Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

medhāvī tu tato dhyātvā sa kiṃ cididamuttamam |
labdhasaṃjñastatastaṃ tu vedajño nṛpamabravīt || 1 ||
[Analyze grammar]

iṣṭiṃ te'haṃ kariṣyāmi putrīyāṃ putrakāraṇāt |
atharvaśirasi proktairmantraiḥ siddhāṃ vidhānataḥ || 2 ||
[Analyze grammar]

tataḥ prākramadiṣṭiṃ tāṃ putrīyāṃ putra kāraṇāt |
juhāva cāgnau tejasvī mantradṛṣṭena karmaṇā || 3 ||
[Analyze grammar]

tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
bhāgapratigrahārthaṃ vai samavetā yathāvidhi || 4 ||
[Analyze grammar]

tāḥ sametya yathānyāyaṃ tasmin sadasi devatāḥ |
abruvaṃl lokakartāraṃ brahmāṇaṃ vacanaṃ mahat || 5 ||
[Analyze grammar]

bhagavaṃstvatprasādena rāvaṇo nāma rākṣasaḥ |
sarvānno bādhate vīryācchāsituṃ taṃ na śaknumaḥ || 6 ||
[Analyze grammar]

tvayā tasmai varo dattaḥ prītena bhagavanpurā |
mānayantaśca taṃ nityaṃ sarvaṃ tasya kṣamāmahe || 7 ||
[Analyze grammar]

udvejayati lokāṃstrīnucchritāndveṣṭi durmatiḥ |
śakraṃ tridaśarājānaṃ pradharṣayitumicchati || 8 ||
[Analyze grammar]

ṛṣīnyakṣān sagandharvānasurānbrāhmaṇāṃstathā |
atikrāmati durdharṣo varadānena mohitaḥ || 9 ||
[Analyze grammar]

nainaṃ sūryaḥ pratapati pārśve vāti na mārutaḥ |
calormimālī taṃ dṛṣṭvā samudro'pi na kampate || 10 ||
[Analyze grammar]

tanmananno bhayaṃ tasmād rākṣasādghoradarśanāt |
vadhārthaṃ tasya bhagavannupāyaṃ kartumarhasi || 11 ||
[Analyze grammar]

evamuktaḥ suraiḥ sarvaiścintayitvā tato'bravīt |
hantāyaṃ vihitastasya vadhopāyo durātmanaḥ || 12 ||
[Analyze grammar]

tena gandharvayakṣāṇāṃ devadānavarakṣasām |
avadhyo'smīti vāguktā tathetyuktaṃ ca tanmayā || 13 ||
[Analyze grammar]

nākīrtayadavajñānāttad rakṣo mānuṣāṃstadā |
tasmāt sa mānuṣādvadhyo mṛturnānyo'sya vidyate || 14 ||
[Analyze grammar]

etacchrutvā priyaṃ vākyaṃ brahmaṇā samudāhṛtam |
devā maharṣayaḥ sarve prahṛṣṭāste'bhavaṃstadā || 15 ||
[Analyze grammar]

etasminnantare viṣṇurupayāto mahādyutiḥ |
brahmaṇā ca samāgamya tatra tasthau samāhitaḥ || 16 ||
[Analyze grammar]

tamabruvan surāḥ sarve samabhiṣṭūya saṃnatāḥ |
tvāṃ niyokṣyāmahe viṣṇo lokānāṃ hitakāmyayā || 17 ||
[Analyze grammar]

rājño daśarathasya tvamayodhyādhipatervibho |
dharmajñasya vadānyasya maharṣisamatejasaḥ |
tasya bhāryāsu tisṛṣu hrīśrīkīrtyupamāsu ca |
viṣṇo putratvamāgaccha kṛtvātmānaṃ caturvidham || 18 ||
[Analyze grammar]

tatra tvaṃ mānuṣo bhūtvā pravṛddhaṃ lokakaṇṭakam |
avadhyaṃ daivatairviṣṇo samare jahi rāvaṇam || 19 ||
[Analyze grammar]

sa hi devān sagandharvān siddhāṃśca ṛṣisattamān |
rākṣaso rāvaṇo mūrkho vīryotsekena bādhate || 20 ||
[Analyze grammar]

taduddhataṃ rāvaṇamṛddhatejasaṃ pravṛddhadarpaṃ tridaśeśvaradviṣam |
virāvaṇaṃ sādhu tapasvikaṇṭakaṃ tapasvināmuddhara taṃ bhayāvaham || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 14

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: