Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha saṃvatsare pūrṇe tasminprāpte turaṅgame |
sarayvāścottare tīre rājño yajño'bhyavartata || 1 ||
[Analyze grammar]

ṛśyaśṛṅgaṃ puraskṛtya karma cakrurdvijarṣabhāḥ |
aśvamedhe mahāyajñe rājño'sya sumahātmanaḥ || 2 ||
[Analyze grammar]

karma kurvanti vidhivad yājakā vedapāragāḥ |
yathāvidhi yathānyāyaṃ parikrāmanti śāstrataḥ || 3 ||
[Analyze grammar]

pravargyaṃ śāstrataḥ kṛtvā tathaivopasadaṃ dvijāḥ |
cakruśca vidhivat sarvamadhikaṃ karma śāstrataḥ || 4 ||
[Analyze grammar]

abhipūjya tato hṛṣṭāḥ sarve cakruryathāvidhi |
prātaḥsavanapūrvāṇi karmāṇi munipuṃgavāḥ || 5 ||
[Analyze grammar]

na cāhutamabhūttatra skhalitaṃ vāpi kiṃ cana |
dṛśyate brahmavat sarvaṃ kṣemayuktaṃ hi cakrire || 6 ||
[Analyze grammar]

na teṣvahaḥsu śrānto vā kṣudhito vāpi dṛśyate |
nāvidvānbrāhmaṇastatra nāśatānucarastathā || 7 ||
[Analyze grammar]

brāhmaṇā bhuñjate nityaṃ nāthavantaśca bhuñjate |
tāpasā bhuñjate cāpi śramaṇā bhuñjate tathā || 8 ||
[Analyze grammar]

vṛddhāśca vyādhitāścaiva striyo bālāstathaiva ca |
aniśaṃ bhuñjamānānāṃ na tṛptirupalabhyate || 9 ||
[Analyze grammar]

dīyatāṃ dīyatāmannaṃ vāsāṃsi vividhāni ca |
iti saṃcoditāstatra tathā cakruranekaśaḥ || 10 ||
[Analyze grammar]

annakūṭāśca bahavo dṛśyante parvatopamāḥ |
divase divase tatra siddhasya vidhivattadā || 11 ||
[Analyze grammar]

annaṃ hi vidhivat svādu praśaṃsanti dvijarṣabhāḥ |
aho tṛptāḥ sma bhadraṃ te iti śuśrāva rāghavaḥ || 12 ||
[Analyze grammar]

svalaṃkṛtāśca puruṣā brāhmaṇānparyaveṣayan |
upāsate ca tānanye sumṛṣṭamaṇikuṇḍalāḥ || 13 ||
[Analyze grammar]

karmāntare tadā viprā hetuvādānbahūnapi |
prāhuḥ suvāgmino dhīrāḥ parasparajigīṣayā || 14 ||
[Analyze grammar]

divase divase tatra saṃstare kuśalā dvijāḥ |
sarvakarmāṇi cakruste yathāśāstraṃ pracoditāḥ || 15 ||
[Analyze grammar]

nāṣaḍaṅgavidatrāsīnnāvrato nābahuśrutaḥ |
sadasyastasya vai rājño nāvādakuśalo dvijaḥ || 16 ||
[Analyze grammar]

prāpte yūpocchraye tasmin ṣaḍbailvāḥ khādirāstathā |
tāvanto bilvasahitāḥ parṇinaśca tathāpare || 17 ||
[Analyze grammar]

śleṣmātakamayo diṣṭo devadārumayastathā |
dvāveva tatra vihitau bāhuvyastaparigrahau || 18 ||
[Analyze grammar]

kāritāḥ sarva evaite śāstrajñairyajñakovidaiḥ |
śobhārthaṃ tasya yajñasya kāñcanālaṃkṛtā bhavan || 19 ||
[Analyze grammar]

vinyastā vidhivat sarve śilpibhiḥ sukṛtā dṛḍhāḥ |
aṣṭāśrayaḥ sarva eva ślakṣṇarūpasamanvitāḥ || 20 ||
[Analyze grammar]

ācchāditāste vāsobhiḥ puṣpairgandhaiśca bhūṣitāḥ |
saptarṣayo dīptimanto virājante yathā divi || 21 ||
[Analyze grammar]

iṣṭakāśca yathānyāyaṃ kāritāśca pramāṇataḥ |
cito'gnirbrāhmaṇaistatra kuśalaiḥ śulbakarmaṇi || 22 ||
[Analyze grammar]

sa cityo rājasiṃhasya saṃcitaḥ kuśalairdvijaiḥ |
garuḍo rukmapakṣo vai triguṇo'ṣṭādaśātmakaḥ || 23 ||
[Analyze grammar]

niyuktāstatra paśavastattaduddiśya daivatam |
uragāḥ pakṣiṇaścaiva yathāśāstraṃ pracoditāḥ |
śāmitre tu hayastatra tathā jala carāśca ye || 24 ||
[Analyze grammar]

ṛtvigbhiḥ sarvamevaitanniyuktaṃ śāstratastadā |
paśūnāṃ triśataṃ tatra yūpeṣu niyataṃ tadā |
aśvaratnottamaṃ tasya rājño daśarathasya ha || 25 ||
[Analyze grammar]

kausalyā taṃ hayaṃ tatra paricarya samantataḥ |
kṛpāṇairviśaśāsainaṃ tribhiḥ paramayā mudā || 26 ||
[Analyze grammar]

patatriṇā tadā sārdhaṃ susthitena ca cetasā |
avasad rajanīmekāṃ kausalyā dharmakāmyayā || 27 ||
[Analyze grammar]

hotādhvaryustathodgātā hayena samayojayan |
mahiṣyā parivṛktyātha vāvātāmaparāṃ tathā || 28 ||
[Analyze grammar]

patatriṇastasya vapāmuddhṛtya niyatendriyaḥ |
ṛtvik parama saṃpannaḥ śrapayāmāsa śāstrataḥ || 29 ||
[Analyze grammar]

dhūmagandhaṃ vapāyāstu jighrati sma narādhipaḥ |
yathākālaṃ yathānyāyaṃ nirṇudanpāpamātmanaḥ || 30 ||
[Analyze grammar]

hayasya yāni cāṅgāni tāni sarvāṇi brāhmaṇāḥ |
agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ || 31 ||
[Analyze grammar]

plakṣaśākhāsu yajñānāmanyeṣāṃ kriyate haviḥ |
aśvamedhasya caikasya vaitaso bhāga iṣyate || 32 ||
[Analyze grammar]

tryaho'śvamedhaḥ saṃkhyātaḥ kalpasūtreṇa brāhmaṇaiḥ |
catuṣṭomamahastasya prathamaṃ parikalpitam || 33 ||
[Analyze grammar]

ukthyaṃ dvitīyaṃ saṃkhyātamatirātraṃ tathottaram |
kāritāstatra bahavo vihitāḥ śāstradarśanāt || 34 ||
[Analyze grammar]

jyotiṣṭomāyuṣī caiva atirātrau ca nirmitau |
abhijidviśvajiccaiva aptoryāmo mahākratuḥ || 35 ||
[Analyze grammar]

prācīṃ hotre dadau rājā diśaṃ svakulavardhanaḥ |
adhvaryave pratīcīṃ tu brahmaṇe dakṣiṇāṃ diśam || 36 ||
[Analyze grammar]

udgātre tu tathodīcīṃ dakṣiṇaiṣā vinirmitā |
aśvamedhe mahāyajñe svayambhuvihite purā || 37 ||
[Analyze grammar]

kratuṃ samāpya tu tadā nyāyataḥ puruṣarṣabhaḥ |
ṛtvigbhyo hi dadau rājā dharāṃ tāṃ kratuvardhanaḥ || 38 ||
[Analyze grammar]

ṛtvijastvabruvan sarve rājānaṃ gatakalmaṣam |
bhavāneva mahīṃ kṛtsnāmeko rakṣitumarhati || 39 ||
[Analyze grammar]

na bhūmyā kāryamasmākaṃ na hi śaktāḥ sma pālane |
ratāḥ svādhyāyakaraṇe vayaṃ nityaṃ hi bhūmipa |
niṣkrayaṃ kiṃ cideveha prayacchatu bhavāniti || 40 ||
[Analyze grammar]

gavāṃ śatasahasrāṇi daśa tebhyo dadau nṛpaḥ |
daśakoṭiṃ suvarṇasya rajatasya caturguṇam || 41 ||
[Analyze grammar]

ṛtvijastu tataḥ sarve pradaduḥ sahitā vasu |
ṛśyaśṛṅgāya munaye vasiṣṭhāya ca dhīmate || 42 ||
[Analyze grammar]

tataste nyāyataḥ kṛtvā pravibhāgaṃ dvijottamāḥ |
suprītamanasaḥ sarve pratyūcurmuditā bhṛśam || 43 ||
[Analyze grammar]

tataḥ prītamanā rājā prāpya yajñamanuttamam |
pāpāpahaṃ svarnayanaṃ dustaraṃ pārthivarṣabhaiḥ || 44 ||
[Analyze grammar]

tato'bravīdṛśyaśṛṅgaṃ rājā daśarathastadā |
kulasya vardhanaṃ tattu kartumarhasi suvrata || 45 ||
[Analyze grammar]

tatheti ca sa rājānamuvāca dvijasattamaḥ |
bhaviṣyanti sutā rājaṃścatvāraste kulodvahāḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 13

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: