Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 18 - aṣṭādaśamāhnikam

atha śrītantrāloke aṣṭādaśamāhnikam |
atha saṃkṣiptadīkṣeyaṃ śivatāpattidocyate |
na rajo nādhivāso'tra na bhūkṣetraparigrahaḥ |
yatra tatra pradeśe tu pūjayitvā guruḥ śivam || 1 ||
[Analyze grammar]

adhvānaṃ manasā dhyātvā dīkṣayettattvapāragaḥ |
jananādivihīnāṃ tu yena yenādhvanā guruḥ || 2 ||
[Analyze grammar]

kuryātsa ekatattvāntāṃ śivabhāvaikabhāvitaḥ |
parāmantrastato'syeti tattvaṃ saṃśodhayāmyatha || 3 ||
[Analyze grammar]

svāheti pratitattvaṃ syācchuddhe pūrṇāhutiṃ kṣipet |
evaṃ mantrāntaraiḥ kuryātsamastairathavoktavat || 4 ||
[Analyze grammar]

parāsaṃpuṭitaṃ nāma svāhāntaṃ prathamāntakam |
śataṃ sahasraṃ sāṣṭaṃ vā tena śaktyaiva homayet || 5 ||
[Analyze grammar]

tataḥ pūrṇeti saṃśodhyahīnamuttamamīdṛśam |
dīkṣākarmoditaṃ tatra tatra śāstre maheśinā || 6 ||
[Analyze grammar]

pratyekaṃ mātṛkāyugmavarṇaistattvāni śodhayet |
yadi vā piṇḍamantreṇa sarvamantreṣvayaṃ vidhiḥ || 7 ||
[Analyze grammar]

yathā yathā ca svabhyastajñānastanmayatātmakaḥ |
gurustathā tathā kuryāt saṃkṣiptaṃ karma nānyathā || 8 ||
[Analyze grammar]

śrībrahmayāmale coktaṃ saṃkṣipte'pi hi bhāvayet |
vyāptiṃ sarvādhvasāmānyāṃ kiṃtu yāge na vistaraḥ || 9 ||
[Analyze grammar]

atanmayībhūtamiti vikṣiptaṃ karma sandadhat |
kramāttādātmyametīti vikṣiptaṃ vidhimācaret || 10 ||
[Analyze grammar]

saṃkṣipto vidhirukto'yaṃ kṛpayā yaḥ śivoditaḥ |
dīkṣottare kairaṇe ca tatra tatrāpi śāsane || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka aṣṭādaśamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Like what you read? Consider supporting this website: