsaṃ bhavānadya karotu saha sītayā || 8 ||
[Analyze grammar]

prātastvāmabhiṣektā hi yauvarājye narādhipaḥ |
pitā daśarathaḥ prītyā yayātiṃ nahuṣo yathā || 9 ||
[Analyze grammar]

ityuktvā sa tadā rāmamupavāsaṃ yatavratam |
mantravat kārayāmāsa vaidehyā sahitaṃ muniḥ || 10 ||
[Analyze grammar]

tato yathāvad rāmeṇa sa rājño gururarcitaḥ |
abhyanujñāpya kākutsthaṃ yayau rāmaniveśanāt || 11 ||
[Analyze grammar]

suhṛdbhistatra rāmo'pi tānanujñāpya sarvaśaḥ |
sabhājito viveśātha tānanujñāpya sarvaśaḥ || 12 ||
[Analyze grammar]

hṛṣṭanārī narayutaṃ rāmaveśma tadā babhau |
yathā mattadvijagaṇaṃ praphullanalinaṃ saraḥ || 13 ||
[Analyze grammar]

sa rājabhavanaprakhyāttasmād rāmaniveśanāt |
nirgatya dadṛśe mārgaṃ vasiṣṭho janasaṃvṛtam || 14 ||
[Analyze grammar]

vṛndavṛndairayodhyāyāṃ rājamārgāḥ samantataḥ |
babhūvurabhisaṃbādhāḥ kutūhalajanairvṛtāḥ || 15 ||
[Analyze grammar]

janavṛndormisaṃgharṣaharṣasvanavatastadā |
babhūva rājamārgasya sāgarasyeva nisvanaḥ || 16 ||
[Analyze grammar]

siktasaṃmṛṣṭarathyā hi tadaharvanamālinī |
āsīdayodhyā nagarī samucchritagṛhadhvajā || 17 ||
[Analyze grammar]

tadā hyayodhyā nilayaḥ sastrībālābalo janaḥ |
rāmābhiṣekamākāṅkṣannākāṅkṣannudayaṃ raveḥ || 18 ||
[Analyze grammar]

prajālaṃkārabhūtaṃ ca janasyānandavardhanam |
utsuko'bhūjjano draṣṭuṃ tamayodhyā mahotsavam || 19 ||
[Analyze grammar]

evaṃ taṃ janasaṃbādhaṃ rājamārgaṃ purohitaḥ |
vyūhanniva janaughaṃ taṃ śanai rāja kulaṃ yayau || 20 ||
[Analyze grammar]

sitābhraśikharaprakhyaṃ prāsadamadhiruhya saḥ |
samiyāya narendreṇa śakreṇeva bṛhaspatiḥ || 21 ||
[Analyze grammar]

tamāgatamabhiprekṣya hitvā rājāsanaṃ nṛpaḥ |
papraccha sa ca tasmai tat kṛtamityabhyavedayat || 22 ||
[Analyze grammar]

guruṇā tvabhyanujñāto manujaughaṃ visṛjya tam |
viveśāntaḥpuraṃ rājā siṃho giriguhāmiva || 23 ||
[Analyze grammar]

tadagryaveṣapramadājanākulaṃ mahendraveśmapratimaṃ niveśanam |
vyadīpayaṃścāru viveśa pārthivaḥ śaśīva tārāgaṇasaṃkulaṃ nabhaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 5

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: