Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tato nārāyaṇo viṣṇurniyuktaḥ surasattamaiḥ |
jānannapi surānevaṃ ślakṣṇaṃ vacanamabravīt || 1 ||
[Analyze grammar]

upāyaḥ ko vadhe tasya rākṣasādhipateḥ surāḥ |
yamahaṃ taṃ samāsthāya nihanyāmṛṣikaṇṭakam || 2 ||
[Analyze grammar]

evamuktāḥ surāḥ sarve pratyūcurviṣṇumavyayam |
mānuṣīṃ tanumāsthāya rāvaṇaṃ jahi saṃyuge || 3 ||
[Analyze grammar]

sa hi tepe tapastīvraṃ dīrghakālamariṃdama |
yena tuṣṭo'bhavadbrahmā lokakṛl lokapūjitaḥ || 4 ||
[Analyze grammar]

saṃtuṣṭaḥ pradadau tasmai rākṣasāya varaṃ prabhuḥ |
nānāvidhebhyo bhūtebhyo bhayaṃ nānyatra mānuṣāt || 5 ||
[Analyze grammar]

avajñātāḥ purā tena varadānena mānavāḥ |
tasmāttasya vadho dṛṣṭo mānuṣebhyaḥ paraṃtapa || 6 ||
[Analyze grammar]

ityetadvacanaṃ śrutvā surāṇāṃ viṣṇurātmavān |
pitaraṃ rocayāmāsa tadā daśarathaṃ nṛpam || 7 ||
[Analyze grammar]

sa cāpyaputro nṛpatistasmin kāle mahādyutiḥ |
ayajat putriyāmiṣṭiṃ putrepsurarisūdanaḥ || 8 ||
[Analyze grammar]

tato vai yajamānasya pāvakādatulaprabham |
prādurbhūtaṃ mahadbhūtaṃ mahāvīryaṃ mahābalam || 9 ||
[Analyze grammar]

kṛṣṇaṃ raktāmbaradharaṃ raktāsyaṃ dundubhisvanam |
snigdhaharyakṣatanujaśmaśrupravaramūrdhajam || 10 ||
[Analyze grammar]

śubhalakṣaṇasaṃpannaṃ divyābharaṇabhūṣitam |
śailaśṛṅgasamutsedhaṃ dṛptaśārdūlavikramam || 11 ||
[Analyze grammar]

divākarasamākāraṃ dīptānalaśikhopamam |
taptajāmbūnadamayīṃ rājatāntaparicchadām || 12 ||
[Analyze grammar]

divyapāyasasaṃpūrṇāṃ pātrīṃ patnīmiva priyām |
pragṛhya vipulāṃ dorbhyāṃ svayaṃ māyāmayīmiva || 13 ||
[Analyze grammar]

samavekṣyābravīdvākyamidaṃ daśarathaṃ nṛpam |
prājāpatyaṃ naraṃ viddhi māmihābhyāgataṃ nṛpa || 14 ||
[Analyze grammar]

tataḥ paraṃ tadā rājā pratyuvāca kṛtāñjaliḥ |
bhagavan svāgataṃ te'stu kimahaṃ karavāṇi te || 15 ||
[Analyze grammar]

atho punaridaṃ vākyaṃ prājāpatyo naro'bravīt |
rājannarcayatā devānadya prāptamidaṃ tvayā || 16 ||
[Analyze grammar]

idaṃ tu naraśārdūla pāyasaṃ devanirmitam |
prajākaraṃ gṛhāṇa tvaṃ dhanyamārogyavardhanam || 17 ||
[Analyze grammar]

bhāryāṇāmanurūpāṇāmaśnīteti prayaccha vai |
tāsu tvaṃ lapsyase putrānyadarthaṃ yajase nṛpa || 18 ||
[Analyze grammar]

tatheti nṛpatiḥ prītaḥ śirasā pratigṛhya tām |
pātrīṃ devānnasaṃpūrṇāṃ devadattāṃ hiraṇmayīm || 19 ||
[Analyze grammar]

abhivādya ca tadbhūtamadbhutaṃ priyadarśanam |
mudā paramayā yuktaścakārābhipradakṣiṇam || 20 ||
[Analyze grammar]

tato daśarathaḥ prāpya pāyasaṃ devanirmitam |
babhūva paramaprītaḥ prāpya vittamivādhanaḥ || 21 ||
[Analyze grammar]

tatastadadbhutaprakhyaṃ bhūtaṃ paramabhāsvaram |
saṃvartayitvā tat karma tatraivāntaradhīyata || 22 ||
[Analyze grammar]

harṣaraśmibhirudyotaṃ tasyāntaḥpuramābabhau |
śāradasyābhirāmasya candrasyeva nabho'ṃśubhiḥ || 23 ||
[Analyze grammar]

so'ntaḥpuraṃ praviśyaiva kausalyāmidamabravīt |
pāyasaṃ pratigṛhṇīṣva putrīyaṃ tvidamātmanaḥ || 24 ||
[Analyze grammar]

kausalyāyai narapatiḥ pāyasārdhaṃ dadau tadā |
ardhādardhaṃ dadau cāpi sumitrāyai narādhipaḥ |
kaikeyyai cāvaśiṣṭārdhaṃ dadau putrārthakāraṇāt || 25 ||
[Analyze grammar]

pradadau cāvaśiṣṭārdhaṃ pāyasasyāmṛtopamam |
anucintya sumitrāyai punareva mahīpatiḥ || 26 ||
[Analyze grammar]

evaṃ tāsāṃ dadau rājā bhāryāṇāṃ pāyasaṃ pṛthak || 27 ||
[Analyze grammar]

tāstvetat pāyasaṃ prāpya narendrasyottamāḥ striyaḥ |
saṃmānaṃ menire sarvāḥ praharṣoditacetasaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 15

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: