Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

prabhātāyāṃ tu śarvaryāṃ viśvāmitro mahāmuniḥ |
abhyabhāṣata kākutsthaṃ śayānaṃ parṇasaṃstare || 1 ||
[Analyze grammar]

kausalyā suprajā rāma pūrvā saṃdhyā pravartate |
uttiṣṭha naraśārdūla kartavyaṃ daivamāhnikam || 2 ||
[Analyze grammar]

tasyarṣeḥ paramodāraṃ vacaḥ śrutvā nṛpātmajau |
snātvā kṛtodakau vīrau jepatuḥ paramaṃ japam || 3 ||
[Analyze grammar]

kṛtāhnikau mahāvīryau viśvāmitraṃ tapodhanam |
abhivādyābhisaṃhṛṣṭau gamanāyopatasthatuḥ || 4 ||
[Analyze grammar]

tau prayāte mahāvīryau divyaṃ tripathagāṃ nadīm |
dadṛśāte tatastatra sarayvāḥ saṃgame śubhe || 5 ||
[Analyze grammar]

tatrāśramapadaṃ puṇyamṛṣīṇāmugratejasām |
bahuvarṣasahasrāṇi tapyatāṃ paramaṃ tapaḥ || 6 ||
[Analyze grammar]

taṃ dṛṣṭvā paramaprītau rāghavau puṇyamāśramam |
ūcatustaṃ mahātmānaṃ viśvāmitramidaṃ vacaḥ || 7 ||
[Analyze grammar]

kasyāyamāśramaḥ puṇyaḥ ko nvasmin vasate pumān |
bhagavañ śrotumicchāvaḥ paraṃ kautūhalaṃ hi nau || 8 ||
[Analyze grammar]

tayostadvacanaṃ śrutvā prahasya munipuṃgavaḥ |
abravīcchrūyatāṃ rāma yasyāyaṃ pūrva āśramaḥ || 9 ||
[Analyze grammar]

kandarpo mūrtimānāsīt kāma ityucyate budhaiḥ || 10 ||
[Analyze grammar]

tapasyantamiha sthāṇuṃ niyamena samāhitam |
kṛtodvāhaṃ tu deveśaṃ gacchantaṃ samarudgaṇam |
dharṣayāmāsa durmedhā huṃkṛtaśca mahātmanā || 11 ||
[Analyze grammar]

dagdhasya tasya raudreṇa cakṣuṣā raghunandana |
vyaśīryanta śarīrāt svāt sarvagātrāṇi durmateḥ || 12 ||
[Analyze grammar]

tasya gātraṃ hataṃ tatra nirdagdhasya mahātmanā |
aśarīraḥ kṛtaḥ kāmaḥ krodhāddeveśvareṇa ha || 13 ||
[Analyze grammar]

anaṅga iti vikhyātastadā prabhṛti rāghava |
sa cāṅgaviṣayaḥ śrīmānyatrāṅgaṃ sa mumoca ha || 14 ||
[Analyze grammar]

tasyāyamāśramaḥ puṇyastasyeme munayaḥ purā |
śiṣyā dharmaparā vīra teṣāṃ pāpaṃ na vidyate || 15 ||
[Analyze grammar]

ihādya rajanīṃ rāma vasema śubhadarśana |
puṇyayoḥ saritormadhye śvastariṣyāmahe vayam || 16 ||
[Analyze grammar]

teṣāṃ saṃvadatāṃ tatra tapo dīrgheṇa cakṣuṣā |
vijñāya paramaprītā munayo harṣamāgaman || 17 ||
[Analyze grammar]

arghyaṃ pādyaṃ tathātithyaṃ nivedyakuśikātmaje |
rāmalakṣmaṇayoḥ paścādakurvannatithikriyām || 18 ||
[Analyze grammar]

satkāraṃ samanuprāpya kathābhirabhirañjayan |
nyavasan susukhaṃ tatra kāmāśramapade tadā || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 22

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: