Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sarvāpūrvamiyaṃ yeṣāmāsīt kṛtsnā vasuṃdharā |
prajāpatimupādāya nṛpāṇāṃ jayaśālinām || 1 ||
[Analyze grammar]

yeṣāṃ sa sagaro nāma sāgaro yena khānitaḥ |
ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ paryavārayan || 2 ||
[Analyze grammar]

ikṣvākūṇāmidaṃ teṣāṃ rājñāṃ vaṃśe mahātmanām |
mahadutpannamākhyānaṃ rāmāyaṇamiti śrutam || 3 ||
[Analyze grammar]

tadidaṃ vartayiṣyāmi sarvaṃ nikhilamāditaḥ |
dharmakāmārthasahitaṃ śrotavyamanasūyayā || 4 ||
[Analyze grammar]

kosalo nāma muditaḥ sphīto janapado mahān |
niviṣṭaḥ sarayūtīre prabhūtadhanadhānyavān || 5 ||
[Analyze grammar]

ayodhyā nāma nagarī tatrāsīl lokaviśrutā |
manunā mānavendreṇa yā purī nirmitā svayam || 6 ||
[Analyze grammar]

āyatā daśa ca dve ca yojanāni mahāpurī |
śrīmatī trīṇi vistīrṇā suvibhaktamahāpathā || 7 ||
[Analyze grammar]

rājamārgeṇa mahatā suvibhaktena śobhitā |
muktapuṣpāvakīrṇena jalasiktena nityaśaḥ || 8 ||
[Analyze grammar]

tāṃ tu rājā daśaratho mahārāṣṭravivardhanaḥ |
purīmāvāsayāmāsa divi devapatiryathā || 9 ||
[Analyze grammar]

kapāṭatoraṇavatīṃ suvibhaktāntarāpaṇām |
sarvayantrāyudhavatīmupetāṃ sarvaśilpibhiḥ || 10 ||
[Analyze grammar]

sūtamāgadhasaṃbādhāṃ śrīmatīmatulaprabhām |
uccāṭṭāladhvajavatīṃ śataghnīśatasaṃkulām || 11 ||
[Analyze grammar]

vadhūnāṭakasaṅghaiśca saṃyuktāṃ sarvataḥ purīm |
udyānāmravaṇopetāṃ mahatīṃ sālamekhalām || 12 ||
[Analyze grammar]

durgagambhīraparikhāṃ durgāmanyairdurāsadām |
vājivāraṇasaṃpūrṇāṃ gobhiruṣṭraiḥ kharaistathā || 13 ||
[Analyze grammar]

sāmantarājasaṅghaiśca balikarmabhirāvṛtām |
nānādeśanivāsaiśca vaṇigbhirupaśobhitām || 14 ||
[Analyze grammar]

prasādai ratnavikṛtaiḥ parvatairupaśobhitām |
kūṭāgāraiśca saṃpūrṇāmindrasyevāmarāvatīm || 15 ||
[Analyze grammar]

citrāmaṣṭāpadākārāṃ varanārīgaṇairyutām |
sarvaratnasamākīrṇāṃ vimānagṛhaśobhitām || 16 ||
[Analyze grammar]

gṛhagāḍhāmavicchidrāṃ samabhūmau niveśitām |
śālitaṇḍulasaṃpūrṇāmikṣukāṇḍarasodakām || 17 ||
[Analyze grammar]

dundubhībhirmṛdaṅgaiśca vīṇābhiḥ paṇavaistathā |
nāditāṃ bhṛśamatyarthaṃ pṛthivyāṃ tāmanuttamām || 18 ||
[Analyze grammar]

vimānamiva siddhānāṃ tapasādhigataṃ divi |
suniveśitaveśmāntāṃ narottamasamāvṛtām || 19 ||
[Analyze grammar]

ye ca bāṇairna vidhyanti viviktamaparāparam |
śabdavedhyaṃ ca vitataṃ laghuhastā viśāradāḥ || 20 ||
[Analyze grammar]

siṃhavyāghravarāhāṇāṃ mattānāṃ nadatāṃ vane |
hantāro niśitaiḥ śastrairbalādbāhubalairapi || 21 ||
[Analyze grammar]

tādṛśānāṃ sahasraistāmabhipūrṇāṃ mahārathaiḥ |
purīmāvāsayāmāsa rājā daśarathastadā || 22 ||
[Analyze grammar]

tāmagnimadbhirguṇavadbhirāvṛtāṃ dvijottamairvedaṣaḍaṅgapāragaiḥ |
sahasradaiḥ satyaratairmahātmabhirmaharṣikalpairṛṣibhiśca kevalaiḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 5

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: