Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam |
prahṛṣṭavadano rāmamājuhāva salakṣmaṇam || 1 ||
[Analyze grammar]

kṛtasvastyayanaṃ mātrā pitrā daśarathena ca |
purodhasā vasiṣṭhena maṅgalairabhimantritam || 2 ||
[Analyze grammar]

sa putraṃ mūrdhnyupāghrāya rājā daśarathaḥ priyam |
dadau kuśikaputrāya suprītenāntarātmanā || 3 ||
[Analyze grammar]

tato vāyuḥ sukhasparśo virajasko vavau tadā |
viśvāmitragataṃ rāmaṃ dṛṣṭvā rājīvalocanam || 4 ||
[Analyze grammar]

puṣpavṛṣṭirmahatyāsīddevadundubhinisvanaḥ |
śaṅkhadundubhinirghoṣaḥ prayāte tu mahātmani || 5 ||
[Analyze grammar]

viśvāmitro yayāvagre tato rāmo mahāyaśāḥ |
kākapakṣadharo dhanvī taṃ ca saumitriranvagāt || 6 ||
[Analyze grammar]

kalāpinau dhanuṣpāṇī śobhayānau diśo daśa |
viśvāmitraṃ mahātmānaṃ triśīrṣāviva pannagau |
anujagmaturakṣudrau pitāmahamivāśvinau || 7 ||
[Analyze grammar]

baddhagodhāṅgulitrāṇau khaḍgavantau mahādyutī |
sthāṇuṃ devamivācintyaṃ kumārāviva pāvakī || 8 ||
[Analyze grammar]

adhyardhayojanaṃ gatvā sarayvā dakṣiṇe taṭe |
rāmeti madhurā vāṇīṃ viśvāmitro'bhyabhāṣata || 9 ||
[Analyze grammar]

gṛhāṇa vatsa salilaṃ mā bhūt kālasya paryayaḥ |
mantragrāmaṃ gṛhāṇa tvaṃ balāmatibalāṃ tathā || 10 ||
[Analyze grammar]

na śramo na jvaro vā te na rūpasya viparyayaḥ |
na ca suptaṃ pramattaṃ vā dharṣayiṣyanti nairṛtāḥ || 11 ||
[Analyze grammar]

na bāhvoḥ sadṛśo vīrye pṛthivyāmasti kaścana |
triṣu lokeṣu vā rāma na bhavet sadṛśastava || 12 ||
[Analyze grammar]

na saubhāgye na dākṣiṇye na jñāne buddhiniścaye |
nottare pratipattavyo samo loke tavānagha || 13 ||
[Analyze grammar]

etadvidyādvaye labdhe bhavitā nāsti te samaḥ |
balā cātibalā caiva sarvajñānasya mātarau || 14 ||
[Analyze grammar]

kṣutpipāse na te rāma bhaviṣyete narottama |
balāmatibalāṃ caiva paṭhataḥ pathi rāghava |
vidyādvayamadhīyāne yaśaścāpyatulaṃ bhuvi || 15 ||
[Analyze grammar]

pitāmahasute hyete vidye tejaḥsamanvite |
pradātuṃ tava kākutstha sadṛśastvaṃ hi dhārmika || 16 ||
[Analyze grammar]

kāmaṃ bahuguṇāḥ sarve tvayyete nātra saṃśayaḥ |
tapasā saṃbhṛte caite bahurūpe bhaviṣyataḥ || 17 ||
[Analyze grammar]

tato rāmo jalaṃ spṛṣṭvā prahṛṣṭavadanaḥ śuciḥ |
pratijagrāha te vidye maharṣerbhāvitātmanaḥ |
vidyāsamudito rāmaḥ śuśubhe bhūrivikramaḥ || 18 ||
[Analyze grammar]

gurukāryāṇi sarvāṇi niyujya kuśikātmaje |
ūṣustāṃ rajanīṃ tatra sarayvāṃ susukhaṃ trayaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 21

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: