Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 19 - ekānnaviṃśamāhnikam

atha śrītantrāloke ekānnaviṃśamāhnikam |
atha sadyaḥsamutkrāntipradā dīkṣā nirūpyate |
tatkṣaṇāccopabhogādvā dehapāte śivaṃ vrajet |
ityuktyā mālinīśāstre sūcitāsau maheśinā || 1 ||
[Analyze grammar]

dehapāte samīpasthe śaktipātasphuṭatvataḥ |
āsādya śāṃkarīṃ dīkṣāṃ tasmāddīkṣākṣaṇātparam || 2 ||
[Analyze grammar]

śivaṃ vrajedityartho'tra pūrvāparavivecanāt |
vyākhyātaḥ śrīmatāsmākaṃ guruṇā śambhumūrtinā || 3 ||
[Analyze grammar]

yadā hyāsannamaraṇe śaktipātaḥ prajāyate |
tatra mande'tha gurvādisevayāyuḥ kṣayaṃ vrajet || 4 ||
[Analyze grammar]

athavā bandhumitrādidvārā sāsya vibhoḥ patet |
pūrvaṃ vā samayī naiva parāṃ dīkṣāmavāptavān || 5 ||
[Analyze grammar]

āptadīkṣo'pi vā prāṇāñjihāsuḥ kleśavarjitam |
antyāngurustadā kuryātsadya utkrāntidīkṣaṇam || 6 ||
[Analyze grammar]

natvapakvamale nāpi śeṣakārmikavigrahe |
kuryādutkramaṇaṃ śrīmadgahvare ca nirūpitam || 7 ||
[Analyze grammar]

dṛṣṭvā śiṣyaṃ jarāgrastaṃ vyādhinā paripīḍitam |
utkramayya tatastvenaṃ paratattve niyojayet || 8 ||
[Analyze grammar]

viśeṣaṇaviśeṣyatve kāmacāravidhānataḥ |
pūrvoktamarthajātaṃ śrīśambhunātra nirūpitam || 9 ||
[Analyze grammar]

vidhiṃ pūrvoditaṃ sarvaṃ kṛtvā samayaśuddhitaḥ |
kṣurikāmasya vinyasyejjvalantīṃ marmakartarīm || 10 ||
[Analyze grammar]

kṛtvā pūrvoditaṃ nyāsaṃ kālānalasamaprabham |
saṃhṛtikramataḥ sārdhaṃ sṛkchindiyugalena tu || 11 ||
[Analyze grammar]

āgneyīṃ dhāraṇāṃ kṛtvā sarvamarmapratāpanīm |
pūrayedvāyunā dehamaṅguṣṭhānmastakāntakam || 12 ||
[Analyze grammar]

tamutkṛṣya tato'ṅguṣṭhādūrdhvāntaṃ vakṣyamāṇayā |
kṛntenmarmāṇi randhrāntāt kālarātryā visarjayet || 13 ||
[Analyze grammar]

anena kramayogena yojito hutivarjitaḥ |
samayyapyeti tāṃ dīkṣāmiti śrīmālinīmate || 14 ||
[Analyze grammar]

ṣoḍaśādhāraṣaṭcakralakṣyatrayakhapañcakāt |
kvacidanyataratrātha prāguktapaśukarmavat || 15 ||
[Analyze grammar]

praviśya mūlaṃ kandādeśchindannaikyavibhāvanāt |
pūrṇāhutiprayogeṇa sveṣṭe dhāmni niyojayet || 16 ||
[Analyze grammar]

jñānatriśūlaṃ saṃdīptaṃ dīptacakratrayojjvalam |
cintayitvāmunā tasya vedanaṃ bodhanaṃ bhramam || 17 ||
[Analyze grammar]

dīpanaṃ tāḍanaṃ todaṃ calanaṃ ca punaḥ punaḥ |
kandādicakragaṃ kuryādviśeṣeṇa hṛdambuje || 18 ||
[Analyze grammar]

dvādaśānte tataḥ kṛtvā binduyugmagate kṣipet |
nirlakṣye vā pare dhāmni saṃyuktaḥ parameśvaraḥ || 19 ||
[Analyze grammar]

na tasya kuryātsaṃskāraṃ kaṃcidityāha gahvare |
devaḥ kimasya pūrṇasya śrāddhādyairiti bhāvitaḥ || 20 ||
[Analyze grammar]

śrīmaddīkṣottare tveṣa vidhirvahnipuṭīkṛtaḥ |
haṃsaḥ pumānadhastasya rudrabindusamanvitaḥ || 21 ||
[Analyze grammar]

śiṣyadehe niyojyaitadanudvagnaḥ śataṃ japet |
utkramyordhvanimeṣeṇa śiṣya itthaṃ paraṃ vrajet || 22 ||
[Analyze grammar]

eṣa eva vidhiḥ śrīmatsiddhayogīśvarīmate |
iyamutkrāmaṇī dīkṣā kartavyā yogino guroḥ || 23 ||
[Analyze grammar]

anabhyastaprāṇacāraḥ kathamenāṃ kariṣyati |
vakṣyamāṇāṃ brahmavidyāṃ sakalāṃ niṣkalombhitām || 24 ||
[Analyze grammar]

karṇe'sya vā paṭhedbhūyo bhūyo vāpyatha pāṭhayet |
svayaṃ ca karma kurvīta tattvaśuddhyādikaṃ guruḥ || 25 ||
[Analyze grammar]

mantrakriyābalātpūrṇāhutyetthaṃ yojayetpare |
yogābhyāsamakṛtvāpi sadya utkrāntidāṃ guruḥ || 26 ||
[Analyze grammar]

jñānamantrakriyādhyānabalātkartuṃ bhavetprabhuḥ |
anayotkramyate śiṣyo balādevaikakaṃ kṣaṇam || 27 ||
[Analyze grammar]

kālasyollaṅghya bhogo hi kṣaṇiko'syāstu kiṃ tataḥ |
sadya utkrāntidā cānyā yasyāṃ pūrṇāhutiṃ tadā || 28 ||
[Analyze grammar]

dadyādyadāsya prāṇāḥ syurdhruvaṃ niṣkramaṇecchavaḥ |
vināpi kriyayā bhāvibrahmavidyābalādguruḥ || 29 ||
[Analyze grammar]

karṇajāpaprayogeṇa tattvakañcukajālataḥ |
niḥsārayanyathābhīṣṭe sakale niṣkale dvaye || 30 ||
[Analyze grammar]

tattve vā yatra kutrāpi yojayetpudgalaṃ kramāt |
samayī putrako vāpi paṭhedvidyāmimāṃ tathā || 31 ||
[Analyze grammar]

tatpāṭhāttu samayyuktāṃ rudrāṃśāpattimaśnute |
etau jape cādhyayane yasmādadhikṛtāvubhau || 32 ||
[Analyze grammar]

nādhyāpanopadeśe vā sa eṣo'dhyayanādṛte |
paṭhatostvanayorvastusvabhāvāttasya sā gatiḥ || 33 ||
[Analyze grammar]

yathā niṣiddhabhūtādikarmā mantraṃ smaransvayam |
āviṣṭe'pi kvacinnaiti lopaṃ kartṛtvavarjanāt || 34 ||
[Analyze grammar]

yathā ca vācayañśāstraṃ samayī śūnyaveśmani |
na lupyate tadantaḥsthaprāṇivargopakārataḥ || 35 ||
[Analyze grammar]

tathā svayaṃ paṭhanneṣa vidyāṃ vastusvabhāvataḥ |
tasminmukte na lupyeta yato kiṃcitkaro'tra saḥ || 36 ||
[Analyze grammar]

nanu cādīkṣitāgre sa noccarecchāstrapaddhatim || 37 ||
[Analyze grammar]

hanta kuḍyāgrato'pyasya niṣedhastvatha kathyate |
paryudāsena yaḥ śrotumavadhārayituṃ kṣamaḥ || 38 ||
[Analyze grammar]

sa evātra niṣiddho no kuḍyakīṭapatatriṇaḥ |
tarhi pāṣāṇatulyo'sau vilīnendriyavṛttikaḥ || 39 ||
[Analyze grammar]

tasyāgre paṭhatastasya niṣedhollaṅghanā katham |
sa tu vastusvabhāvena galitākṣo'pi budhyate || 40 ||
[Analyze grammar]

akṣānapekṣayaivāntaścicchaktyā svaprakāśayā |
prāgdehaṃ kila tityakṣurnottaraṃ cādhitaṣṭhivān || 41 ||
[Analyze grammar]

madhye prabodhakabalāt pratibudhyet pudgalaḥ |
mantrāḥ śabdamayāḥ śuddhavimarśātmatayā svayam || 42 ||
[Analyze grammar]

arthātmanā cāvabhāntastadarthapratibodhakāḥ |
tenāsya galitākṣasya prabodho jāyate svayam || 43 ||
[Analyze grammar]

svacitsamānajātīyamantrāmarśanasaṃnidheḥ |
yathā hyalpajavo vāyuḥ sajātīyavimiśritaḥ || 44 ||
[Analyze grammar]

javī tathātmā saṃsuptāmarśo'pyevaṃ prabudhyate |
prabuddhaḥ sa ca saṃjāto na cādīkṣita ucyate || 45 ||
[Analyze grammar]

dīkṣā hi nāma saṃskāro na tvanyatso'sti cāsya hi |
ata eva nijaṃ śāstraṃ paṭhati kvāpi sāmaye || 46 ||
[Analyze grammar]

tacchrutvā ko'pi dhanyaścenmucyate nāsya sā kṣatiḥ |
śāstranindāṃ maiṣa kārṣīddvayoḥ pātityadāyinīm || 47 ||
[Analyze grammar]

ityevaṃparametannādīkṣitāgre paṭhediti |
yathā ca samayī kāṣṭhe loṣṭe vā mantrayojanām || 48 ||
[Analyze grammar]

kurvaṃstasmiṃścalatyeti na lopaṃ tadvadatra hi |
yato'sya pratyayaprāptiprepsoḥ samayinastathā || 49 ||
[Analyze grammar]

pravṛttasya svabhāvena tasminmukte na vai kṣatiḥ |
sādhakastu sadā sādhye phale niyatiyantraṇāt || 50 ||
[Analyze grammar]

makṣikāśrutamantro'pi prāyaścittaucitīṃ caret |
itthaṃ sadyaḥsamutkrāntiryoktā tāmājñayā guroḥ || 51 ||
[Analyze grammar]

samayyādirapi proktakāle proktārthasiddhaye |
svayaṃ kuryātsamabhyastaprāṇacāragamāgamaḥ || 52 ||
[Analyze grammar]

akṛtādhikṛtirvāpi guruḥ samayaśuddhaye |
adhastanapadāvastho natu jñāneddhacetanaḥ || 53 ||
[Analyze grammar]

itīyaṃ sadya utkrāntiḥ sūcitā mālinīmate |
svayaṃ vā guruṇā vātha kāryatvena maheśinā || 54 ||
[Analyze grammar]

sarvaṃ bhogaṃ virūpaṃ tu matvā dehaṃ tyajedyadi |
tadā tena krameṇāśu yojitaḥ samayī śivaḥ || 55 ||
[Analyze grammar]

ukteyaṃ sadya utkrāntiryā gopyā prāṇavadbudhaiḥ || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka ekānnaviṃśamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Like what you read? Consider supporting this website: