Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 17 - saptadaśamāhnikam

atha śrītantrāloke saptadaśamāhnikam |
atha bhairavatādātmyadāyinīṃ prakriyāṃ bruve |
evaṃ maṇḍalakumbhāgniśiṣyasvātmasu pañcasu || 1 ||
[Analyze grammar]

gṛhītvā vyāptimaikyena nyasyādhvānaṃ ca śiṣyagam |
karmamāyāṇumalinatrayaṃ bāhau gale tathā || 2 ||
[Analyze grammar]

śikhāyāṃ ca kṣipetsūtragranthiyogena daiśikaḥ |
tasyātadrūpatābhānaṃ malo granthiḥ sa kīrtyate || 3 ||
[Analyze grammar]

itipratītidārḍhyārthaṃ bahirgranthyupakalpanam |
bāhū karmāspadaṃ viṣṇurmāyātmā galasaṃśritaḥ || 4 ||
[Analyze grammar]

adhovahā śikhāṇutvaṃ tenetthaṃ kalpanā kṛtā |
naraśaktiśivākhyasya trayasya bahubhedatām || 5 ||
[Analyze grammar]

vaktuṃ tristriguṇaṃ sūtraṃ granthaye parikalpayet |
tejojalānnatritayaṃ tredhā pratyekamapyadaḥ || 6 ||
[Analyze grammar]

śrutyante ke'pyataḥ śuklakṛṣṇaraktaṃ prapedire |
tato'gnau tarpitāśeṣamantre cidvyomamātrake || 7 ||
[Analyze grammar]

sāmānyarūpe tattvānāṃ kramācchuddhiṃ samācaret |
tatra svamantrayogena dharāmāvāhayetpurā || 8 ||
[Analyze grammar]

iṣṭvā puṣpādibhiḥ sarpistilādyairatha tarpayet |
tattattvavyāpikāṃ paścānmāyātattvādhidevatām || 9 ||
[Analyze grammar]

māyāśaktiṃ svamantreṇāvāhyābhyarcya pratarpayet |
āvāhane mātṛkārṇaṃ mālinyarṇaṃ ca pūjane || 10 ||
[Analyze grammar]

kuryāditi guruḥ prāha svarūpāpyāyanadvayāt |
tāro varṇo'tha saṃbuddhipadaṃ tvāmityataḥ param || 11 ||
[Analyze grammar]

uttamaikayutaṃ karmapadaṃ dīpakamapyataḥ |
tabhyaṃ nāma caturthyantaṃ tato'pyucitadīpakam || 12 ||
[Analyze grammar]

ityūhamantrayogena tattatkarma pravartayet |
āvāhanānantaraṃ hi karma sarvaṃ nigadyate || 13 ||
[Analyze grammar]

āvāhanaṃ ca saṃbodhaḥ svasvabhāvavyavasthiteḥ |
bhāvasyāhaṃmayasvātmatādātmyāveśyamānatā || 14 ||
[Analyze grammar]

śāktī bhūmiśca saivoktā yasyāṃ mukhyāsti pūjyatā |
abhātatvādabhedācca nahyasau nṛśivātmanoḥ || 15 ||
[Analyze grammar]

jaḍābhāseṣu tattveṣu saṃvitsthityai tato guruḥ |
āvāhanavibhaktiṃ prāk kṛtvā turyavibhaktitaḥ || 16 ||
[Analyze grammar]

namaskārāntatāyogātpūrṇāṃ sattāṃ prakalpayet |
tataḥ pūrṇasvabhāvatvaṃ tadrūpodrekayogataḥ || 17 ||
[Analyze grammar]

dhyeyodreko bhaveddhyātṛprahvībhāvavaśādyataḥ |
āvāhyeṣṭvā pratarpyeti śrīsvacchande nirūpitam || 18 ||
[Analyze grammar]

anenaiva pathāneyamityasmadguravo jaguḥ |
paratvena tu yatpūjyaṃ tatsvatantracidātmakam || 19 ||
[Analyze grammar]

anavacchitprakāśatvānna prakāśyaṃ tu kutracit |
tasya hyetatprapūjyatvadhyeyatvādi yadullaset || 20 ||
[Analyze grammar]

tasyaiva tatsvatantratvaṃ yātidurghaṭakāritā |
saṃbodharūpe tattasmin kathaṃ saṃbodhanā bhavet || 21 ||
[Analyze grammar]

prakāśanāyāṃ na syātprakāśasya prakāśatā |
saṃbodhanavibhaktyaiva vinā karmādiśaktitām || 22 ||
[Analyze grammar]

svātantryāttaṃ darśayituṃ tatrohamimamācaret |
devamāvāhayāmīti tato devāya dīpakam || 23 ||
[Analyze grammar]

prāgyuktyā pūrṇatādāyi namaḥsvāhādikaṃ bhavet |
nutiḥ pūrṇatvamagnīndusaṃghaṭṭāpyāyatā param || 24 ||
[Analyze grammar]

āpyāyakaṃ ca procchālaṃ vauṣaḍādi pradīpayet |
tatra bāhye'pi tādātmyaprasiddhaṃ karma codyate || 25 ||
[Analyze grammar]

yadi karmapadaṃ tanno gururabhyūhayetkvacit |
anābhāsitatadvastubhāsanāya niyujyate || 26 ||
[Analyze grammar]

mantraḥ kiṃ tena tatra syātsphuṭaṃ yatrāvabhāsi tat |
tena prokṣaṇasaṃsekajapādividhiṣu dhruvam || 27 ||
[Analyze grammar]

tatkarmābhyūhanaṃ kuryātpratyuta vyavadhātṛtām |
bahistathātmatābhāve kāryaṃ karmapadohanam || 28 ||
[Analyze grammar]

tṛptāvāhutihutabhukpāśaploṣacchidādiṣu |
yatroddiṣṭe vidhau paścāttadanantaiḥ kriyātmakaiḥ || 29 ||
[Analyze grammar]

aṃśaiḥ sādhyaṃ na tatroho dīkṣaṇādividhiṣviva |
tataḥ śiṣyasya tattattvasthāne'streṇa pratāḍanam || 30 ||
[Analyze grammar]

kṛtvātha śivahastena hṛdayaṃ parimarśayet |
tataḥ svanāḍīmārgeṇa hṛdayaṃ prāpya vai śiśoḥ || 31 ||
[Analyze grammar]

śiṣyātmanā sahaikatvaṃ gatvādāya ca taṃ hṛdā |
puṭitaṃ haṃsarūpākhyaṃ tatra saṃhāramudrayā || 32 ||
[Analyze grammar]

kuryādātmīyahṛdayasthitamapyavabhāsakam |
śiṣyadehasya tejobhī raśmimātrāviyogataḥ || 33 ||
[Analyze grammar]

svabandhasthānacalanāt svatantrasthānalābhataḥ |
svakarmāparatantratvātsarvatrotpattimarhati || 34 ||
[Analyze grammar]

tenātmahṛdayānītaṃ prākkṛtvā pudgalaṃ tataḥ |
māyāyāṃ taddharātattvaśarīrāṇyasya saṃsṛjet || 35 ||
[Analyze grammar]

tatrāsya garbhādhānaṃ ca yuktaṃ puṃsavanādibhiḥ |
garbhaniṣkrāmaparyantairekāṃ kurvīta saṃskriyām || 36 ||
[Analyze grammar]

jananaṃ bhogabhoktṛtvaṃ militvaikātha saṃskriyā |
tato'sya teṣu bhogeṣu kuryāttanmayatāṃ layam || 37 ||
[Analyze grammar]

tatastattattvapāśānāṃ vicchedaṃ samupācaret |
saṃskārāṇāṃ catuṣke'sminnaparāṃ ca parāparām || 38 ||
[Analyze grammar]

mantrāṇāṃ pañcadaśakaṃ parāṃ vā yojayetkramāt |
pivanyādyaṣṭakaṃ śastrādikaṃ ṣaṭkaṃ parā tathā || 39 ||
[Analyze grammar]

iti pañcadaśaite syuḥ kramāllīnatvasaṃskṛtau |
aparāmantramuktvā prāgamukātmana ityatha || 40 ||
[Analyze grammar]

garbhādhānaṃ karomīti punarmantraṃ tameva ca |
svāhāntamuccarandadyādāhutitritayaṃ guruḥ || 41 ||
[Analyze grammar]

paraṃ parāparāmantramamukātmana ityatha |
jātasya bhogabhoktṛtvaṃ karomyatha parāparām || 42 ||
[Analyze grammar]

ante svāheti proccārya vitarettisra āhutīḥ |
uccārya pivanīmantramamukātmana ityatha || 43 ||
[Analyze grammar]

bhoge layaṃ karomīti punarmantraṃ tameva ca |
svāhāntamāhutīstisro dadyādājyatilādibhiḥ || 44 ||
[Analyze grammar]

eṣa eva vamanyādau vidhiḥ pañcadaśāntake |
pūrvaṃ parātmakaṃ mantramamukātmana ityatha || 45 ||
[Analyze grammar]

pāśācchedaṃ karomīti parāmantraḥ punastataḥ |
huṃ svāhā phaṭ samuccārya dadyāttisro'pyathāhutīḥ || 46 ||
[Analyze grammar]

saṃskārāṇāṃ catuṣke'sminye mantrāḥ kathitā mayā |
teṣu karmapadātpūrvaṃ dharātattvapadaṃ vadet || 47 ||
[Analyze grammar]

tato dharātattvapatimāmantryeṣṭvā pratarpya ca |
śivābhimānasaṃrabdho gururevaṃ samādiśet || 48 ||
[Analyze grammar]

tattveśvara tvayā nāsya putrakasya śivājñayā |
pratibandhaḥ prakartavyo yātuḥ padamanāmayam || 49 ||
[Analyze grammar]

tato yadi samīheta dharātattvāntarālagam |
pṛthak śodhayituṃ mantrī bhuvanādyadhvapañcakam || 50 ||
[Analyze grammar]

aparāmantrataḥ prāgvattisrastisrastadāhutīḥ |
dadyātpuraṃ śodhayāmītyūhayuktaṃ prasannadhīḥ || 51 ||
[Analyze grammar]

evaṃ kalāmantrapadavarṇeṣvapi vicakṣaṇaḥ |
tisrastisro hutīrdadyāt pṛthak sāmastyato'pivā || 52 ||
[Analyze grammar]

tataḥ pūrṇāhutiṃ dattvā parayā vauṣaḍantayā |
aparāmantrataḥ śiṣyamuddhṛtyātmahṛdaṃ nayet || 53 ||
[Analyze grammar]

yadā tvekena śuddhena tadantarbhāvacintanāt |
na pṛthak śodhayettattvanāthasaṃśravaṇātparam || 54 ||
[Analyze grammar]

tadā pūrṇāṃ vitīryāṇumutkṣipyātmani yojayet |
tātsthyātmasaṃsthyayogāya tayaivāparayāhutīḥ || 55 ||
[Analyze grammar]

sakarmapadayā dadyāditi kecittu manvate |
anye tu guravaḥ prāhurbhāvanāmayamīdṛśam || 56 ||
[Analyze grammar]

nātra bāhyāhutirdeyā daiśikasya pṛthak punaḥ |
dadyādvā yadi no doṣaḥ syādupāyaḥ sa bhāvane || 57 ||
[Analyze grammar]

evaṃ prāktanatātsthyātmasaṃsthatve yojayedguruḥ |
tataḥ śiṣyahṛdaṃ neyaḥ sa ātmā tāvato'dhvanaḥ || 58 ||
[Analyze grammar]

śuddhastaddārḍhyasiddhyai ca pūrṇā syātparayā punaḥ |
mahāpāśupataṃ pūrvaṃ vilomasya viśuddhaye || 59 ||
[Analyze grammar]

juhomi punarastreṇa vauṣaḍanta iti kṣipet |
punaḥ pūrṇāṃ tato māyāmabhyarcyātha visarjayet || 60 ||
[Analyze grammar]

dharātattvaṃ viśuddhaṃ sajjalena śuddharūpiṇā |
bhāvayenmiśritaṃ vāri śuddhiyogyaṃ tato bhavet || 61 ||
[Analyze grammar]

tathā tattatpurātattvamiśraṇāduttarottaram |
sarvā śivībhavettattvāvalī śuddhānyathā pṛthak || 62 ||
[Analyze grammar]

pṛthaktvaṃ ca malo māyābhidhānastasya saṃbhave |
karmakṣaye'pi no muktirbhavedvidyeśvarādivat || 63 ||
[Analyze grammar]

tato'pi jalatattvasya vahnau vyomni cidātmake |
āhvānādyakhilaṃ yāvattejasyasya vimaśraṇam || 64 ||
[Analyze grammar]

evaṃ kramātkalātattve śuddhe pāśaṃ bhujāśritam |
chindyātkalā hi sā kiṃcitkartṛtvonmīlanātmikā || 65 ||
[Analyze grammar]

karmākhyamalajṛmbhātmā taṃ ca granthiṃ srugagragam |
pūrṇāhutyā samaṃ vahnimantratejasi nirdahet || 66 ||
[Analyze grammar]

mantro hi viśvarūpaḥ sannupāśrayavaśāttathā |
vyaktarūpastato vahnau pāśaploṣavidhāyakaḥ || 67 ||
[Analyze grammar]

pluṣṭo līnasvabhāvo'sau pāśastaṃ prati śambhuvat |
parameśamahātejaḥśeṣamātratvamaśnute || 68 ||
[Analyze grammar]

karmapāśe'tra hotavye pūrṇayāsya śubhāśubham |
aśubhaṃ vā bhavadbhūtaṃ bhāvi vātha samastakam || 69 ||
[Analyze grammar]

dahāmi phaṭtrayaṃ vauṣaḍiti pūrṇāṃ vinikṣipet |
evaṃ māyāntasaṃśuddhau kaṇṭhapāśaṃ ca homayet || 70 ||
[Analyze grammar]

pūrṇasya tasya māyākhyaṃ pāśabhedaprathātmakam |
dahāmi phaṭtrayaṃ vauṣaḍiti pūrṇāṃ kṣipedguruḥ || 71 ||
[Analyze grammar]

nirbījā yadi kāryā tu tadātraivāparāṃ kṣipet |
pūrṇāṃ samayapāśākhyabījadāhapadānvitām || 72 ||
[Analyze grammar]

gurau deve tathā śāstre bhaktiḥ kāryāsya nahyasau |
samayaḥ śaktipātasya svabhāvo hyeṣa no pṛthak || 73 ||
[Analyze grammar]

māyānte śuddhimāyāte vāgīśī yā purābhavat |
māyā śaktimayī saiva vidyāśaktitvamaśnute || 74 ||
[Analyze grammar]

tacchuddhavidyāmāhūya vidyāśaktiṃ niyojayet |
evaṃ krameṇa saṃśuddhe sadāśivapade'pyalam || 75 ||
[Analyze grammar]

śikhāṃ granthiyutāṃ chittvā malamāṇavakaṃ dahet |
yato'dhikārabhogākhyau dvau pāśau tu sadāśive || 76 ||
[Analyze grammar]

ityuktyāṇavapāśo'tra māyīyastu niśāvadhiḥ |
śiṣyo yathocitaṃ snāyādācāmeddaiśikaḥ svayam || 77 ||
[Analyze grammar]

āṇavākhye vinirdagdhe hyadhovāhiśikhāmale |
tataḥ prāguktasakalaprameyaṃ paricintayan || 78 ||
[Analyze grammar]

śiṣyadehādimātmīyadehaprāṇādiyojitam |
kṛtvātmadehaprāṇāderviśvamantaranusmaret || 79 ||
[Analyze grammar]

uktaprakriyayā caivaṃ dṛḍhabuddhirananyadhīḥ |
prāṇasthaṃ deśakālādhvayugaṃ prāṇaṃ ca śaktigam || 80 ||
[Analyze grammar]

tāṃ ca saṃvidgatāṃ śuddhāṃ saṃvidaṃ śivarūpiṇīm |
śiṣyasaṃvidabhinnāṃ ca mantravahnyādyabhedinīm || 81 ||
[Analyze grammar]

dhyāyan prāgvatprayogeṇa śivaṃ sakalaniṣkalam |
dvyātmakaṃ vā kṣipetpūrṇāṃ praśāntakaraṇena tu || 82 ||
[Analyze grammar]

uktaṃ traiśirase tantre sarvasaṃpūraṇātmakam |
mūlādudayagatyā tu śivenduparisaṃplutam || 83 ||
[Analyze grammar]

janmāntamadhyakuharamūlasrotaḥsamutthitam |
śivārkaraśmibhistīvraiḥ kṣubdhaṃ jñānāmṛtaṃ tu yat || 84 ||
[Analyze grammar]

tena saṃtarpayetsamyak praśāntakaraṇena tu |
śūnyadhāmābjamadhyasthaprabhākiraṇabhāsvaraḥ || 85 ||
[Analyze grammar]

ādheyādhāraniḥspandabodhaśāstraparigrahaḥ |
janmādheyaprapañcaikasphoṭasaṃghaṭṭaghaṭṭanaḥ || 86 ||
[Analyze grammar]

mūlasthānātsamārabhya kṛtvā someśamantagam |
khamivātiṣṭhate yāvatpraśāntaṃ tāvaducyate || 87 ||
[Analyze grammar]

uktaṃ śrīpūrvaśāstre ca srucamāpūrya sarpiṣā |
kṛtvā śiṣyaṃ tathātmasthaṃ mūlamantramanusmaran || 88 ||
[Analyze grammar]

śivaṃ śaktiṃ tathātmānaṃ śiṣyaṃ sarpistathānalam |
ekīkurvañchanairgaccheddvādaśāntamananyadhīḥ || 89 ||
[Analyze grammar]

tatra kumbhakamāsthāya dhyāyansakalaniṣkalam |
tiṣṭhettāvadanudvigno yāvadājyakṣayo bhvet || 90 ||
[Analyze grammar]

evaṃ yuktaḥ pare tattve guruṇā śivamūrtinā |
na bhūyaḥ paśutāmeti dagdhamāyānibandhanaḥ || 91 ||
[Analyze grammar]

dehapāte punaḥ prepsedyadi tattveṣu kutracit |
bhogān samastavyastatvabhedairante paraṃ padam || 92 ||
[Analyze grammar]

tadā tattattvabhūmau tu tatsaṃkhyāyāmananyadhīḥ |
punaryojanikāṃ kuryātpūrṇāhutyantareṇa tu || 93 ||
[Analyze grammar]

muktipradā bhogamokṣapradā vā yā prakīrtitā |
dīkṣā sā syātsabījatvanirbījātmatayā dvidhā || 94 ||
[Analyze grammar]

bāle nirjñātamaraṇe tvaśakte vā jarādibhiḥ |
kāryā nirbījikā dīkṣā śaktipātabalodaye || 95 ||
[Analyze grammar]

nirbījāyāṃ sāmayāṃstu pāśānapi viśodhayet |
kṛtanirbījadīkṣastu devāgnigurubhaktibhāk || 96 ||
[Analyze grammar]

iyataiva śivaṃ yāyāt sadyo bhogān vibhujya vā |
śrīmaddīkṣottare coktaṃ cāre ṣaṭtriṃśadaṅgule || 97 ||
[Analyze grammar]

tattvānyāpādamūrdhāntaṃ bhuvanāni tyajetkramāt |
tuṭimātraṃ niṣkalaṃ tadadehaṃ tadahaṃparam || 98 ||
[Analyze grammar]

śaktyā tatra kṣipāmyenamiti dhyāyaṃstu dīkṣayet |
sabījāyāṃ tu dīkṣāyāṃ samayānna viśodhayet || 99 ||
[Analyze grammar]

viśeṣastvayametasyāṃ yāvajjīvaṃ śiśorguruḥ |
śeṣavṛttyai śuddhatattvasṛṣṭiṃ kurvīta pūrṇayā || 100 ||
[Analyze grammar]

abhinnācchivasaṃbodhajaladheryugapatsphurat |
pūrṇāṃ kṣipaṃstattvajālaṃ dhyāyedbhārūpakaṃ sṛtam || 101 ||
[Analyze grammar]

viśuddhatattvasṛṣṭiṃ vā kuryātkumbhābhiṣecanāt |
tathā dhyānabalādeva yadvā pūrṇābhiṣecanaiḥ || 102 ||
[Analyze grammar]

pṛthivī sthirarūpāsya śivarūpeṇa bhāvitā |
sthirīkaroti tāmeva bhāvanāmiti śuddhyati || 103 ||
[Analyze grammar]

jalamāpyāyayatyenāṃ tejo bhāsvaratāṃ nayet |
marudānandasaṃsparśaṃ vyoma vaitatyamāvahet || 104 ||
[Analyze grammar]

evaṃ tanmātravargo'pi śivatāmaya iṣyate |
parānandamahāvyāptiraśeṣamalavicyutiḥ || 105 ||
[Analyze grammar]

śive gantṛtvamādānamupādeyaśivastutiḥ |
śivāmodabharāsvādadarśanasparśanānyalam || 106 ||
[Analyze grammar]

tadākarṇanamityevamindriyāṇāṃ viśuddhatā |
saṃkalpādhyavasāmānāḥ prakāśo raktisaṃsthitī || 107 ||
[Analyze grammar]

śivātmatvena yatseyaṃ śuddhatā mānasādike |
niyamo rañjanaṃ kartṛbhāvaḥ kalanayā saha || 108 ||
[Analyze grammar]

vedanaṃ heyavastvaṃśaviṣaye suptakalpatā |
itthaṃ śivaikyarūḍhasya ṣaṭkañcukagaṇo'pyayam || 109 ||
[Analyze grammar]

śuddha eva pumān prāptaśivabhāvo viśuddhyati |
vidyeśādiṣu tattveṣu naiva kācidaśuddhatā || 110 ||
[Analyze grammar]

ityevaṃ śuddhatattvānāṃ sṛṣṭyā śiṣyo'pi tanmayaḥ |
bhaveddhyetatsūcitaṃ śrīmālinīvijayottare || 111 ||
[Analyze grammar]

bandhamokṣāvubhāvetāvindriyāṇi jagurbudhāḥ |
nigṛhītāni bandhāya vimuktāni vimuktaye || 112 ||
[Analyze grammar]

etāni vyāpake bhāve yadā syurmanasā saha |
muktāni kvāpi viṣaye rodhādbandhāya tāni tu || 113 ||
[Analyze grammar]

ityevaṃ dvividho bhāvaḥ śuddhāśuddhaprabhedataḥ |
indriyāṇāṃ samākhyātaḥ siddhayogīśvare mate || 114 ||
[Analyze grammar]

śrīmān vidyāgurustvāha pramāṇastutidarśane |
samastamantrairdīkṣāyāṃ niyamastveṣa kathyate || 115 ||
[Analyze grammar]

māyāntaśuddhau sarvāḥ syuḥ kriyā hyaparayā sadā |
dvyātmayā sakalānte tu niṣkale parayaiva tu || 116 ||
[Analyze grammar]

īśānte ca pivanyādi sakalānte'ṅgapañcakam |
ityevaṃvidhimālocya karma kuryādgurūttamaḥ || 117 ||
[Analyze grammar]

purādhvani hutīnāṃ yā saṃkhyeyaṃ tattvavarṇayoḥ |
tāmeva dviguṇīkuryātpadādhvani caturguṇām || 118 ||
[Analyze grammar]

kramānmantrakalāmārge dviguṇā dviguṇā kramāt |
yāvattritattvasaṃśuddhau syādviṃśatiguṇā tataḥ || 119 ||
[Analyze grammar]

pratikarma bhavetṣaṣṭirāhutīnāṃ tritattvake |
ekatattve śataṃ prāhurāhutīnāṃ tu sāṣṭakam || 120 ||
[Analyze grammar]

vilomakarmaṇā sākaṃ yāḥ pūrṇāhutayaḥ smṛtāḥ |
tāsāṃ sarvādhvasaṃśuddhau saṃkhyānyatvaṃ na kiṃcana || 121 ||
[Analyze grammar]

ityeṣā kathitā dīkṣā jananādisamanvitā || 122 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka saptadaśamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Like what you read? Consider supporting this website: