Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

puryāṃ tasyāmayodhyāyāṃ vedavit sarvasaṃgrahaḥ |
dīrghadarśī mahātejāḥ paurajānapadapriyaḥ || 1 ||
[Analyze grammar]

ikṣvākūṇāmatiratho yajvā dharmarato vaśī |
maharṣikalpo rājarṣistriṣu lokṛṣu viśrutaḥ || 2 ||
[Analyze grammar]

balavānnihatāmitro mitravān vijitendriyaḥ |
dhanaiśca saṃcayaiścānyaiḥ śakravaiśravaṇopamaḥ || 3 ||
[Analyze grammar]

yathā manurmahātejā lokasya parirakṣitā |
tathā daśaratho rājā vasañjagadapālayat || 4 ||
[Analyze grammar]

tena satyābhisaṃdhena trivargamanutiṣṭhatā |
pālitā sā purī śreṣṭhendreṇa ivāmarāvatī || 5 ||
[Analyze grammar]

tasminpuravare hṛṣṭā dharmātmanā bahuśrutāḥ |
narāstuṣṭādhanaiḥ svaiḥ svairalubdhāḥ satyavādinaḥ || 6 ||
[Analyze grammar]

nālpasaṃnicayaḥ kaścidāsīttasminpurottame |
kuṭumbī yo hyasiddhārtho'gavāśvadhanadhānyavān || 7 ||
[Analyze grammar]

kāmī vā na kadaryo vā nṛśaṃsaḥ puruṣaḥ kva cit |
draṣṭuṃ śakyamayodhyāyāṃ nāvidvānna ca nāstikaḥ || 8 ||
[Analyze grammar]

sarve narāśca nāryaśca dharmaśīlāḥ susaṃyatāḥ |
muditāḥ śīlavṛttābhyāṃ maharṣaya ivāmalāḥ || 9 ||
[Analyze grammar]

nākuṇḍalī nāmukuṭī nāsragvī nālpabhogavān |
nāmṛṣṭo nānuliptāṅgo nāsugandhaśca vidyate || 10 ||
[Analyze grammar]

nāmṛṣṭabhojī nādātā nāpyanaṅgadaniṣkadhṛk |
nāhastābharaṇo vāpi dṛśyate nāpyanātmavān || 11 ||
[Analyze grammar]

nānāhitāgnirnāyajvā vipro nāpyasahasradaḥ |
kaścidāsīdayodhyāyāṃ na ca nirvṛttasaṃkaraḥ || 12 ||
[Analyze grammar]

svakarmaniratā nityaṃ brāhmaṇā vijitendriyāḥ |
dānādhyayanaśīlāśca saṃyatāśca pratigrahe || 13 ||
[Analyze grammar]

na nāstiko nānṛtako na kaścidabahuśrutaḥ |
nāsūyako na cāśakto nāvidvān vidyate tadā || 14 ||
[Analyze grammar]

na dīnaḥ kṣiptacitto vā vyathito vāpi kaścana |
kaścinnaro vā nārī vā nāśrīmānnāpyarūpavān |
draṣṭuṃ śakyamayodhyāyāṃ nāpi rājanyabhaktimān || 15 ||
[Analyze grammar]

varṇeṣvagryacaturtheṣu devatātithipūjakāḥ |
dīrghāyuṣo narāḥ sarve dharmaṃ satyaṃ ca saṃśritāḥ || 16 ||
[Analyze grammar]

kṣatraṃ brahmamukhaṃ cāsīdvaiśyāḥ kṣatramanuvratāḥ |
śūdrāḥ svadharmaniratāstrīn varṇānupacāriṇaḥ || 17 ||
[Analyze grammar]

sā tenekṣvākunāthena purī suparirakṣitā |
yathā purastānmanunā mānavendreṇa dhīmatā || 18 ||
[Analyze grammar]

yodhānāmagnikalpānāṃ peśalānāmamarṣiṇām |
saṃpūrṇākṛtavidyānāṃ guhākesariṇāmiva || 19 ||
[Analyze grammar]

kāmbojaviṣaye jātairbāhlīkaiśca hayottamaiḥ |
vanāyujairnadījaiśca pūrṇāharihayopamaiḥ || 20 ||
[Analyze grammar]

vindhyaparvatajairmattaiḥ pūrṇā haimavatairapi |
madānvitairatibalairmātaṅgaiḥ parvatopamaiḥ || 21 ||
[Analyze grammar]

añjanādapi niṣkrāntairvāmanādapi ca dvipaiḥ |
bhadramandrairbhadramṛgairmṛgamandraiśca sā purī || 22 ||
[Analyze grammar]

nityamattaiḥ sadā pūrṇā nāgairacalasaṃnibhaiḥ |
sā yojane ca dve bhūyaḥ satyanāmā prakāśate || 23 ||
[Analyze grammar]

tāṃ satyanāmāṃ dṛḍhatoraṇārgalām gṛhairvicitrairupaśobhitāṃ śivām |
purīmayodhyāṃ nṛsahasrasaṃkulāṃ śaśāsa vai śakrasamo mahīpatiḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 6

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: