Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tacchrutvā vacanaṃ tasya snehaparyākulākṣaram |
samanyuḥ kauśiko vākyaṃ pratyuvaca mahīpatim || 1 ||
[Analyze grammar]

pūrvamarthaṃ pratiśrutya pratijñāṃ hātumicchasi |
rāgavāṇāmayukto'yaṃ kulasyāsya viparyayaḥ || 2 ||
[Analyze grammar]

yadidaṃ te kṣamaṃ rājan gamiṣyāmi yathāgatam |
mithyāpratijñaḥ kākutstha sukhī bhava sabāndhavaḥ || 3 ||
[Analyze grammar]

tasya roṣaparītasya viśvāmitrasya dhīmataḥ |
cacāla vasudhā kṛtsnā viveśa ca bhayaṃ surān || 4 ||
[Analyze grammar]

trastarūpaṃ tu vijñāya jagat sarvaṃ mahānṛṣiḥ |
nṛpatiṃ suvrato dhīro vasiṣṭho vākyamabravīt || 5 ||
[Analyze grammar]

ikṣvākūṇāṃ kule jātaḥ sākṣāddharma ivāparaḥ |
dhṛtimānsuvrataḥ śrīmānna dharmaṃ hātumarhasi || 6 ||
[Analyze grammar]

triṣu lokeṣu vikhyāto dharmātmā iti rāghavaḥ |
svadharmaṃ pratipadyasva nādharmaṃ voḍhumarhasi || 7 ||
[Analyze grammar]

saṃśrutyaivaṃ kariṣyāmītyakurvāṇasya rāghava |
iṣṭāpūrtavadho bhūyāttasmād rāmaṃ visarjaya || 8 ||
[Analyze grammar]

kṛtāstramakṛtāstraṃ vā nainaṃ śakṣyanti rākṣasāḥ |
guptaṃ kuśikaputreṇa jvalanenāmṛtaṃ yathā || 9 ||
[Analyze grammar]

eṣa vigrahavāndharma eṣa vīryavatāṃ varaḥ |
eṣa buddhyādhiko loke tapasaśca parāyaṇam || 10 ||
[Analyze grammar]

eṣo'strān vividhān vetti trailokye sacarācare |
nainamanyaḥ pumān vetti na ca vetsyanti ke cana || 11 ||
[Analyze grammar]

na devā narṣayaḥ ke cinnāsurā na ca rākṣasāḥ |
gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ || 12 ||
[Analyze grammar]

sarvāstrāṇi kṛśāśvasya putrāḥ paramadhārmikāḥ |
kauśikāya purā dattā yadā rājyaṃ praśāsati || 13 ||
[Analyze grammar]

te'pi putrāḥ kṛśāśvasya prajāpatisutāsutāḥ |
naikarūpā mahāvīryā dīptimanto jayāvahāḥ || 14 ||
[Analyze grammar]

jayā ca suprabhā caiva dakṣakanye sumadhyame |
te suvāte'straśastrāṇi śataṃ parama bhāsvaram || 15 ||
[Analyze grammar]

pañcāśataṃ sutāṃl lebhe jayā nāma varānpurā |
vadhāyāsurasainyānāmameyān kāmarūpiṇaḥ || 16 ||
[Analyze grammar]

suprabhājanayaccāpi putrānpañcāśataṃ punaḥ |
saṃhārānnāma durdharṣāndurākrāmānbalīyasaḥ || 17 ||
[Analyze grammar]

tāni cāstrāṇi vettyeṣa yathāvat kuśikātmajaḥ |
apūrvāṇāṃ ca janane śakto bhūyaśca dharmavit || 18 ||
[Analyze grammar]

evaṃ vīryo mahātejā viśvāmitro mahātapāḥ |
na rāmagamane rājan saṃśayaṃ gantumarhasi || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 20

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: