Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

prāptarājyasya rāmasya vālmīkirbhagavānṛṣiḥ |
cakāra caritaṃ kṛtsnaṃ vicitrapadamātmavān || 1 ||
[Analyze grammar]

kṛtvā tu tanmahāprājñaḥ sabhaviṣyaṃ sahottaram |
cintayāmāsa ko nvetat prayuñjīyāditi prabhuḥ || 2 ||
[Analyze grammar]

tasya cintayamānasya maharṣerbhāvitātmanaḥ |
agṛhṇītāṃ tataḥ pādau muniveṣau kuśīlavau || 3 ||
[Analyze grammar]

kuśīlavau tu dharmajñau rājaputrau yaśasvinau |
bhrātarau svarasaṃpannau dadarśāśramavāsinau || 4 ||
[Analyze grammar]

sa tu medhāvinau dṛṣṭvā vedeṣu pariniṣṭhitau |
vedopabṛhmaṇārthāya tāvagrāhayata prabhuḥ || 5 ||
[Analyze grammar]

kāvyaṃ rāmāyaṇaṃ kṛtsnaṃ sītāyāścaritaṃ mahat |
paulastya vadhamityeva cakāra caritavrataḥ || 6 ||
[Analyze grammar]

pāṭhye geye ca madhuraṃ pramāṇaistribhiranvitam |
jātibhiḥ saptabhirbaddhaṃ tantrīlayasamanvitam || 7 ||
[Analyze grammar]

hāsyaśṛṅgārakāruṇyaraudravīrabhayānakaiḥ |
bībhatsādirasairyuktaṃ kāvyametadagāyatām || 8 ||
[Analyze grammar]

tau tu gāndharvatattvajñau mūrcchanāsthānakovidau |
bhrātarau svarasaṃpannau gandharvāviva rūpiṇau || 9 ||
[Analyze grammar]

rūpalakṣaṇasaṃpannau madhurasvarabhāṣiṇau |
bimbādivoddhṛtau bimbau rāmadehāttathāparau || 10 ||
[Analyze grammar]

tau rājaputrau kārtsnyena dharmyamākhyānamuttamam |
vāco vidheyaṃ tat sarvaṃ kṛtvā kāvyamaninditau || 11 ||
[Analyze grammar]

ṛṣīṇāṃ ca dvijātīnāṃ sādhūnāṃ ca samāgame |
yathopadeśaṃ tattvajñau jagatustau samāhitau |
mahātmānau mahābhāgau sarvalakṣaṇalakṣitau || 12 ||
[Analyze grammar]

tau kadā cit sametānāmṛṣīṇāṃ bhāvitātmanām |
āsīnānāṃ samīpasthāvidaṃ kāvyamagāyatām || 13 ||
[Analyze grammar]

tacchrutvā munayaḥ sarve bāṣpaparyākulekṣaṇāḥ |
sādhu sādhvity tāv ūcatuḥ paraṃ vismayamāgatāḥ || 14 ||
[Analyze grammar]

te prītamanasaḥ sarve munayo dharmavatsalāḥ |
praśaśaṃsuḥ praśastavyau gāyamānau kuśīlavau || 15 ||
[Analyze grammar]

aho gītasya mādhuryaṃ ślokānāṃ ca viśeṣataḥ |
ciranirvṛttamapyetat pratyakṣamiva darśitam || 16 ||
[Analyze grammar]

praviśya tāv ubhau suṣṭhu tadā bhāvamagāyatām |
sahitau madhuraṃ raktaṃ saṃpannaṃ svarasaṃpadā || 17 ||
[Analyze grammar]

evaṃ praśasyamānau tau tapaḥślāghyairmaharṣibhiḥ |
saṃraktataramatyarthaṃ madhuraṃ tāvagāyatām || 18 ||
[Analyze grammar]

prītaḥ kaścinmunistābhyāṃ saṃsthitaḥ kalaśaṃ dadau |
prasanno valkalaṃ kaściddadau tābhyāṃ mahāyaśāḥ || 19 ||
[Analyze grammar]

āścaryamidamākhyānaṃ muninā saṃprakīrtitam |
paraṃ kavīnāmādhāraṃ samāptaṃ ca yathākramam || 20 ||
[Analyze grammar]

praśasyamānau sarvatra kadā cittatra gāyakau |
rathyāsu rājamārgeṣu dadarśa bharatāgrajaḥ || 21 ||
[Analyze grammar]

svaveśma cānīya tato bhrātarau sakuśīlavau |
pūjayāmāsa pūjārhau rāmaḥ śatrunibarhaṇaḥ || 22 ||
[Analyze grammar]

āsīnaḥ kāñcane divye sa ca siṃhāsane prabhuḥ |
upopaviṣṭaiḥ sacivairbhrātṛbhiśca paraṃtapaḥ || 23 ||
[Analyze grammar]

dṛṣṭvā tu rūpasaṃpannau tāv ubhau vīṇinau tataḥ |
uvāca lakṣmaṇaṃ rāmaḥ śatrughnaṃ bharataṃ tathā || 24 ||
[Analyze grammar]

śrūyatāmidamākhyānamanayordevavarcasoḥ |
vicitrārthapadaṃ samyaggāyatormadhurasvaram || 25 ||
[Analyze grammar]

imau munī pārthivalakṣmaṇānvitau kuśīlavau caiva mahātapasvinau |
mamāpi tadbhūtikaraṃ pracakṣate mahānubhāvaṃ caritaṃ nibodhata || 26 ||
[Analyze grammar]

tatastu tau rāmavacaḥ pracoditāvagāyatāṃ mārgavidhānasaṃpadā |
sa cāpi rāmaḥ pariṣadgataḥ śanairbubhūṣayāsaktamanā babhūva ha || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 4

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: